Book Title: Agam 31 Ganivijja Painnagsutt 08 Moolam
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 12
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७०॥ ७१॥ ॥७२॥ (७६) ॥७३॥ ७४ा ॥७५॥ (७३) सुदिउणं निमित्तेणं आदेसो न विनस्सइ । जाय उप्पाइया मासा जंचजंपति बालया जंचित्पीओपमासंति नत्यिं तस्स यइक्कमो । तजाएण पतझायं तत्रिमेण यतत्रिमं तासवेणपतालवं सरीसं सरिसेण निद्दिसे। पीपुरिस निमितेसु सेहीनिक्खमणं करे नपुंसकनिमितेसु सव्वकज्जाणि वज्जए। वामिस्सेसु निमित्तेसुसव्वारंमे वियजए (४७) निमित्ते कितिम नत्यि निमिते मावसुज्झए । जेणं सिद्धा वियाणंति निमित्तुप्पायलक्खणं (७८) निमितेसु पसत्येसु दढेसु लिएसुय। सेहनिक्खमणं कुझावओवट्ठावणाणि य गणसंगहणं कुल्ला गमहरे इत्य यावए । सुयक्खंघाऽणुत्रा उ अणुना गणि यायए निमितेसुअ पसत्येसु सिढिनेसु अबलेसु य । सव्वकआणि वजेचा अप्पसाहारणं करे पसत्येसुनिमितेसु पसत्याणि सया रमे। अप्पसत्यनिमित्तेसु सव्वकज्जाणि वज्जए (८२) दिवसाओ तिही बलिया तिहीओ बलियं तु सुबई रिक्खं । नक्खता करणमाइंसु करणा गहदिणो बलिणो (८३) गहदिणाउ मुहत्तो मुहत्ता सउणो बली । सउणा विलग्गमाइंसु तओ निमित्तं पहाणंतु विलग्गाओ निमित्ताओ निमित्तबलमुत्तमं । न तं संविधए लोए निमित्ताजंबलं भवे (८५) एसो बलाऽवलविही सपासओ कितिओ सुविहिएहि । अनुरोगनाणगब्बो नायब्बो अप्पमत्तेहि ||७६॥ Toull (८१) ।७८) ॥७९॥ I coll ॥८ ॥ ॥८२॥ ३१ गणिविजापइण्णयं समत्तं अट्ठ पइण्णयं सम्मत्तं For Private And Personal Use Only

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18