Book Title: Avanti Sukumal Charitram
Author(s): Shubhshil Gani
Publisher: Hiralal Hansraj

View full book text
Previous | Next

Page 6
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अवंती. चरित्रम 4-%15- द्वादशश्राद्धव्रतानि जग्रहः. अथ तत्रैवावंत्यां नगयाँ भद्राभिधः श्रेष्टिवयों वसतिस्म, तस्य भद्रानाम्नी शीलादिभुरिगुणगणालंकृता भार्याबभूव. तो दंपतो जैनधर्मरतो सर्वदा शुभभावेन देवगुरुभाक्तं कुर्वातेस्म.. एवं धर्मकार्यपरयोस्तयोरन्येयुः शुभस्वप्नसूचितो नंदनोऽभृत् हृष्टाभ्यां मातापितृभ्यां तस्य जन्मोत्सवो विहितः, पुत्रमुख च दृष्ट्वा तौ दम्पती परमानंदं प्रापतुः, यतः-उत्पतन्त्रिपतन् रिंखन् । हसन् लालावलीर्वमन् ॥ कस्माश्चिदेव धन्यायाः । क्रोडमायाति नंदनः ॥ १॥ शर्वरोदीपकश्चंद्रः। प्रभाते रविदीपकः॥ त्रैलोक्यदीपको धर्मः । सुपुत्रः कुलदीपकः ॥ २ ॥ एवं हृष्टाभ्यां मातापितृभ्यां तस्य बालस्यावंतीसुकुमाल इति नाम महोत्सवपूर्वकं विहितं. अथ स भद्राभिधः श्रेष्टी तं बालं पाठशालायां कलाभ्यासार्थ कलाचार्यपाछे प्रेषयामास. तत्र सोऽवंतीसुकुमालोऽपि सकलकलाभ्यासनिपुणो बभूव, ततः स भद्रश्रेष्टयपि तं श्रीआर्य सुहस्तिनमाचार्यवरमुद्याने समेतं निशम्य तेषां वंदनार्थ परिवारयुतो ययौ. तत्र तेन सपरिवारेण विधिपूर्वकं ते सूरिवरा वंदिताः, सूरिभिरपि तेभ्यो धर्मपदेशो दत्तः, यथा-विलंबो नैव कर्तव्य । आयुर्याति दिने दिने । न करोति यमः क्षांति। धर्मस्य त्वरिता गतिः ॥ १॥ रम्येषु वस्तुषु 4- .4- 1 8 For Private and Personal Use Only

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18