SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ सप्टेम्बर २००९ शब्दसञ्चयः || ॐ नमः ।। शब्दाम्भोधिसमुल्लास-रसिकं श्रीजिनं सदा । नत्वा शिष्यप्रबोधाय लिख्यते शब्दसञ्चयः ॥१॥ वृक्षादिसोमपादी वाऽग्न्यादिवातप्रमीमुखाः । शम्भ्वादिखलपू: पितृ-मुखाः से रै गोग्लौष नरे६ ॥२॥ तत्र प्रथममकारान्ताः । वृक्षदेवनरव्याघ्र-सिंहशार्दूलवायसाः । प्रासादलगुडस्तम्भ-घटकुञ्जरनायकाः ॥१॥ चक्रवाकशरद्वीप-हंससारसवानराः । मेघनाविकमातङ्ग-मृगमीनतुरङ्गमाः ।।२।। नृपकुम्भजनाः शूद्र-वैश्यक्षत्रियब्राह्मणाः । स्वर्गसूर्यग्रहाचंन्द्र-दैत्यव्यन्तरपन्नगाः ॥३।। क्रोधमानमदा हर्ष-मोहलोभनेखाकराः । केशदेशनरेशाश्च महिषवृषभौ खराः१० ॥४॥ पट्टपादपधर्माश्च कान्तकामजिना'२ नयः । चूतभूतखञ्जरीट-१२चटकोन्दरशूकराः ॥५॥ कोलमर्कटमण्डूक-पारापतपितामहाः ।। एवमन्येऽप्यकारान्ताः शब्दाः पुंसि प्रकीर्तिताः ॥६॥ १. पाठान्तरम् - मुदा - C. 1 २. पा० देवहाहामुनिग्राम-णीसाधुखलपूमुखाः । पितृयुजपत्लुक्लाद्याः सेरैगोग्लौरतो नरे ॥ - C. ३. सह इना वर्तते इति से-कामेन - A. । ४. लक्ष्मीः -- A. I ५. चन्द्रः - A. । ६. पुंलिङ्गे - A. । ७. पा० लकुट० - C. । ८. पा० ०न्द्रादित्य० - C. । ९. पा० नखाः कराः - C. । १०. पा० खरः - C. I ११. पा० त्रिदशधुशयौ धर्म० - C. । १२. पा० ०जना नयः - C. । १३. पा० ०वटकोटम्बुर० - A.B. I Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520549
Book TitleAnusandhan 2009 09 SrNo 49
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages186
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy