Book Title: Bhaktamarstava Churni
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan
View full book text
________________ अनुसन्धान 52 2 दावाग्नि 3 सर्प 4 रण 5 समुद्र 6 जलोदर 7 बन्धनो (८)द्भवमित्यर्थः // 43 // स्तोत्रस्रजं तव जिनेन्द्र ! गुणैर्निबद्धां भक्त्या मया रुचिरवर्णविचित्रपुष्पाम् / धत्ते जनो य इह कण्ठगतामजस्रं तं मानतुङ्गमवशा समुपैति लक्ष्मीः // 44 // स्तोत्र० // हे जिनेन्द्र ! यः जनः अजस्रं तव स्तोत्रस्रजं कण्ठगतां धत्ते, करोति-पठतीत्यन्वयः / स्तोत्रमेव स्रग् स्तोत्रस्रग् ताम् केन?, मया / कया ?, भक्त्या / पुनः किंलक्षणां स्तोत्रस्रजम् ?, रुचिरवर्णविचित्रपुष्पाम् / रुचिरवर्णान्येव विचित्राणि पुष्पाणि यस्याः सा रुचिरवर्णविचित्र पुष्पा, तां रुचि(रवर्णविचित्र)पुष्पाम् / मानतुङ्गं तं पुरुषं अवशा लक्ष्मीः समुपैति- समवात्(?) समीपमायातीति तत्त्वम् / न वशा अवशा, अवशा - तद्गतचित्तेत्यर्थः / मानेन तुङ्गो मानतुङ्गस्तं मानतुङ्ग-मानमहत्तरमित्यर्थः // 44 // श्रीलाभविजयप्राज्ञ-शिशुना बालबोधदा / / श्रीभक्तामरसूत्रस्य लिखिता वृत्तिरद्भुता // 1 // ___ इति श्रीभक्तामरस्तवावचूर्णिः // संवत् 1692 वर्षे श्रीशुद्धवंतीनगरे महोपाध्याय श्रीकल्याणविजयगणि[शि]ष्यमुख्य-पण्डितमुख्य पण्डित श्री५ श्री लाभविजयगणि शिष्य ग० नयविजयेनाऽलेखि / गणि मुक्तिविजयपठनकृते // शुभं भवतु //

Page Navigation
1 ... 20 21 22