________________
अनुसन्धान ४९
वृक्षौ
१२वृक्षात्
वृक्षयोः
यथा१वृक्षः
वृक्षौ "वृक्षाः वृक्षम्
वृक्षान् "वृक्षण
'वृक्षाभ्याम् 'वृक्षैः १°वृक्षाय वृक्षाभ्याम् ११वृक्षेभ्यः
वृक्षाभ्याम् वृक्षेभ्यः १२वृक्षस्य
१४वृक्षयोः
१५वृक्षाणाम् १६वृक्षे
१वृक्षेषु सं० हे वृक्ष हे वृक्षौ हे वृक्षाः १९एवं देवादयोऽपि ज्ञातव्याः । २०अथाऽऽकारान्ताः । २१सोमपाः कीलालपाश्च विषेखाः शङ्खध्माग्रेगौ२३ ।
२४गोषाब्जावुदधिक्रा२६ हाहाः पुंसि निवेदिताः ॥१॥ १. (प्रतौ वृक्षशब्दस्य रूपाणि न सन्ति, किन्तु तत्र देवशब्दस्य रूपाणि वर्तन्ते । २. रेफसोविसर्जनीयः [२-३-६३ कातन्त्रे] B.। ३. ओकारे औ औकारे च [१-२-९ का.] B.I ४. जसि [२-१-१५ का.] B.
५. अकारे लोपम् [२-१-१९ का.] B.I ६. शसि सस्य च नः च [२-१-१६ का.] B.| ७. इन टा [२-१-२३ का.] B.I ८. अकारो दीर्घं [घोषवति १-२-९ का.] B.! ९. भिसैस् वा [२-१-१८ का.] B.I १०.डेर्यः [२-१-२४ का.] अकारो दीर्घ [घोषवति २-१-१४ का.] B.I ११.धुटि बहुत्वे त्वे [२-१-१९ का.] B. १२. ङसिरात् [२-१-२१ का.] B.I १३.डस् स्य [२-१-२२ का.] B. १४. ओसि च [२-१-२० का.] B.! १५.आमि च नुः [२-१-७२ का.] अकारो दीर्घ [घोषवति २-१-१४ का.] B.। १६.अवर्ण इ[वणे ए १-२-२ का.] B.I १७.धुटि ब[हुत्वे त्वे २-१-१९ का.] नामिकरपरः [(३) प्रत्ययविकारागमस्थः सिः (४) षं
नुविसर्जनीयषान्तरोऽपि २-४-४७ का.] B.। १८.आमन्त्रणार्थाभिद्योतको हिशब्दः प्रागुपादीयते ।
हस्वनदीश्रद्धाभ्यः सिर्लोपम् २-१-७१ का.] B.I १९.पा० एवं वृक्षादयोऽपि ज्ञेयाः C.I २०.अग्रेगा उदधिक्राश्च विषरवाश्च तथा गोषा(षा:) ।
श्रियं दधतु राजेन्द्र ! अब्जजासहिता इमे ।। B. I २१.विप्रः A.।
२२. शम्भुः A.B.। २३. अरुण: A. , इन्द्रः B. । ' २४.रविः A.B. I २५. ब्रह्मा A.B. I २६. हनुमान् A. , विष्णुः B. I
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org