Book Title: Agnatkartuka vachurita Author(s): Dhurandharvijay Publisher: ZZ_Anusandhan View full book textPage 3
________________ विज्ञान० व्याख्या || विज्ञानं कला, तस्य पारो विद्यते यस्मात् स विज्ञानपारः तत्सं० ॥ 69 तथा गतः वः कलहो विद्यते यस्य स गतवः, तत्सं० ॥ तथा नास्ति रः - कामो येषां ते अराः एवंविधा ये कवयः - कवितारः, " - -- तेषां ई - लक्ष्मीं रासि - ददासीति अरकवीरः, तत्सं० ॥ तथा मां लक्ष्मीं नयसि - प्रापयसीति मानः, तत्सं० ॥ - दानं - क्षय: तद्रूपो यो(यः) तालो वृक्षविशेषः - रलयोरैक्यत्वात्-तस्मि[न्] मतङ्गो-हस्ती । यथा हस्ती वृक्षमुन्मूलयति तथा त्वमपि क्षयं निवारयसि, तत्सं०] || तथा मुक्ता मा-लक्ष्मीः यैस्ते मुक्तमा: - साधवः, तेषां मत- इष्टः मुक्तममतः, तत्सं० ॥ तथा त: - युद्धं, मोहो- मोढ्यं, रतं मैथुनं, तेषां लोपो नाशः- रलयोरैक्यत्वात्-, तं रासि - ददासीति तमोहरतलोपरः, तत्सं० ॥ तथा सन्- विद्वान्, तद्रूपं यत् पयोजं - कमलं तत्र सूरिस्तरणिः, एवंविधः सन् ईशः - स्वामी सत्पयोजे सूरीशः, तत्सं० ॥ तथा इः-कामः, तं ईरयन्ति-प्रेरयन्तीति ईरा:, तेषां विजयो विद्यते यस्मात् सईरविजयः, तत्सं० ॥ Jain Education International तत्सं० ॥ तथा भवं श्रेय विद्यते यस्य स भवः, तथा प्र-प्रकर्षेण सन् - विद्यमानः प्रसन्, तत्सं० ॥ एवंविध हे आगम ! हे सिद्धान्त ! त्वं नोऽस्माकं कामं कन्दर्पं हि निश्चितं स्य-छेदय, इति क्रियाकारकसम्बन्धः । इति सिद्धान्तस्तुतिः ॥ ३ ॥ तृतीयोऽर्थः ॥ विज्ञान० व्याख्या | विज्ञानं कला तस्य पारः - प्रान्तः, तं गच्छसि इति विज्ञानपारगः, तत्सं० ॥ तः - युद्धं तं वारयसि - निवारयसीति तवारः, के तवारकः, तत्सं० o 11 तथा वीराः - शूराः, तेषु मानः- पूजा विद्यते यस्य स वीरमानः, तत्सं० ॥ - For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 2 3 4