________________
ANAALALALAAAAAABAAAAAAAAAALALALALAMANCANTALAINAASATABAAAAAAAAAAAAAAAA
315/1chey ST&D973TAG Hey 5709
.
VVVN
16
Dr. N. M. Kansara
37.
28. S. N. DAS GUPTA, A Hist. of Ind. Phil., Vol., I, Cambridge (1957),
p. 169. 29. RAJU, op. cit., p. 112: DAS GUPTA, op. cit., p. 170. 30. HEINRICH ZIMMER, Philosophies of India, (Meridian Books, New
York, 1957), p. 181. 31. ZIMMER, op. cit., p. 182. 2. Cf. SUBHATILAKA, Gayatri-vivaranam, quoted from Ms. (No. 6073,
L. D. Institute of Indology, Ahmedabad): Cakre śrī-subhatilakopāddhyāyaiḥ sva-mati-şilpa-kalpanayā / Vyakhyanam gayatrāḥ kriļā-mätro
payogam idam / 33. It is contributed to 'Sambodhi' for publication in the April, 1974 issue. 34. SUBHATILAKA, op. cit.; Arhanta ityādyaksaram aḥ ! Aśarirā iti
siddhas tadadyaksaram aḥ | Ācārya ityadyakşaram aḥ / Upadhyāya
ityādyakşaram ,uh / Munityādyakşaram m asvaram / Sandhivaśāt om/
Padaikadeşe' pi pada-samudāyopacārād evam uktiḥ // 35. SUBHATILAKA, op. cit.; Prasiddhā “rhat-siddhānam sarva-dravya
paryāya-vişayeņa kevala-jñānātmanā lokatraya-vyäptiḥ, jñānātmanoh
syād-abhedāt.../ 36. Ibid. ; Seșa-trayasyā' pi śraddhāna-vişayatayā, “savva-gayam sammaltam"
iti vacanāt, sāmänya-rüpataya jñānād vā.../
Ibid. ; ... Sahasra-raśmeh sakāśāt pradbānataram.../ 38. Ibid. ; ... Tad-udyotasya desa-visayatvāt, prastuta-pancakasambandhino
bhāvodyotasya sarva-vişayatvāt ... 39. Ibid. ; ... Bharga iti īśvaraḥ, ur iti brahmā, dayate pālayati jagad iti do
vişnuh ... Bhargaś ca uś ca daś ca iti bhargodam..., tasmin.../ Ibid. ; ... I kõmah, tasya mahyo bhūmayaḥ kāminyaḥ, tã adhikstya,
adhimahi / Strișu tişthamāne stryāyattātmani ityasyāśayah / 41. Ibid. ; Pratita caitad iśvara-brahmā-vişnusu kämini-paravaśakatvam,
pārvatyanunayārtham iśvarasya tāndavādambara-śrteh, brahmānam
adhikstya vede 'pyuktam' Prajapatiḥ svāṁ duhitaram akāmayat iti, visnos tu gopyādi-vallabhatvopadarśaka-tattad-vacanāt ... / Ibid. , Yuk miśrane ityayaṁ parair amiśraşe ca ityadhīyate / Ato yauti pệthag bhavati iti yuh ... / Na yur ayuḥ ... Tasyāmantrane, he ayo aprthag-bhūta / Kasyāḥ ? Dhiyo buddhitaḥ...) buddhimān prekṣā-pūrva
kāri.../ 43. lbid. ; Prakṣstam carati iti pracaḥ, prakṛṣtācāro mārgānusāri-pravșttir iti
yāvat/ 44. Ibid. ; Bhoh puruşa ! jnänavat ! prakrstācāra !.../ 45. Ibid. ; Udayāt, udayam prāptam, ananya-sāmānya-guņātiśaya-sampadā
pratisthitam.../ 46. Ibid. ; Mantran ca sa-pramāņa-koți sa-țankam ātikate yah, sarva-pārsado
bhavati ... iti sarvadarśanābhiprāyeņa gāyatri-vyākhyānāyopakramyate / 47. PRATYAGATMANANDA SARASVATI & WOODROFF, op. cit.,
pp. 29-30.
40.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org