Book Title: Agam 37 Dasasuyakkhanda Chheysutt 04 Moolam
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दसा-१
॥३३॥
॥३४॥
॥३५॥
॥३६॥
॥३७॥
॥३८॥
॥३९॥
॥४०॥
॥४१॥
(७०) इस्सरेण अदुवा गामेण अणिस्सरे इस्सरीकए।
तस्स संपग्गहितस्स सिरी अतुलमागता (७१) इस्सादोसेण आइडे कलुसाविलचेतसे।
जंअंतरायं चेतेति महामोहं पकव्वति सप्पी जहा अंडउडं भत्तारं जो विहिंसइ ।
सेनावतिं पसत्यारं महामोह पकुव्वति (७३) जेनायगंवरहस्स नेतारं निगमस्स वा ।
सेविंच बहुरवंहंता महामोहं पकुवति बहुजणस नेतारं दीवंताणं च पाणिणं! एतारिसं नरं हता महामोह पकुब्वति उवडियं पडिविरयं संजयं सतवस्सियं । घोकम्म धम्माओ भंसे महामोहं पकव्वइ तहेवानंतनाणीणं जिणाणं वरदंसिणं। तेसिं अवण्णवं बाले महामोहं पकव्वति नेयाउयस्स मग्गस्स दुढे अवयरई बहुं ।
तंतिप्पयंती भावेति महामोह पकुब्बति (७८) आयरिय उवज्झाएहिं सुयं विनयंघ गाहिए।
ते चेव खिसती बाले महामोहं पकुव्वति आयरिय-उवज्झायाणं सम्मन पडितप्पति। अप्पडिपूयए थद्धे महामोहं पकुव्वति अबहुस्सुत्ते विजे केइ सुतेणं पविकत्यइ। सम्झायवायं वायंइ महामोहं पकुब्वति अतवस्सिते यजे केइ तवेणं पविकत्थति । सबलोगपरे तेणे महामोहं पकुव्वति साहारणहाजे केइ गिलाणम्मि उयद्विते । पभून कुब्बती किचं मन्झंपेस न कुव्वती सढे नियडिपन्नाणे कलुसाउलचेतसे। अप्पणो य अयोहीए महामोहं पकुव्वति जे कहाधिकरणाई संपउंजे पुणो-पुणो। सव्यतित्याण भेयाए महामोहं पकुवति जेय आधम्मिए जोए संपउंजे पुणो-पुणो। सहाहेउं सहीहेउं महामोहं पकुव्वति जेयमाणुस्सए भोगेअदुवा पारलोइए।
तेऽतिप्पयंतो आसयति महामोहं पकुव्वति (८७) इड्ढी जुती जसो वण्णो देवाणं बलवीरियं।
तेसिं अवण्णवं बाले महामोहं पकुव्वति
॥
२॥
||
३॥
॥४४॥
॥४५||
॥४६॥
||७||
॥४८॥
॥४९॥
॥५०॥
For Private And Personal Use Only

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34