Book Title: Atmanand Prakash Pustak 027 Ank 02
Author(s): Jain Atmanand Sabha Bhavnagar
Publisher: Jain Atmanand Sabha Bhavnagar

View full book text
Previous | Next

Page 18
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir શ્રી આત્માનંદ પ્રકાશ. 360 श्रीशंखेश्वरपार्श्वनाथचैत्यवन्दनम् । %BEE ( शार्दूलविक्रीडितम् ) कीर्तिर्यस्य विराजतेऽतिविमला गोडीपुरे पूर्वरे, __ तीर्थे स्तम्भनके च लोद्रवपुरे वाणारसीपत्तने । जीरावल्यभिधानके सुविदिते तीर्थेऽतिरम्यर्द्धिके, __ श्री शंखेश्वरपार्श्वनाथमनिशं वन्दे तमिष्टप्रदम् ॥ १ ॥ इष्टार्थप्रतिपादनेऽमरतरं सिद्धान्ततत्त्वालयं, श्री वामातनुजं सुरासुरगणैवेन्द्यं सदा भावतः । स्वर्गे भूमितले च नागवसतौ ख्यातप्रभावं प्रभु, श्री शंखेश्वरपार्श्वनाथमनिशं वन्देऽक्षयार्थप्रदम् ॥२॥ दुर्भेद्यानि विभिद्य बोधपविना कर्माणि यो मूलतः, प्राप्यानन्तकलंचिरत्नमतुलं ज्ञानाख्यरत्नं विभुः। लेभे निर्वृतिसौख्यमात्महितदं स्वानन्दितात्मा स्वयं, श्रीशंखेश्वरपार्श्वनाथमनिशं वन्दे तमिष्टप्रदम् ॥३॥ त्रैलोक्याधिपतिं पवित्रवपुष लोकत्रयोद्धारकं, पापानामविलोकनीयमनिशं मुक्तिप्रियालिङ्गितम्। अम्भोजाक्षियुगं प्रसन्नवदनं स्वच्छद्विजालिप्रमं, श्री शंखेश्वरपार्श्वनाथमनिशं वन्देऽक्षयार्थप्रदम् ॥ ४ ॥ अब्धि-द्वीपँ-भुजङ्ग-भू परिमिते संवत्सरे वैक्रमे, मासे माधव उत्तमेऽसितदले यद्दर्शनं पावनम् । प्राप्तं पुण्यवतां सदैव सुलभं दुष्प्रापमन्याङ्गिनां, श्री शंखेश्वरपार्श्वनाथमजितानन्दं नमामि प्रभुम् ॥ ५॥ 1EEEE For Private And Personal Use Only

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36