Book Title: Anandrushi Abhinandan Granth
Author(s): Vijaymuni Shastri, Devendramuni
Publisher: Maharashtra Sthanakwasi Jain Sangh Puna

View full book text
Previous | Next

Page 767
________________ ANAALALALAAAAAABAAAAAAAAAALALALALAMANCANTALAINAASATABAAAAAAAAAAAAAAAA 315/1chey ST&D973TAG Hey 5709 . VVVN 16 Dr. N. M. Kansara 37. 28. S. N. DAS GUPTA, A Hist. of Ind. Phil., Vol., I, Cambridge (1957), p. 169. 29. RAJU, op. cit., p. 112: DAS GUPTA, op. cit., p. 170. 30. HEINRICH ZIMMER, Philosophies of India, (Meridian Books, New York, 1957), p. 181. 31. ZIMMER, op. cit., p. 182. 2. Cf. SUBHATILAKA, Gayatri-vivaranam, quoted from Ms. (No. 6073, L. D. Institute of Indology, Ahmedabad): Cakre śrī-subhatilakopāddhyāyaiḥ sva-mati-şilpa-kalpanayā / Vyakhyanam gayatrāḥ kriļā-mätro payogam idam / 33. It is contributed to 'Sambodhi' for publication in the April, 1974 issue. 34. SUBHATILAKA, op. cit.; Arhanta ityādyaksaram aḥ ! Aśarirā iti siddhas tadadyaksaram aḥ | Ācārya ityadyakşaram aḥ / Upadhyāya ityādyakşaram ,uh / Munityādyakşaram m asvaram / Sandhivaśāt om/ Padaikadeşe' pi pada-samudāyopacārād evam uktiḥ // 35. SUBHATILAKA, op. cit.; Prasiddhā “rhat-siddhānam sarva-dravya paryāya-vişayeņa kevala-jñānātmanā lokatraya-vyäptiḥ, jñānātmanoh syād-abhedāt.../ 36. Ibid. ; Seșa-trayasyā' pi śraddhāna-vişayatayā, “savva-gayam sammaltam" iti vacanāt, sāmänya-rüpataya jñānād vā.../ Ibid. ; ... Sahasra-raśmeh sakāśāt pradbānataram.../ 38. Ibid. ; ... Tad-udyotasya desa-visayatvāt, prastuta-pancakasambandhino bhāvodyotasya sarva-vişayatvāt ... 39. Ibid. ; ... Bharga iti īśvaraḥ, ur iti brahmā, dayate pālayati jagad iti do vişnuh ... Bhargaś ca uś ca daś ca iti bhargodam..., tasmin.../ Ibid. ; ... I kõmah, tasya mahyo bhūmayaḥ kāminyaḥ, tã adhikstya, adhimahi / Strișu tişthamāne stryāyattātmani ityasyāśayah / 41. Ibid. ; Pratita caitad iśvara-brahmā-vişnusu kämini-paravaśakatvam, pārvatyanunayārtham iśvarasya tāndavādambara-śrteh, brahmānam adhikstya vede 'pyuktam' Prajapatiḥ svāṁ duhitaram akāmayat iti, visnos tu gopyādi-vallabhatvopadarśaka-tattad-vacanāt ... / Ibid. , Yuk miśrane ityayaṁ parair amiśraşe ca ityadhīyate / Ato yauti pệthag bhavati iti yuh ... / Na yur ayuḥ ... Tasyāmantrane, he ayo aprthag-bhūta / Kasyāḥ ? Dhiyo buddhitaḥ...) buddhimān prekṣā-pūrva kāri.../ 43. lbid. ; Prakṣstam carati iti pracaḥ, prakṛṣtācāro mārgānusāri-pravșttir iti yāvat/ 44. Ibid. ; Bhoh puruşa ! jnänavat ! prakrstācāra !.../ 45. Ibid. ; Udayāt, udayam prāptam, ananya-sāmānya-guņātiśaya-sampadā pratisthitam.../ 46. Ibid. ; Mantran ca sa-pramāņa-koți sa-țankam ātikate yah, sarva-pārsado bhavati ... iti sarvadarśanābhiprāyeņa gāyatri-vyākhyānāyopakramyate / 47. PRATYAGATMANANDA SARASVATI & WOODROFF, op. cit., pp. 29-30. 40. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824