Book Title: Alankar Manihar Part 04
Author(s): R Shama Shastry
Publisher: Oriental Library

View full book text
Previous | Next

Page 7
________________ iv. पुटसंख्या. 81 अवसरः 8 ४ NowN ___87 98 विषयः. आत्मतुष्टिरूपं प्रमाणम् .... श्रतिलिङ्गादिरूपं मीमांसकोक्तं प्रमाणम् ११६ अर्थापत्तिसरः ११७ ब्धसरः ११८ संभवसरः - ११९ ऐतिह्यसरः १२० संसृष्टिसरः १२१ सकरसरः चतुर्धा संकरः १. अङ्गाङ्गिभावसकरः .... .. २. समप्राधान्यसंकरः .... - ३. सदेहसंकरः - ४. एकवाचकानुप्रवेशसंकरः सकराणामपि सकराद्विच्छित्तिविशेषः १२२ शब्दालंकारसरः। छेकानुप्रासः वृत्त्यनुप्रासः लाटानुप्रासः यमकम् यमकप्रभेदाः श्लोकावृत्तिः अर्धावृत्तिः पादावृत्तिः पादभागावृत्तिः संकीर्णभेदप्रकाराः मध्यभागयमकम् संकीर्णयमकभेदाः पादभागप्रातिलोम्यावृत्तिः अर्धस्य प्रातिलोम्येनावृत्तिः 113 168 171 172 173 174 178 179 181 186 187 188 205 219 223 224

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 330