Book Title: Bhairav Padmavati Kalp
Author(s): K V Abhyankar, Sarabhai Manilal Nawab
Publisher: Sarabhai Manilal Nawab
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सविवरणे भैरवपद्मावतीकल्पे [श्लोकाः ॥४आदौ साधकलक्षणं सुसकली देव्यर्चनायाः क्रम
पश्चाद् द्वादशयन्त्रभेदकथनं स्तम्भोऽङ्गनाकर्षणम् । यन्त्रं वश्यकरं निमित्तमपरं वश्यौषधं गारुडं
वक्ष्येऽहं क्रमशो यथा निगदिताः कल्पेऽधिकारास्तथा ॥४॥ ग्रन्थस्यादौ 'साधकलक्षणं' मन्त्रसाधकानां लक्षणम् । 'सुसकलीम्' सम्यक्सकलीकरणक्रियाम् । 'देव्यर्चनायाः क्रमम्' देव्याराधनविधानम्। 'पश्चात्' देव्याराधनविधानानन्तरम् । 'द्वादशयन्त्रभेदकथनम्' द्वादशप्रकारयन्त्राणां भेदव्याख्यानम् । 'स्तम्भम्' क्रोधादिस्तम्भनयन्त्राधिकारम्। ['अङ्गनाकर्षणं' ख्याकर्षणाधिकारम् । 'यन्त्रं वश्यकर' वशीकरणयन्त्र निरूपणाधिकारम् ।] 'निमित्तम्' दर्पणादिनिमित्ताधिकारम् । 'अपरं' अन्यत् । 'वश्योषधं ख्यादिवश्यौषधाधिकारम् । 'गारुडं' गारुडाधिकारम् । 'कल्पेऽधिकाराः' अस्मिन् कल्पे अधिकाराः 'यथा' येन प्रकारेण 'निगदिताः' प्रतिपादिताः ‘तथा' तेन प्रकारेण 'अहं' श्रीमल्लिषेणाचार्यः 'क्रमशः' यथापरिपाट्या 'वक्ष्ये' प्रतिपादयिष्ये ।। ४ ।।
इति दशविधाधिकारैर्ललितार्याश्लोकगीतिसवृत्तैः ।
विरचयति मल्लिषणः कल्पं पद्मावतीदेव्याः ॥५॥ _ 'इति दशविधाधिकारैः' इति एवं प्राक्कथित्दशप्रकाराधिकारैः। कथम्भूतैः ? ' ललितार्याश्लोकगीतिसवृत्तैः' ललिता च सा आर्या च ललितार्या, श्लोकः-द्वात्रिंशदक्षरनिबद्धः, गीतीति उपगीतिः, सद्वृत्तैः-षड्विंशतिजातिवृत्तैः । 'विरचयति' विशेषेण रचयति। कः कर्ता ? मल्लिषेणः। कम् ? कल्पम् । कस्याः ? 'पद्मावतीदेव्याः' भैरवपद्मावतीदेव्याः ॥ ५॥
निर्जितमदनाटोपः प्रशमितकोपो विमुक्तविकथालापः ।
देव्यर्चनानुरक्तो जिनपदभक्तो भवेन्मन्त्री ॥६॥ 'निर्जितमदनाटोपः' निःशेषेण जितो मदनस्य आटोपो-विजृम्भणं येन असौ निर्जितमदनाटोपः । 'प्रशमितकोपः' प्रकर्षण शमितः कोपः येनासौ प्रशमितकोपः। 'विमुक्तविकथालापः' विशेषेण मुक्तः-त्यक्तः विकथाया आलापो विकथालाप:-मिथ्यालापो येनासौ विमुक्तविकथालापः। 'देव्यर्चनानुरक्तः' देवी-पद्मावती तस्या अर्चने-पूजने अनुरक्तः। 'जिनपदभक्तः श्रीजिनेश्वरपदकमलभक्तः। असौ 'मन्त्री मन्त्रवादी एवंगुणयुक्तो 'भवेत्' स्यात् ॥ ६॥
मन्त्राराधनशूरः पापविदूरो गुणेन गम्भीरः ।
मौनी महाभिमानी मन्त्री स्यादीदृशः पुरुषः ॥७॥ मन्त्रस्याराधनं मन्त्राराधनं तस्मिन् शूरः-निर्भयः असौ मन्त्राराधनशूरः। पुनः कथम्भूतः ? 'पापविदरः' दुष्कर्मकरणविदरः। 'गुणेन गम्भीरः' सकलगुणैः कृत्वा गम्भीरः । मौनं विद्यते यस्यासौ मौनी । 'महाभिमानी' महांश्चासौ अमिमानश्च महामिमानः, स विद्यते यस्यासौ महाभिमानी। 'ईदृशः पुरुषः' एवंगुणविशिष्टः पुमान् । 'मन्त्री मन्त्रवादी स्यात् ॥ ७ ॥
For Private And Personal Use Only

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 ... 307