________________
श्रीः
अलंकारमणिहारे चतुर्थभागः.
रसवदलङ्कारादिनिरूपणम्
इत्थं यथामति प्राचामर्वाचां च मतान्यलम् । प्रविचार्य शतं साग्रमलंकारा निरूपिताः ॥
रसभावतदाभासभावशान्तिनिबन्धनाः । रसवत्प्रेयऊर्जस्विसमाहितमिति श्रुताः ॥
अपराङ्गव्यङ्ग्यभेदा ये प्रोक्ताः प्राक्तनैर्बुधैः । अलंकारत्वमापन्नाश्चत्वारस्तेऽतिसुन्दराः ॥
भावस्य चोदयस्संधिशबलत्वमिति त्रयः । एवं सप्ताप्यलंकारा निरूप्यन्तेऽपरेऽधुना ॥
अत्रेयं रससिद्धान्तपद्धतिर्बालबोधकृते दिमात्रं प्रदर्श्यते । रतिहास शोकक्रोधोत्साहभयजुगुप्साविस्मय निर्वेदाख्याः नव चेतोवृत्तिविशेषा वासनात्मतया सदाऽवस्थायिनः आनन्दाङ्कुरपू र्वावस्थारूपाः
विरुद्धा अविरुद्धा वा यां तिरोधातुमक्षमाः आनन्दाङ्कुरकन्दोऽसौ भावस्स्थायिपदास्पदम् ॥
ALANKARA IV.