Book Title: Avashyak Niryukti Part 02
Author(s): Punyakirtivijay
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 12
________________ आवश्यक निर्युक्तिः श्रीतिलकाचार्य लघुवृतिः ११ विषयः केन- कदा कति कत्यवनत-कतिदोष विप्रमुक्तादि द्वाराणि (गाथा - ११०३ - ११०४) १९९७-१२१३ परिशुद्धवन्दने गुणाः, विनय प्राधान्यम् १२१४-१२१७ १२१८ १२१९-१२३१ विनयशब्दार्थः, सूत्रव्याख्या सूत्रालापकनिष्पन्ननिक्षेप-चालनाप्रत्यवस्थान- फलम् प्रतिक्रमणाध्ययनम्प्रतिक्रमकस्वरूपः प्रतिक्रमणपर्यायाणां निक्षेपाः तत्र दृष्टान्ताः प्रतिक्रमणभेदाः स्थानानि च प्रतिक्रमितव्यम् भावप्रतिक्रमणे नागदत्तकथा सूत्रव्याख्या गाथा १२३२-१४१७ १२३३ १२३४-१२४२ १२४३-१२४६ १२४७-१२५० १२५१-१२५२ १२५३-१२७० १२७१ विषयः ध्यानशतकम् २२५-२२८ आर्त्तध्यानं (१-१८) शुक्लध्यानं (१९-२७) धर्मध्यानं (२८-६८) शुक्लध्यानं (६९-१०५) पञ्चसमितयः दृष्टान्ताः २२९- २३२ पारिष्ठापनिकानिर्युक्तिःएकेन्द्रियपरिष्ठापना (१-४०) नोएकेन्द्रिय परिष्ठापना (४१-५०) भा. २०६ पञ्चेन्द्रियपरिष्ठापना (सचित्तसंयतः ५१-८९) (अचित्तसंयतः ९०-१२४) भा. २०७ नोमनुष्यः (१२५-१२९) आहारोपकरणादिपरिष्ठापना (१३०-१४२) षड्भिर्लेश्याभिः लेश्यास्वरूपः जम्बुवृक्षदृष्टान्तः एकदशोपासकप्रतिमाभिः इत्यादि त्रयोदशभिः क्रियाभिः इत्यादि पत्राङ्कः २१९-२२४ २२५ २३३-४८६ २३३ २३४-२३६ २३७ - २५० २५१ - २५२ २५२-२५३ २५४-२५८ २५८ - २७१ गाथा १२७२-१२७३ पत्राङ्कः २७२-२९६ २७२-२७८ २७८-२९६ २९७-३०० ३०१-३१७ ३०१-३०८ ३०८-३११ ३१२-३१८ ३१८-३२६ ३२८ ३२९-३३० ३३१-३३२ ३३३-३३६ ३३७-३३९ ११

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 626