Book Title: Anuyogdwar Sutra
Author(s): Purnanandvijay
Publisher: Jagjivandas Kasturchand Shah
View full book text
________________
४८
બિરાજમાન થયા.
"वृद्धिचन्द्रगुरोः पार्थे भावनगर संस्थिते । दीक्षितः शिक्षितो जातो, मुनिधर्मे समाहितः ॥१॥ संयम पालने श्रेष्ठो, गुप्ति समिति रक्षकः । अहिंसाधर्म रक्षायै, सदोद्यमी हितावहः ॥२॥ ज्ञानी ध्यानी तथा त्यागी, जितेन्द्रियः सदा शमी । आचार्यों धर्मसूरीशो, वोऽभूजैन शासने ॥३॥ विद्याविजयः शिष्योऽभूद् - भव्यस्तस्य महात्मना वक्तृत्व शक्ति सम्पन्नः, प्रथितोऽस्ति महीतले ॥४॥ ब्रह्मनिष्ठः सदा दान्तोऽ हिंसा धर्म प्रचारकः । शासनदीपने ख्यातो, देहकान्ति सुशोभितः ॥५॥ एतादृशो गुरोः पादे करांची सिन्धदेशके । वेदांक द्वयमोक्षाब्दे (१९९४) वैक्रमे मृगमास के ॥६॥ शुक्लपक्ष दशम्याञ्च दीक्षितोऽस्मि स्वभावतः । अलसो मन्दबुद्धिश्च तथा प्यध्ययने श्रमी ॥७॥ अनुयोगस्य सूत्रस्य, यथामति विवेचकः । कुतोऽपि स्खलितोऽभूवंचेत् . क्षाम्यो भवता तदा ॥८॥ सप्तबेदखद्विवर्षे (२०४७) आश्विनी पूर्णिमा दिने । अन्धेर्यो मोह मय्याश्च फलितोऽय ममश्रमः ॥९॥ गुरुर्देवो, गुरुर्देवो, गुरुदेवो चगत्त्रये । गुरुकृपा प्रसादेन, सर्व समीहितं भवेत् ॥१० મુંબઈ અંધેરી (ઈસ્ટ) શ્રી શંખેશ્વર પાર્શ્વનાથના ચ૨ણ સાન્નિધ્યમાં વિક્રમ સં.૨૦૪૭ ના પર્યુષણ
પર્વાધિરાજદિવસે આ પ્રસ્તુત ગ્રન્થ પૂર્ણ થયો છે.
★★★★★

Page Navigation
1 ... 539 540 541 542