Book Title: Avanti Sukumal Charitram
Author(s): Shubhshil Gani
Publisher: Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
***
अवंती
चरित्रम
564
न कोऽपि समर्थः, यतः-पातालमा विशतु यातु सुरेंद्रलोक-मारोहतु क्षितिधराधिपति सुमेरुं ॥ मंत्री षधैः प्रहरगश्च करोतु रक्षां । यद्भावि तद्भवति नात्र विचारहेतुः ।। १ । अथैवं शगाल्या विदार्यमाणशरीगेऽवंतीसुकुमालस्तस्यै मनागपि निजमनसा क्रोधं न चकार. प्रत्युत निजहृदये इति विचारयामासनो विद्या न च भेषजं न च पिता नो बांधवा नो सुना । नाभीष्टा कुलदेवता न जननी स्नेहानुबंधान्विता ॥ नार्थो न स्वजनो न वा परिजनः शारीरिकं नो बलं । नो शकाः सततं सुरासुरवराः संधातुमायुः क्षमाः ॥ १ ॥ सदा सदाचारपरायणात्मनां । विवेकधाराशतधौतचेतसां । जिनोदितं पंडितमृत्युमीयुषां । न जातु शोच्यं महतां महीतले २ ॥ त्यक्त्वा पुत्रधनादिमोहममतां कृत्वांतिमालोचना-मुचार्य व्रतमालिकामनशनं चादाय वीतस्पृहः ॥ सर्वप्राणिषु निष्कषायहृदयः कृत्वा त्रिधा क्षामणां । धन्यः पंचनमस्कृतिस्मृतिपरः कोऽपि त्यजेत स्वं वपुः ॥३॥ जातस्य हि ध्रवं मृत्यु-वं जन्म मृतस्य च॥ तस्मादपरिहार्येऽर्थे । का तत्र परिदेवना ॥ ४ ॥ एवं निजहृदि विचारयन् साऽवंतीसुकुमालो मुनिः शु. भध्यानातं मनुष्यदेहं त्यक्त्वा तदानोमेव पुनर्देवलोके नलिनीगुल्मविमाने समुत्पन्नः. अथ प्रातस्तस्य
For Private and Personal Use Only

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18