Book Title: Agam 37 Dasasuyakkhanda Chheysutt 04 Moolam
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४
॥१८॥
रसायक्वंषं - २/५४ नवमा-दसा मोहणिज्जडाणा (५४) तेणं कालेणं तेणं समएणं चंपा नाम नयरी होत्या-वण्णओ पुत्रमद्दे नामं चेहएवष्णओ कोणिए राया धारिणी देवी सामी समोसढे परिसा निगया धम्मो कहितो परिसा पडिगया अग्नोति समणे मगयं महावीरे वहवे निग्गंथा य निग्गंधीओ य आमंतेत्ता एवं वदासी-एवं खलु अञ्जो तीसं मोहणिजट्ठाणाइंजाइंइमाई इत्थी वा पुरिसो वा अभिक्खणं-अभिक्खणं आयोमाणे वा समायरेमाणे या मोहणिजत्ताए कम्मं पकोइ[तंजहा]- १३७-१। (५५) जे केइ तसे पाणे वारिमझे विगाहिया।
उदएएणक्कम्प मारेति महामोहं पकुव्वति (५६) पाणिणा संपिहित्ताणं सोयपावरिया पाणिणं । अंतोनदंतं मारेति महामोहं पकुव्वति
||१९|| (५७) जायतेयं समारयवहंओलंभिया जणं । अंतोधूपेण मारेति महापोहं पकुव्वति
॥२०॥ सीसप्पि जो पहणति उत्तपंगम्मिचेतसा । विमञ्ज मस्यगं फाले महामोहं पकुवति
॥२॥ सीसावेदेणजे केइ आवेदेति अभिक्खणं । तिव्यासुहसमायारे महामोहं पकुवति
॥२२॥ पुणो-पुणो पणिहीए हणित्ता उवहसे जणं । फलेणं अदुवइंडेणं महामोहं पकुब्बति
॥२३॥ गूढाचारी निगृहेजा मायं मायाए छायाई । असम्रवाई निण्हाई महापोहं पकुवति घंसेति जो अभूतेणं अकम्मं अत्तकमणा। अदुवा तुमकासित्ति महामोहं पकुव्वति जाणमाणो परिसाए सघामोसाणि भासति । अझीणझंझे पुरिसे महापोहं पकुव्वति
॥२६॥ अणायगस नयवंदारे तस्सेय धंसिया। विउलं विक्खोमइत्ताणं किच्चाणं पडिबाहिरं उवकसंतंपि झंपेत्ता पडिलोमाहिं वग्गुहि। भोगभागे वियारेति महामोहं पकुव्यति
॥२८॥ अकुमारभूते जे केइ कुमारभुतेत्तिहं वदे। इत्थीहिं गिद्धे विसए महामोहं पकुवति
||२९|| अबंभचारीजे केइ बंभचारित्तिहं वदे । गद्दभे व्व गवं पझेविस्सरं नदती नदं
॥३०॥ (६८) अप्पणो अहिए वाले मायामोसं बहुं मसे। इत्थीविसयगेहीए महामोहं पकुव्यति
|॥३॥ (६२) जंनिस्सितो उव्वहतीजससहिगमेण वा ।
तस्स लुमसि वित्तंसि महामोहं पकुव्वति
॥२४॥
॥२५॥
||२७||
॥३२॥
For Private And Personal Use Only

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34