Book Title: Agam 37 Dasasuyakkhanda Chheysutt 04 Moolam
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
||५२||
॥५४॥
दसासुमक्खंघ - १/८८ अपस्समाणो पस्सामि देवेजक्ने य गुल्झगे । अन्नाणी जिणपूयट्ठी महामोहं पकुव्दति
|१५१॥ (८१) एते मोहगुणा बुत्ता कम्मंता वित्तवद्धणा ।
जे तु भिक्खू विवजेत्ताचरेशउत्तगयेसए जंजाणिया इतो पुच्वं कियाकिचं बहु जढं। तं वंता ताणि सेविज्जा तेहिं आयारवं सिया
॥५३॥ आयार गुत्ते सुद्धप्पाधम्मे ठिचा अनुत्तरे ।
ततो वमे सए दोसे विसमासीविसो जहा (१२) सुवंतदोसे सुद्धप्पा धम्मट्ठी विदितापरे।
इहेव लमते किति पेचा य सुगतिं वरं एवं अभिसमागम सूरा दढपरक्कमा । सव्वमोहविणिम्मुक्का जातीमरणमतिच्छिया -त्ति बेमि ॥५६॥
नरसादसा समता.
दिसमा-दसा (९४) तेणं कालेणं तेणं समएणं रायगिहे नाम नयरे होत्या-यण्णओ गुणसिलए चेइए रायगिहे नगरे सेणिए नामं राया होत्या-रायवण्णओ एवं जहा उववाइए जाव चेल्लणाए सर्द्धि विहरति ।३७॥
(९५) तए णं से सेणिए राया भिंपिसारे अन्नया कयाइ हाए कपबलिकम्पे कयकोउयमंगल-पायच्छिते सिरसा कंठे मालकडे आविद्धमणि-सुवण्णे कप्पियहारखहार-तिसरय-पालंबपलंबमाणकडिसुत्तय-सुकयसोभे पिणिद्धागेवेजे अंगुलेज्जगललियंगय-ललियकयाभरणे जाव कप्परुक्खए चैव अलंकित-विभूसिते नरिंदे सकोरंटमल्लदामेणं छत्तेणं धरिझमाणेणं जाव ससिव्व पियदसणे नरवई जेणेव बाहिरिया उवट्ठाणसालाजेणेव सीहासणे तेणेव उवागच्छति उवागळिता सीहासणवरंसि पुरस्थाभिमुहे निसीयति निसीइत्ता कोडुंबियपुरिसे सद्दावेइ सदावेत्ता एवं वयासीगच्छह णं तुमे देवाणुप्पिया जाइं इमाई रायगिहस्स नगरस्स बहिता तं जहा-आरामाणि य उजाणाणि य आएसणाणि य आयतणाणि य देवकुलाणि य समातो य पणियगेहाणि य पणियसालातो य छुहाकम्मंताणि य वाणियकम्मंताणि य कट्ठकम्मंताणि य इंगालकमंताणि य वणकम्मंताणिय दमकम्मंताणि य जे तत्य वणमहत्तरगा अन्नत्तया चिटुंति ते एवं यदह-एवं खलु देवाणुप्पिया सेणिए राया भिभिसारे आणवेति-जया णं समणे भगवं महावीरे आदिकरे तित्यकरे जाव संपाविउकामे पुव्वाणुपुचि चरमाणे गामाणुगामं दूइप्रमाणे सुहंसुहेणं विहरमाणे संजमेणं तवसा अप्पाणं मावेमाणे इहमागच्छेजा तया णं तुब्बे भगवतो महावीरस्स अहापडिरूवं ओग्गह अनुजाणह अनुजाणित्ता सेणियस्स रण्णो भिभिसारस्स एयमटुं पियं निवेदेजाह तए णं ते कोइंबियपरिसा सेणिएणं एण्णा भिभिसारेणं एवं वृत्ता समाणा हट्ट-तटु-जाव दियया करयल परिग्गहियं सिरसावत्तं मत्यए अंजलिं कट्ट एवं सामि त्ति आणाए विणएणं वयणं पडिसुगंति पडिसृणित्ता सेणियस्स रपणो अंतियातो पडिनिक्खमंति पडिनिक्खमित्ता रायगिहं नगरं मझमझेणं निगच्छंति निगचित्ता जाइ इमाई रायगिहस्स बहिता आरामाणि य जाव जे तस्थ
For Private And Personal Use Only

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34