Book Title: Alankar Manihar Part 04
Author(s): R Shama Shastry
Publisher: Oriental Library

View full book text
Previous | Next

Page 12
________________ श्रीः अलंकारमणिहारे चतुर्थभागः. रसवदलङ्कारादिनिरूपणम् इत्थं यथामति प्राचामर्वाचां च मतान्यलम् । प्रविचार्य शतं साग्रमलंकारा निरूपिताः ॥ रसभावतदाभासभावशान्तिनिबन्धनाः । रसवत्प्रेयऊर्जस्विसमाहितमिति श्रुताः ॥ अपराङ्गव्यङ्ग्यभेदा ये प्रोक्ताः प्राक्तनैर्बुधैः । अलंकारत्वमापन्नाश्चत्वारस्तेऽतिसुन्दराः ॥ भावस्य चोदयस्संधिशबलत्वमिति त्रयः । एवं सप्ताप्यलंकारा निरूप्यन्तेऽपरेऽधुना ॥ अत्रेयं रससिद्धान्तपद्धतिर्बालबोधकृते दिमात्रं प्रदर्श्यते । रतिहास शोकक्रोधोत्साहभयजुगुप्साविस्मय निर्वेदाख्याः नव चेतोवृत्तिविशेषा वासनात्मतया सदाऽवस्थायिनः आनन्दाङ्कुरपू र्वावस्थारूपाः विरुद्धा अविरुद्धा वा यां तिरोधातुमक्षमाः आनन्दाङ्कुरकन्दोऽसौ भावस्स्थायिपदास्पदम् ॥ ALANKARA IV.

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 330