Book Title: Anusandhan 2009 09 SrNo 49
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 10
________________ सप्टेम्बर २००९ शब्दसञ्चयः || ॐ नमः ।। शब्दाम्भोधिसमुल्लास-रसिकं श्रीजिनं सदा । नत्वा शिष्यप्रबोधाय लिख्यते शब्दसञ्चयः ॥१॥ वृक्षादिसोमपादी वाऽग्न्यादिवातप्रमीमुखाः । शम्भ्वादिखलपू: पितृ-मुखाः से रै गोग्लौष नरे६ ॥२॥ तत्र प्रथममकारान्ताः । वृक्षदेवनरव्याघ्र-सिंहशार्दूलवायसाः । प्रासादलगुडस्तम्भ-घटकुञ्जरनायकाः ॥१॥ चक्रवाकशरद्वीप-हंससारसवानराः । मेघनाविकमातङ्ग-मृगमीनतुरङ्गमाः ।।२।। नृपकुम्भजनाः शूद्र-वैश्यक्षत्रियब्राह्मणाः । स्वर्गसूर्यग्रहाचंन्द्र-दैत्यव्यन्तरपन्नगाः ॥३।। क्रोधमानमदा हर्ष-मोहलोभनेखाकराः । केशदेशनरेशाश्च महिषवृषभौ खराः१० ॥४॥ पट्टपादपधर्माश्च कान्तकामजिना'२ नयः । चूतभूतखञ्जरीट-१२चटकोन्दरशूकराः ॥५॥ कोलमर्कटमण्डूक-पारापतपितामहाः ।। एवमन्येऽप्यकारान्ताः शब्दाः पुंसि प्रकीर्तिताः ॥६॥ १. पाठान्तरम् - मुदा - C. 1 २. पा० देवहाहामुनिग्राम-णीसाधुखलपूमुखाः । पितृयुजपत्लुक्लाद्याः सेरैगोग्लौरतो नरे ॥ - C. ३. सह इना वर्तते इति से-कामेन - A. । ४. लक्ष्मीः -- A. I ५. चन्द्रः - A. । ६. पुंलिङ्गे - A. । ७. पा० लकुट० - C. । ८. पा० ०न्द्रादित्य० - C. । ९. पा० नखाः कराः - C. । १०. पा० खरः - C. I ११. पा० त्रिदशधुशयौ धर्म० - C. । १२. पा० ०जना नयः - C. । १३. पा० ०वटकोटम्बुर० - A.B. I Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 186