Book Title: Be Sanskrit Stavan Author(s): Dharmkirtivijay Publisher: ZZ_Anusandhan View full book textPage 3
________________ [83] डमरभरगरलधरहननवनधरसखं प्रथममनवरतमवनमत शमदमधरम् ॥ ११ ॥ नरकगजकलभदलदलनखरनखरख प्रखरराजमथनसममचलपदपथरथम् । तमनवमनवमरससवनगतमलचयं प्रथममनवरतमवनमत शमदमधरम् ॥ १२ श्रीसोमसुन्दरगरिममन्दिरसुमुनिसुन्दरपूजितं श्री आदिनाथं गुणसनाथं य इति विनुवति सन्ततम् । तेनाशुभासुरनरसुरासुरराजपदवी लभ्यते क्रमतोऽपि विमला मुक्तिकमलाकामिनी परिरभ्यते ॥ १३ ॥ इति श्रीयुगादिस्तवनम् । महोपाध्याय श्री हेमहंसगणिकृतम् । सुन्दरदेवगणिलिखितम् । श्री पार्श्वनाथलघुस्तवनम् धर्म्ममहारथसारथिसारम् । सरससुकोमलवचनविचारम् । सुचरितसलिलासारम् । सिद्धिवधूवक्षःस्थलहारम् । केवलकमलाली [ला ]गारम् । नागद्रहशृङ्गारम् ॥ १ ॥ मारविकारनिवारय(यि)तारम् । तारस्वरसुरगीताचारम् । क्षत्रियराजकुमारम् । स्फारफणावलिमण्डलधारम् । कारंकारं विनयमपारम् । वन्दे देवमुदारम् ॥ २ ॥ दिवसपतिः प्रतिभयनिस्तारी । चन्द्रश्चारुकलाविस्तारी | मङ्गलउदयाकारी । किं च बुधः सुधियामुपकारी । सुद्धगुरुरामयदोषनिवारी । शुक्रो विक्रमकारी ॥ ३ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 2 3 4