Book Title: Alankar Manihar Part 03
Author(s): R Shama Shastry
Publisher: Oriental Library

View full book text
Previous | Next

Page 13
________________ अलङ्कारमणिहारे यथावा अज्ञाद्ब्रून्धी श्रेयांस्तस्मात्तद्धारणे कृती तस्मात् । ज्ञानी तस्माद्व्यवसितमतिस्ततोऽप्यच्युत स्वरू पज्ञः ।। १४१५ ॥ तद्धारणे कृती ग्रन्थधारणं कृतवानित्यर्थः । कृतशब्दात् 'इष्टादिभ्यश्च' इति कर्तरि इनिः । ' तस्येन्विषयस्य कर्मण्युपसङ्ख्यानम्' इति कर्मणस्तद्धारण शब्दात्सप्तमी । ग्रन्थिनः ग्रन्थाध्ययनकृतः । अनयोरुदाहरणयोः मनुजप्रभृतीनां ग्रन्थिप्रभृतीनां च श्रैष्ठयरूपधर्ममुखेनोत्तरोत्तरोत्कर्षः । अनयोश्चाद्य उदाहरणे - भूतानां प्राणिनरश्रेष्ठाः प्राणिनां बुद्धिजीविनः । बुद्धिमत्सु नरश्रेष्ठा नरेषु ब्राह्मणास्स्मृताः ॥ इत्यादिमनुवचनच्छाया पुरस्कृता । द्वितीये तु - अज्ञेभ्यो ग्रन्थिनरश्रेष्ठा ग्रन्थिभ्यो धारिणो वराः । धारिभ्यो ज्ञानिनःश्रेष्ठा ज्ञानिभ्यो व्यवसायिनः ॥ इति मनुवचनक्रम उक्त इति ध्येयम् । अयं सर्वोऽपि श्लाध्यधर्मोत्कर्षः ॥ अश्लाध्यधर्मोत्कर्षो यथा मलिनो महिषस्तस्माइलिभुक्तस्माच्च तिमिरनिकुरुम्बम् । मम हृदयं तस्मादपि विमलयसि यदीदमीश्वरोऽसि त्वम् ॥ १४१६ ॥ उभयरूपो यथा— अवनितलं विपुलतमं गगनं तस्मात्ततोऽपि

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 358