________________
भरतखेत्रे गंना अनै सिंधु, एरवत क्षेत्रे रक्ता अनं रक्तवती ए चार महानदी प्रत्येके उदे उदे सहस्र परिवारे युक्त है तथा हेमवंत क्षेत्रे रोहिता भने रोहितांशा ऐरव्यवत क्षेत्रे सुवर्णकूला अन रूप्यकूला ए चार प्रत्येके अठाईस सहस्र नदी युक्त है तथा हरिवर्ष क्षेत्रे हरि अने हरिकंता रम्यक क्षेत्रे नरकंता अनं नारीकंता ए चार महानदी प्रत्येके प्रत्येके छप्पन सहस्र नदी नैं परिवार युक्त छँ तथा महाविदेह खेत्र में सीता अनं सीतोदा महानदी प्रत्येके पांच लाख बत्तीस सहस्र नदी ने परिवारे युक्त सर्व चउदै महानदी नों परिवार भेलो करें तिवारं चउदै लाख छप्पन सहस्र
ए
1 नदी हुवे ।
बाइक वाचतांतरे इम दीसे
जहा जंबुद्दीवपण्णत्तीए तहा नेयव्वं जोइसविहूणं जाव
खंडाजोपयवासायन्यया व सित्व सेडीओ
विजयद्दहस लिलाओ, पिंडए होइ संगहणी ॥
1
तिहां जोतिति जंबुद्वीपपन्नत्ती ने विषे जोतिष्क नीं वतव्यता लेगे हीन समस्त जंबूद्वीपचन्नती सूत्र ते इस उद्देशात जागो का स ते कहै छै - तत्र खंडत्ति जंबूद्वीप ने विषे भरतक्षेत्र प्रमाण खंड केतला हुवै ते कहै छे एक सौ नेऊ खंड हुवं ।
जोयणत्ति जंबूद्वीप नां योजन-योजन प्रमाण खंड करिये तिवारं केतला खंड हुसे कहे -
सातसौ नेउ कोड़ छप्पन लाख साहियं कहितां कांइक जाभेरा सहित कहै छै -- गाउयमेगं कहितां एक गाउ, धनुष्य, तह धणुण पनरस कहितां कहितां साठ आंगुल जम्बूद्वीप नो संज्ञा ।
चोणमें हजार एक सौ पचास योजन अनं जद कोइ पूछे - जाभेरू केतलो ? ते आगल पण्णरस घणुसया कहितां एक हजार पांचसौ तिमज पनरह धनुष्य, सट्ठि च अंगुलाई गणितपद ते इण प्रकार करिकै गणित नीं
वासत्ति जंबूद्वीप नै विषे भरत हेमवंतादिक सात वर्ष क्षेत्र छ ।
पयति जंबूद्वीप में विकेतला पर्वत ? हिमादिक छह तो वर पर्वत छ, एक मेरु पर्वत छ, एक चित्रकूट, एक विचित्रकूट - ए बे देवकुरु ने विषे छै, दो यमक पर्वत - ए वे उत्तरकुरु ने विषे छँ, सीता सीतोदा नदी पास बेसी कांचनगिरि छे, बीस ववखारा छे, चोत्रीस दीर्घ वैताढ्य, चार वर्तुल वैताढ्य इम दो सो नंतर पर्वत
कुत्ति केतला पर्वत नां कूट छ ? ते कहै छ- छप्पन तो वर्षधर नां कूट, छिनमें वक्खारा पर्वत नां कूट, वैताढ्य नां तीनसौ छह कूट अने नौ मेरु पर्वत नां कूट छ ।
तिथत्ति जंबूद्वीप नैं विषे केतला तीर्थ छ ? बत्तीस विजय अन भरत एरवत इम चौतीस खंड छ । तिहां एकीके खंडे त्रिण-त्रिण तीर्थ छँ । सर्व एकसौ दो तीर्थ छं ।
१. जं० ६।६
२ भगवती जोड़
Jain Education International
For Private & Personal Use Only
भरतैरावतयोगं गासिन्धुरक्तारक्तवत्यः प्रत्येकं चतुर्दशभिर्नदीनां सहस्रैर्युक्ताः, तथा हैमवतैरण्यवतयोः रोहिद्रोहितांशासुवर्ण कूलारूप्यकूलाः प्रत्येकमष्टाविशत्या सहस्रैर्युक्ताः, तथा हरिवर्ष रम्यकवर्षयोर्हरिहरिकान्ता नरकान्तानारीकान्ताः प्रत्येक पद्मचा
शता सहस्रैर्युक्ताः समुद्रमुपयान्ति तथा महानिदे शीताशीतोदे प्रत्येकं पञ्चभिर्लक्षेर्द्वात्रिंशता च सहसंयुक्ते समुद्रमुपयात इति, सर्वासां च मीलने सूत्रोक्तं प्रमाणं भवति । वाचनान्तरे पुनरिदं दृश्यते---
'जोइसविहूणं' ति जंबूद्वीपप्रज्ञप्त्यां ज्योतिष्कवक्तव्यताऽस्ति तद्विहीनं समस्तं जम्बूद्वीपप्रज्ञप्तिसूत्रमस्योदेशकस्य सूत्रं ज्ञेयं, कि पर्यवसानं पुनस्तद् ? इत्याह - जाव खंडेत्यादि, तत्र खंडे त्ति जम्बूद्वीपो भरतक्षेत्रप्रमाणानि खदान कियन्ति स्वात् ? उच्च नवत्यधिकं खण्डशतं ।
'जोयण' ति जम्बूद्वीपः क्रियन्ति योजनप्रमाणानि खण्डानि स्यात् ? उच्यते सत्तेव य कोडिसया णउया छप्पन्नसयसहस्साई । चउणवई च सहस्सा सयं दिवढं च साहीयं ॥ गाउयमेगं पन्नरस धणुस्सया तह धणूणि पन्नरस । सचि अंगुलाई जंबुद्दीवत्स गणियपयं ॥ इति, गणितपदमित्येवं प्रकारस्य गणितस्य संज्ञा ।
'पास' ति जम्बूद्वीपे भरतहेमवतादीनि सप्त वर्षाणि क्षेत्राणीत्यर्थः ।
पति जम्बूद्वीपे कियाः पर्वताः ? उच्चनी पवधरपर्वता हिमवदादयः एको मन्दरः एक
कूट: एक एवं विचित्रकूट, एतौ च देवकुरुप द्रौ यती एती चोराचन कानाम्, एते च शीताशीतोदपः पार्श्वतो विशतिः वक्षस्काराः, चतुरशीनिया पर्वताश्वत्वारो वर्तुल विजयार्द्धा, एवं द्वे शते एकोनसप्तत्यधिके पर्वतानां भवतः ।
'कू' ति किन्ति पर्वतानि ? उच्यते पा
परकूटानि पण्णवतिर्वक्षस्कारकुटानि पणि षडुत्तराणि विजयार्द्धकूटानां शतानि नव च मन्दरकूटानि । 'तित्थ' त्ति जम्बूद्वीपे कियन्ति तीर्थानि ? उभ्यते भरतादिषु चतुस्त्रिशतिखण्डेषु मागपवरदामप्रभासाख्यानि त्रीणि त्रीणि तीर्थानि भवन्ति, एवं चक द्वत्तरं तीर्थशतं भवतीति ।
www.jainelibrary.org