Book Title: Avashyak Niryukti Part 02
Author(s): Punyakirtivijay
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 9
________________ **** गाथा XXXXXX आवश्यकनियुक्तिः श्रीतिलकाचार्य- विषयः लघुवृतिः सूत्रलक्षणम् नमस्कारनियुक्तिः द्वारगाथा उत्पत्तिद्वारम् (१) निक्षेपपदपदार्थद्वाराणि (२,३,४) प्ररूपणाद्वारम् (५) *- षट्पद प्ररूपणा 4- नवपद प्ररूपणा - पञ्चपद प्ररूपणा वस्तुद्वारम् (६) *-अर्हतां नमस्कार्यत्वे हेतुः - अर्हच्छब्दनिरुक्तिः *- अर्हन्नमस्कारफलादि । आवश्यकनियुक्तिः । ।। श्रीतिलकाचार्यलघवृत्तेः द्वितीयभागस्य विषयानुक्रमः ।। गाथा पत्राङ्कः | विषयः । ८८०-८८६ १-२ सिद्धनमस्कारः द्वार गाथा ८८७ २ - कर्मादि स्वरूपः ८८८-८८९ २-३ कर्मसिद्धः साधुकथा ८९० ३-४ शिल्पसिद्धः कोकासकथा ८९१-९०२ ५-८ विद्यासिद्धःखपुटाचार्यकथा ८९१-८९४ मन्त्रसिद्धः साधुकथा ८९५-९०१ ६-८ योगसिद्धः समिताचार्यकथा ९०२ ८ आगमसिद्धः, अर्थसिद्धः मम्मणकथा ९०३-१००५ ९-११४ यात्रासिद्धः वणिक्कथा ९०३-९१८ ९-१४ बुद्धिसिद्धः रोहक-ग्रामेयककथा ९१९-९२२ १५-३८ तपःसिद्धः, कर्मक्षयसिद्धः ९२३-९२६ ३८-३९ सिद्धनिरुक्तिः ४१-४४ ४५ ९२७ ९२८ ९२९ ९३० ९३१-९३२ ९३३ ९३४ ९३५ ९३६ ९३७-९५१ ९५२ ९५३ ४९-५० ५१ ५२-९८ ९९-१०० १०० RRRRRRRERN

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 626