Book Title: Alankar Manihar Part 03
Author(s): R Shama Shastry
Publisher: Oriental Library

View full book text
Previous | Next

Page 12
________________ सारालङ्कारसरः (५१) ___ अत्रैकस्यैव भगवत्प्रतापस्य उज्ज्वलितत्वरूपधर्मपुरस्कारेणोत्तरोत्तरोत्कर्षः॥ .यथावा: अङ्कुरिता पल्लविता कोरकिता कुसुमिता च मम भक्तिः। क्रमतस्त्वयि मधुसूदन महती भूत्वा प्रसौति फलमनघम् ॥ १४१२॥ अत्रैकस्या एव भक्तेः महत्त्वधर्मपुरस्कारेणोत्तरोत्तरोत्कर्षों निबद्धः॥ यद्यत्रैकस्मिन्नाश्रये क्रमेणानेकाधेयस्थितिरूपः पर्यायालङ्कारोऽत्र प्रतीयते, तार्ह प्रतीयतां नाम । न हि तावता पूर्वपूर्वा-. पेक्षया उत्तरोत्तरोत्कर्षरूपस्सारो गळहस्त्यते ॥ अनेकविषयस्स्वरूपेणोत्कर्षों यथारजताचलमूर्धनि यस्तन्मूर्धनि याऽस्ति साऽपि यत्पदजा । सोऽपिच यत्पदलाक्षालक्षितवक्षा ज. यत्यसौ लक्ष्मीः ॥१४१३॥ अत्रानेकेषां स्वरूपेण पूर्वपूर्वापेक्षया उत्तरोत्तरमुत्कर्षः॥ धर्मेण यथा प्राणिष मनुजारश्रेष्ठा मनुजेषु ब्राह्मणा बुधास्तेषु । त्वचक्रलाञ्छितास्तेष्वच्युत तेषु त्वदतिदत्ताराः ॥१४१४॥

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 358