Book Title: Agam 30 Prakirnak 07 Candavejjhayam Sutra
Author(s): D S Baya
Publisher: Agam Ahimsa Samta Evam Prakrit Samsthan

Previous | Next

Page 56
________________ 18. (i) Sammattam acarittassa hujjā, bhayaṇāi niyamaso natthi | Jo puna carittajuttō tassa u niyamena sammattam || (Avasyaka Niryukti, verse 1176.) (ii) Natthi carittam sammattavihūnami dansane u bhaiyavvam Sammatta carittäin jugavam puvvam va sammattam || (Uttaradhyayanasūtra, 28/29.) 19. (i) Bhatthena carittão suṭṭhuyaram dansaṇam gaheyavvam | Sijjhanti caraṇarahiya, dansaṇarahiya na sijjhanti (Āvasyaka Niryukti, verse 1173.) (ii) Bhatthena carittão suṭṭhutaram dansaṇam gaheyavvam | Sijjhanti caraṇahīņā, dansanahīņā na sijjhanti || (Titthogali, verse 1217.) PREFACE: LV 20. Ukkosacaritto vi ya parivaḍaī micchābhāvanam kuṇai | Kim puna sammiddiṭṭho sarāgadhammammi vaṭṭanto? || (Maraṇavibhakti, verse 152.) 21. Avarahiya jassa maī pañcahimi samiīhimi tihimi vi guttihim | Na ya kunai rāgādose, tassa carittam havai suddham || (Maraṇavibhakti, verse 151.) 22. Tamha Sammattammi ghattaha dosu vi kāum je ujjamam payatteņa | caritte karaṇammi ya mā pamāeha || (Maranavibhakti, verse 153.) 23. (i) Puvvim kāriyajogo samāhikāmo ya maraṇakālammi | Sa bhavai parïsahasaho visayasuhanivārio appa || (Mahapratyakhyāna, verse 87.) (ii)Puvvim kāriyajogo samāhikāmo ya maraṇakālammi | Hoi u parīsahasaho visayasuhanivārio jīvo || (Maranavibhakti, verse 277.) (iii)Puvvam kāridajogo samādhikāmo tahā maraṇakāle | Hodi parīsahasaho visayasuhaparammuho jīvo || (Bhagavatī Ārādhanā, part I, verse 195.) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148