Book Title: Agam 35 Bruhatkappo Bieyam Cheyasuttam Mulam PDF File
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 15
________________ [१४२] से तणेसु वा तणपुंजेसु वा जाव संताणएसु उप्पिंरयणिमुक्कमउडेसु कप्प निग्गंथाण वा निग्गंथीणं वा तहप्पगारे उवस्सए वासावासं वत्थए त्ति बेमि । • चउत्थो उद्देसो समत्तो 0 • पंचमो उद्देसो ० [१४३] देवे य इत्थिरूवं विउव्वित्ता निग्गंथं पडिग्गाहेज्जा तं च निग्गंथे साइज्जेज्जा, मेहुणपडिसेवणपत्ते आवज्जइ चाउम्मासियं परिहारट्ठाणं अनुग्घाइयं । [१४४] देवे य पुरिसरूवं विउव्वित्ता निग्गंथिं पडिग्गाहेज्जा तं च निग्गंथी साइज्जेज्जा, मेहुणपडिसेवणपत्ता आवज्जइ चाउम्मासियं अनुग्घाइयं । [१४५] देवी य इत्थिरूवं विउव्वित्ता निग्गंथं पडिग्गाहेज्जा तं च निग्गंथे साइज्जेज्जा, मेहुणपडिसेवणपत्ते आवज्जइ चाउम्मासियं परिहारट्ठाणं अनुग्घाइयं । [१४६] देवी य पुरिसरूवं विउव्वित्ता निग्गंथिं पडिग्गाहेज्जा तं च निग्गंथी साइज्जेज्जा, मेहुणपडिसेवणपत्ता आवज्जइ चाउम्मासियं अनुग्घाइयं । [१४७] भिक्खू य अहिगरणं कट्टु तं अहिगरण अविओसवेत्ता इच्छेज्जा अन्नं गणं उद्देसो-५ उवसंपज्जित्ताणं विहरित्तए, कप्पड़ तस्स पंच राइंदियाइं छेयं कट्टु-परिनिव्वविय-परिनिव्वविय दोच्चं पि तमेव गणं पडिनिज्जाएयव्वे सिया, जहा वा तस्स गणस्स पत्तियं सिया । [१४८] भिक्खू य उग्गयवित्तीए अनत्थमियसंकप्पे संथडिए निव्वितिगिंच्छे असनं वा पानं वा खाइमं वा साइमं वा पडिग्गाहेत्ता आहारमाहारेमाणे अह पच्छा जाणेज्जा अनुग्गए सूरिए अत्थमिए वा से जं च मुहे जं च पाणिंसि जं च पडिग्गहे तं विगिंचमाणे वा विसोहेमाणे वा नो अइक्कमइ तं अप्पणा भुंजमाणे अन्नेसिं वा दलमाणे राईभोयणपडिसेवणपत्ते आवज्जइ चाउम्मासियं परिहारट्ठाणं अनुग्घाइयं । [१४९] भिक्खू य उग्गयवित्तीए अनत्थमियसंकप्पे संथडिए वितिगिंच्छासमावन्नेणं अप्पा असनं वा पानं वा खाइमं वा साइमं वा पडिग्गाहेत्ता आहारमाहारेमाणे अह पच्छा जाणेज्जा अनुग्गए सूरिए अत्थमिए वा, से जं च मुहे जं च पाणिंसि जं च पडिग्गहे तं विगिंचमाणे वा जाव दलमाणे राईभोयणपडिसेवणपत्ते आवज्जइ चाउम्मासियं परिहारट्ठाणं अनुग्घाइयं । [१५०] भिक्खू य उग्गयवित्तीए अनत्थमियसंकप्पे असंथडिए निव्वितिगिंच्छे समावण्णेणं अप्पाणेणं असनं वा पानं वा खाइमं वा साइमं वा पडिग्गाहेत्ता आहारमाहारेमाणे अह पच्छा जाणेज्जाअनुग्गए सूरिए अत्थमिए वा, से जं च मुहे जं च पाणिसि जं च पडिग्गहे तं विगिंचमाणे वा जाव दलमाणे राईभोयपडिसेवणपत्ते आवज्जइ चाउम्मासियं परिहारट्ठाणं अनुग्घाइयं । [१५१] भिक्खू य उग्गयवित्तीए अनत्थमियसंकप्पे असंथडिए वितिगिंच्छासमावन्ने असनं वा पानं वा खाइमं वा साइमं वा पडिग्गाहेत्ता आहारमाहारेमाणे अह पच्छा जाणेज्जा अनुग्गए सूरिए अत्थमिए वा से जं च मुहे जं च पाणिंसि जं च पडिग्गहंसि तं विगिंचमाणे वा जाव दलमाणे राईभोयणपडिसेवणपत्ते आवज्जइ चाउम्मासियं परिहारट्ठाणं अनुग्घाइयं । [ दीपरत्नसागर संशोधितः ] Jain Education International [14] For Private & Personal Use Only [३५-बुहत्कप्पो] www.jainelibrary.org

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19