Book Title: Ashok ke Abhilekho ki Bhasha Magadhi ya Shaurseni Author(s): Sagarmal Jain Publisher: Z_Sagar_Jain_Vidya_Bharti_Part_5_001688.pdf View full book textPage 6
________________ १८. नासंतं वा निझपयिता वा नं दाहंति पालतिकं उपवासं व कछंति (१३) १९. इछा हि मे हेवं निलुधसि पि कालसि पालतं आलाधयेवू ति (१४) जनस च २०. बढ़ति विविध धंमचलने संयमे दानसविभागे ति (१५) पञ्चम अभिलेख (दक्षिणाभिमुख) (जीवों का अभयदान) १. देवानंप्रिये पियदसि लाज हेवं अहा (१) सडुवौसतिवस२. अभिसितेन मे इमानि जातानि अवधियानि कटानि सेयथा ३. सुके सालिका अलुने चकवाके हंसे नंदीमुखे गेलाटे ४. जतूका अंबाकपीलिका दळी अनठिकमछे वेदवेयके ५. गंगा पुपुटके संकुजमछे कफटसयके पंनससे सिमले संकडे ओकपिंडे पलसते सेतकपोते गामकपोते ७. सवे चतुपदे ये पटिभागं नो एति न च खादियती (२) ............. रि ८. एळका चा सकूली चा गभिनी वा पायमीना व अवधिय प तके ९. पि च कानि आसंमासिके (३) वधिकुकुटे नो कटविये (४) तुसे सजीवे १०. नो झापेतविये (५) दावे अनठाये वा विहिसाये वा नो झापेतविये (६) ११. जीवेन जीवे नो पुसितविये (७) तीसु चातुंमासीसु तिसायं पुनमासियं १२. तिनि दिवसानि चावुदसं पंनडसं पटिपदाये धुवाये चा १३. अनुपोसथं मछे अवधिये नो पि विकेतविये (८) एतानि येवा दिवसानि १४. नागवनसि केवटभोगसि यानि अंनानि पि जीवनिकायानि १५. न हंतवियानि (९) अठमीपखाये चावुदसाये पंनडसाये तिसाये १६. पुनावसुने तीसु चातुंमासीसु सुदिवसाये गोने नो नीलखित विये १७. अजके एडके सूकले ए वा पि अंने नीलखियति नो वौलखितविये (१०) १८. तिसाये पुनावसुने चातुंमासिये चातुंमासि पखाये अस्वसा गोनसा १९. लखने नो कटविये (११) यावसडुवीसतिवस अभिसितेन मे एताये २०. अंतलिकाये पंनवीसाते बंधनमोखानि कटानि (१२) Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 4 5 6 7 8 9