Book Title: Agam 31 Ganivijja Painnagsutt 08 Moolam Author(s): Dipratnasagar, Deepratnasagar Publisher: Agam Shrut Prakashan View full book textPage 9
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org (२८) गणसंगहणं कुआ गणहरं चैव ठावए । उग्गहं वसहि ठाणं च थावराणि पवत्तए (२९) पुस्सी हत्यो अभिई प अस्सिणी य तहेव य । चारि खिप्पकारीणि कजारंभेसु सोहणा (१०) विचाणं धारणं कुला वंभजोगे य साहए । सज्झायं च अणुत्रं च उद्देसे य समुद्दिसे (३१) अनुराहा रेवई चैव चित्ता मिगसिरं तहा। भिऊणेयाणि चत्तारि मिउकम्पं तेसु कारए (३२) भिक्खाचरणमत्ताणं कुझा गइण धारणं । संगहोदग्गहं चेद बाल - बुड्ढाण कारए (३१) अद्दा अस्सेस जेट्ठा य मूलो चेव चउत्थओ । गुरुणो कार पडिमं तवोकम्पं च कारए (१४) दिव्व-माणुस-तेरिच्छे उवसग्गेऽहियासए । गुरूसु चरण- करणं उग्गहं पग्गहं करे (३५) महा भरणि पुव्यामि तित्रि उग्गा वियाहिया । एते तवं कुखा सपितर बाहिरं (३५) तिशि सयाणि सङ्घाणि तयोकम्माणि आहिया । उग्गनक्खतजोएस तेसुमत्रतरे करे Acharya Shri Kailassagarsuri Gyanmandir (१७) कित्तिया प विसाहा य उम्हाणेयाणि दोनि उ । लिंपणं सीवणं कुखा संचारुग्णहधारणं (२८) उवकरण-मंडमाईणं विवायं चीयराण य । उवगरणं विभागं च आयरियाण कारए (३९) घणिट्ठा सयभिसा साई सवणो य पुनव्वसु । एएसु गुरुसुस्सुसं चेइयाणं च पूयणं (४०) सज्झायकरणं कुजा विद्यारंभे य कारए । ओवावणं कुजा अणुत्रं गणि वायए (४१) गणसंगहणं कुखा सेहनिक्खमणं तहा । कुजा गणावच्छेइयं तहा संगहो (४२) बब बालवं च तह कोलवं च यीलोयणं गराई थ । वणियं विट्ठीय तहा सुद्धपडियए निसाईया For Private And Personal Use Only गणिविज्जा - ( २८ ) ॥२७॥ ||२८|| १८२९॥ ||३०|| ॥३१॥ ॥३२॥ ||३३|| ॥ ३४ ॥ ॥३५॥ ॥३६॥ ॥३७॥ ||३८|| ॥३९॥ ॥४०॥ |४१ |Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18