Book Title: Ashok ke Abhilekho ki Bhasha Magadhi ya Shaurseni
Author(s): Sagarmal Jain
Publisher: Z_Sagar_Jain_Vidya_Bharti_Part_5_001688.pdf

View full book text
Previous | Next

Page 9
________________ 65 बाभनसमनेसु कपनवलाकेसु आव दासभटकेसु संपटीपतिया (32) देवानंपिय........यदसि लाजा हेवं आहा (33) मुनिसानं चु या इयं धंमवडि वडिता दुवेहि येव आकालेहि धमनियमेन च निझतिया च (34) 20. तत चु लहु से धमनियमे निझतिया व भुये (35) धमनियमे चु खो एस ये मे इयं कटे इमानि च इमानि जातानि अवधियानि (36) अनानि पि चु बहुकं.........धमनियमानि यानि मे कटानि (37) निझतिया व चु भुये भुनिसानं धंमवडि वडिता अविहिंसाये भुतानं 21. अनालंभाये पानानं (38) से एताये अथाये इयं कटे पुतापपोतिके चंदमसुलिपिके होतु ति तथा च अनुपटीपजंतु ति (39) हेवं हि अनुपटीपजंतं हिदत पालते आलधे होति (40) सतविसतिवसाभिसितेन मे इयं धमलिवि लिखापापिता ति (41) एतं देवानंपिये आहा (42) इयं 22. धंमलिबि अत अथि सिलार्थभानि वा सिला फलकानि वा तत कटविया एन एस चिलठितिके सिया (43) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 7 8 9