Book Title: Ashok ke Abhilekho ki Bhasha Magadhi ya Shaurseni Author(s): Sagarmal Jain Publisher: Z_Sagar_Jain_Vidya_Bharti_Part_5_001688.pdf View full book textPage 7
________________ षष्ठ अभिलेख (अ-पूर्वाभिमुख) (धर्मवृद्धिः धर्म के प्रतिअनुराग) १. देवानांपिये पियदसि लाज हेवं अहा (१) दुवाडस २. वस अभिसितेन मे धंमलिटि लिखापिता लोकसा हितसुखाये से तं अपहटा तं तं धंमवडि पापो वा (?) ४. हेवं लोकसा हितसुखेति पटिवेखामि अथ इयं नातिसु हेवं पतियासनेसु हेवं अपकटेसु किम कानि सुखं अवहामी ति तथ च विदहामि (३) हे मे वा ७. सवनिकायेसु पटिवेखामि (४) सव पासंडा पि मे पूजिता ८. विविधाय पूजाया (५) ए चु इयं अतना पचूपगमने ९. से मे मोख्यमते ६) सडुविसति वस अधिसितेन मे १०. इयं धमलिपि लिखापिता (७) सप्तम अभिलेख (अ) पूर्वाभिमुख (धर्मप्रचार का सिंहावलोकन) १. देवानंपिये पियदसि लाजा हेवं आहा (१) ये अतिकंतं अंतलं लाजाने हुसु हेवं इछिसु कथं जने धंमवडिया वढेया नो चु जने अनुलुषाया धंमवडिया वडिथा (२) एतं देवानंपिये पियदसि लाजा हेवं आहा (३) एस मे हुथा (४) अतिकंतं च अंतलं हेवं इछिसु लाजाने कथं जने अनुलुपाया धमवडिया वढेया ति नो च जने अनुलुपाया ७. धंमवडिया वडिथा (५) से किनसु जने अनुपटिपजेया (६) ८. किनसु जने अनुलुपाया धंमवडिया वढेया ति (७) किनसु कानि ९. अभ्युनामयेहं धंमवडिया ति (८) देवानंपिये पिददसि लाजा हेवं १०. आहा (९) एस मे हुथा (१०) धमसावनानि सावापयामि धंमानुसथिनि २. Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 5 6 7 8 9