Book Title: Agam 37 Dasasuyakkhanda Chheysutt 04 Moolam
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 28
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दसा-१० (११०) एवं खलु समणाउसो भए धम्मे पत्रत्ते से य परक्कममाणे दिव्बमाणुस्सेहिं कामभोगेहिं निव्वेदं गच्छेना-माणुस्सगा काममोगा धुवा जाव विपजहणिचा दिव्वावि खलु कामभोगा अधुवा अणितिया असासता चला घयणमा पुणरागमणिज्जा पच्छा पुब्बं च णं अवस्सविष्पजहणिजा जइ इमस्स सुचरियस्स तव-नियम-जाय आगमेस्साणं से जे इमे भवंति उग्गपुत्ता महापाउया जाव पुमत्ताए पच्चाइस्सामि तत्थ णं समणोवासए मविस्सामि-अमिगतजीवाजीवे जाव फासुएसणिजेणं असन-पान-खाइम-साइमेणं पडिलाभेमाणे विहरिस्सामि से तं साहू एवं खलु समणाउसो निगंथो वा निगंथी वा निदाणं किचा तस्स ठाणस्स अणालोइय जाव देललोएसु देवत्ताए उववत्तारो भवति-जाव किं मे आसगस्स सदति तस्स णं तहप्पगारस्स पुरिसजातस्स जाव सद्दहेजा पत्तिएजा रोएडा से णं मंते सील-व्यय-गुण-वैरमण-पचक्खाण-पोसहोववासाई पडिवजेचा हंता पडिवजेजा से णं भंते मुंडे भवित्ता अगारातो अणगारियं पव्वएना नो इणडे समढे सेणंसमणोवासए भवति-अभिगतजीवाजवे जाव पडिलामेमाणे विहरइसे णं एतारूवेणं विहारेणं विहरंमाणे बहूणि वासाणि समणोवासगपरियागं पाउणति पाउणित्ता आबाहसि उप्पण्णंसि वा अनुप्पण्यसि वा बहूई भताई पञ्चस्खाइ पचक्खाइत्ता बहूई भताई अणसणाए छेदेइ छेदत्ता आलोइय-पडिक्कंते समाहिपत्ते कालमासे कालं किच्चा अण्णयोसु देवलोएसु देवत्ताए उववत्तारो भवति एवं खलु सपणाउसो तस्स निदाणस्स इमेतारूवे पावए फलविवागे जं नो संचाएति सबओ सव्वत्ताए मुंडे भवित्ता अगाराओ अणगारियंपब्बइत्तए ।५३। (१११) एवं खलु समणाउसो मए धम्मे पन्नत्ते - से य परक्कममाणे दिव्वमाणुस्सेहिं कामभोगेहिं निव्येदं गच्छेला माणुस्सगा खलु कामभोगा अधुवा माव विपजहणिझा दिव्याधि खलु काममोगा अधुवा [अणितिया असासता चला चयणघमा पुणरागमणिशा पच्छा पुव्वं च णं अवस्सविप्पजहणिज्जा जइ इमस्स सुचरियस्स तव-नियम-बंभचेरवासस्स कल्लाणे फलवित्तिविसेसे अस्थि तं] अहमवि आगमेस्साणं जाई इमाई अंतकुलाणि वा पंतकुलाणि वा तुच्छकुलाणि वा दरिद्दकुलाणि वा किविणकुलाणि वा भिक्खागकुलाणि या माहणकुलाणि या एतेसिणं अनतरंसि कुलंसि पुमत्ताए पञ्चाइस्सामि एस मे आता परिया सुणीहडे भविस्सति से तं साहू एवं खलु समणाउसो निगयो या निग्गंधी वा निदाणं किया तस्स ठाणस्स अणालोइयपडिक्कते कालमासे कालं किच्चा अत्रतरेसु देवलोएसु देवत्ताए उववत्तारो भवति महिड्दिएसु जाव चिाहितीएसु से णं तत्य देवे भवति महिड्दिए जाव पुंजमाणे विहरति से णं तातो देवलोगातो आउखएणं पवक्खएणं ठितिक्खएणं अनंतरं चयं चइत्ता जाई इमाई अंतकुलाणि वा पंतकुलाणि वा तुच्छकुलाणि वा दरिदकुलाणि वा किविणकुलाणि वा मिक्खागकुलाणि या माहणकुलाणि या एतेसिणं अवतरंसि कुलंसि पुतत्ताए पहायाति से णं तत्थदारए भवति-सुकुमालपाणिपाए जाव सुरूवे तए णं से दारए उम्मुक्कबालभावे विष्णय-परिणयमित्ते जोवणगमणुपत्ते सयमेव पेतियं दायं पडिवञ्जति तस्स णं तहप्पगारस्स पुरिसजातस्स तहारूवे समणे वा माहणे वा उमओ कालं केवलिपन्नतं धाममाइक्खेजा हंता आइक्खेजा से णं भंते पडिसुणेजा हंता पडिसुणेज्जा से णं मंते सद्दहेजा पत्तिएजा रोएजा हंता सद्दहेजा पत्तिएजा रोएज्जा से ण मंते सील व्य-गुण-वेरमण-जाय पडिवजेजा से णं मंते मुंडे भवित्ता अगारातोअणगारियं पव्वएज्जा हंता पव्वएज्जा से णं भंते तेणेव भवग्गहणेणं सिझेजा युझेजा मुचेना परिनिव्वाएजा सव्वदुक्खाणमंतं करेजा नो इणडे समढ़े से For Private And Personal Use Only

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34