SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ 18. (i) Sammattam acarittassa hujjā, bhayaṇāi niyamaso natthi | Jo puna carittajuttō tassa u niyamena sammattam || (Avasyaka Niryukti, verse 1176.) (ii) Natthi carittam sammattavihūnami dansane u bhaiyavvam Sammatta carittäin jugavam puvvam va sammattam || (Uttaradhyayanasūtra, 28/29.) 19. (i) Bhatthena carittão suṭṭhuyaram dansaṇam gaheyavvam | Sijjhanti caraṇarahiya, dansaṇarahiya na sijjhanti (Āvasyaka Niryukti, verse 1173.) (ii) Bhatthena carittão suṭṭhutaram dansaṇam gaheyavvam | Sijjhanti caraṇahīņā, dansanahīņā na sijjhanti || (Titthogali, verse 1217.) PREFACE: LV 20. Ukkosacaritto vi ya parivaḍaī micchābhāvanam kuṇai | Kim puna sammiddiṭṭho sarāgadhammammi vaṭṭanto? || (Maraṇavibhakti, verse 152.) 21. Avarahiya jassa maī pañcahimi samiīhimi tihimi vi guttihim | Na ya kunai rāgādose, tassa carittam havai suddham || (Maraṇavibhakti, verse 151.) 22. Tamha Sammattammi ghattaha dosu vi kāum je ujjamam payatteņa | caritte karaṇammi ya mā pamāeha || (Maranavibhakti, verse 153.) 23. (i) Puvvim kāriyajogo samāhikāmo ya maraṇakālammi | Sa bhavai parïsahasaho visayasuhanivārio appa || (Mahapratyakhyāna, verse 87.) (ii)Puvvim kāriyajogo samāhikāmo ya maraṇakālammi | Hoi u parīsahasaho visayasuhanivārio jīvo || (Maranavibhakti, verse 277.) (iii)Puvvam kāridajogo samādhikāmo tahā maraṇakāle | Hodi parīsahasaho visayasuhaparammuho jīvo || (Bhagavatī Ārādhanā, part I, verse 195.) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001631
Book TitleAgam 30 Prakirnak 07 Candavejjhayam Sutra
Original Sutra AuthorN/A
AuthorD S Baya
PublisherAgam Ahimsa Samta Evam Prakrit Samsthan
Publication Year2001
Total Pages148
LanguageEnglish
ClassificationBook_English, Agam, Canon, Discourse, & agam_chandravedhyak
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy