Book Title: Agnatkartuka vachurita
Author(s): Dhurandharvijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 4
________________ 70 तथा मुक्ता-त्यक्ता ममता-ममत्वं येन स मुक्तममतः, तत्सं० / / तथा[आ-] समन्तात् गमस्य-ज्ञानस्य दानं-उत्सर्गो विद्यते यस्य स आगमदानः, तत्सं०॥ तथा ता-लक्ष्मीः, तस्याः आलिः -रलयोरैक्यत्वात्-श्रेणिः विद्यते यस्य स तालिः, तत्सं० रलयोरैक्यत्वात् / / तथा तमः हन्तीति तमोह: अर्थात् धर्मः, तत्र रता-आसक्ताः तेषां लोपोऽर्थात् कष्टं, स एव रोऽग्निः, तत्र सत्-शोभनं पयो-नीरं तमोहरतलोपरसत्पयाः, तत्सं० // तथा जिर्जेता, तत्सं० // एवंविध हे मातङ्गयक्ष ! त्वं काममत्यर्थं सूरीशहीरविजयस्य श्रीहीरविजयसूरेः प्रसन्नो भव, इति क्रियाकारकसम्बन्धः / / इति यक्षस्तुतिः // 4 // चतुर्थोऽर्थः / / इति अवचूरिः / / Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 2 3 4