Book Title: Agam Suttani Satikam Part 29 Uttaradhyayanaani
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 15
________________ उत्तराध्ययन-मूलसूत्रम्-२-१८/५६९ नि.[३९९] वीसज्जिऊण आसं अह अनगारस्स एइ सो पासं। विनएण वंदिऊणं अवराहं ते खमावेइ॥ नि.[ ४००] अह मोनमस्सिओ सो अनगारो नवरइं न वाहरइ । तस्स तवतेयभीओ इणमटुं सो उदाहरइ।। नि.[४०१] कंपिल्लपुराहिवई नामेणं संजओ अहं राया। तुज्झ सरणागओऽम्हि निद्दहिहा मा मि तेएणं ।। वृ. गाथाचतुष्टयं स्पष्टमेव, नवरं तं पासिय 'संभमागतो'त्ति मुनिरत्र दृश्यत इत्यसावपि मया विद्धो भविष्यतीत्याकुलत्वमापन्नो, भणति च' वक्ति च 'हा' इति खेदे यथेदानीं 'इसिवज्झाए'त्ति ऋपिहत्यया मनागपि लिप्तोऽहं-स्वल्पेनैव न स्पृष्टः 'तुब्भ'त्ति तव शरणागतोऽस्मि' त्वामेव शरणम्-आश्रयं प्रतिपन्नोऽस्मि, ततश्च निर्धाक्षी: 'मा' निषेधे 'मि' इति मां 'तेजसा' तपोजननितेनेति गम्यते, इति गाथाचतुष्टयार्थः । इत्थं तेनोक्ते यन्मुनिरुक्तवांस्तदाहमू.(५७०) अभओ पत्थिवा! तुझं, अभयदाया भवाहि य। अनिच्चे जीवलोगंमि, किं हिंसाए पसज्जसि? ।। वृ. 'अभओ'त्ति अभयं-भयाभावः 'पार्थिव!' नृपते ! आकारोऽलाक्षणिकः, कस्य?'तुब्भं'ति तव, न कश्चित्त्वां दहतीति भावः, इत्थं समाश्वास्योपदेशमाह-'अभयदाता च' प्राणिनां त्राणकर्ता भवाहिय'त्ति भव, यथा हि भवतो मृत्युभयमेवमन्येषामपीति भावः, चशब्दो योजित एव, अमुमेवार्थं सहेतुकं व्यतिरेकद्वारेणाह-'अनित्ये' अशाश्वते 'जीवलोके' प्राणिगणे, किमिति परिप्रश्ने 'हिंसायां' प्राणिवधरूपायां प्रसजसि' अभिष्वक्तो भवसि?, जीवलोकस्य ह्यनित्यत्वे भवानप्यनित्यस्तत्किमिति-केन हेतुना स्वल्पदिनकृते पापमित्थमुपार्जयसि?, नैवेदमुचितमिति 'भावः ।। इत्थं हिंसात्यागमुपदिश्य राज्यपरित्यागोपदेशमाह- . मू. (५७१) जया सव्वं परिच्चज्ज, गंतव्वमवसस्स ते। अनिच्चे जीवलोगंमि, किंरज्जमि पसज्जमि?॥ वृ. यदा 'सर्व' कोशान्तःपुरादि परित्यज्य-इहैव विमुच्य गन्तव्यं भवान्तरमिति शेषः, तदपि न स्ववशस्य किन्तु अवशस्य-अस्वतन्त्रस्य 'ते' तव, क्व सति?-अनित्ये जीवलोके, ततः किं 'राज्ये' नृपतित्वे प्रसजसि?, राज्यपरित्याग एव युक्त इति भावः, पाठान्तरतश्च किं हिंसायां प्रसजसि?, इह च पुनर्वचनमादरातिशयख्यापनार्थमिति न पुनरुक्ता । जीवलोकानित्यत्वमेव भावयितुमाहमू. (५७२) जीवियं चेव रूवं च, विज्जुसंपायचंचलं। जत्थ तं मुज्झसी रायं!, पिच्चत्थं नावबुज्झसी॥ वृ.'जीवितम्' आयुः 'चः' समुच्चये 'एवे'ति पूरणे 'रूपंच' पिशितादिपुष्टस्य शरीरशोभात्मकं विद्युतः संपातः-चलनचमत्कारो विद्युत्सम्पातस्तद्वच्चञ्चलम्-अतीवास्थिरं विद्युत्सम्पातचञ्चलं 'यत्र' जीविते रूपेच 'त'तित्वं 'मुह्यसि' मोहं विधत्से, मूढश्च हिंसादौ प्रसजसीति भावः, 'राजन्' नृपते! 'प्रेत्यार्थं' परलोकप्रयोजनं नावबुध्यसे, किमुक्तं भवति?- जानास्यपि न किं, पुनस्तत्करणमिति ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 316