Book Title: Agam 29 Santharaga Painnagsutt 06 Moolam
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 8
________________ Shri Mahavir Jain Aradhana Kendra गाहा (१६) - www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१६) तय अग्गि-नियमसूरा जिनवरनाणा विसुद्धपच्छयणा । जे निव्वहति पुरिसा संधारगइंदमारूढा (१७) परमठ्ठो परमउल परमाययणं ति परमकप्पो ति । परमुत्तम तित्थयरी परभगई परमसिद्धि त्ति (१८) ता एय तुमे तद्धं जिनवयणामयविभूसियं देहं । धम्मरयणस्सिया ते पडिया मवणम्मि वसुहारा (१९) पत्ता उत्तमसुपुरिस कल्लाणपरंपरा परमदिव्या । पावयण साहुधार कयं च ते अझ सुप्पुरिसा (२०) सम्मत्त-नाण- दंसणवररयणा नाणतेयसंजुत्ता । चारित्तसुद्धसीला तिरयणमाला तुमे लद्धा (२१) सुविहियगुणवित्थारं संथारं जे लहंति सप्पुरिसा । तेसि जियलोयसारं रयणाहरणं कयं होइ (२२) तं तित्य तुमे लद्धं जं पवरं सव्वजीवलीगम्मि । हाया जत्य मुनिवरा निव्वाणमनुत्तरं पत्ता (२३) आसव संवर निजर तित्रि वि अत्था समाहिया जत्थ । तं तित्यति मणंता सीलव्वयबद्धसोवाणा (२४) मंजिय परीसहचमुं उत्तमसंजमबलेण संजुता । भुंजति कम्मरहिया निव्वाणमनुत्तरं रज्जं (२५) तिहुयणरज्जसमाहिं पत्तो सि तुमं हि समयकष्पग्मि । रज्जाभिसेयमउलं विउलफलं लोइ विहरति (२६) अभिनंदइ मे हिययं तुम्मे मोक्खस्स साहणोवाओ। जं लद्धो संथारो सुविहियपरमत्यनित्थारो (२७) देवा वि देवलोए भुंजंता बहुविहाई भोगाई । संथारं चिंतंता आसण- सयणाई मुंचति (२८) चंदो व्व पिच्छणिजो सूरो इव तेयसा उदिष्यंतो । धणवंतो गुणवंती हिमवंतमहंत विक्खाओ (२९) गुत्ती समिइउवेओ संजम-तव-नियम-जोगजुत्तमणो । समणी समाहियमाणो दंसण-नाणे अणन्नमणी (३०) मेरु व्व पव्वयाणं सयंभुरमणु व्व चेव उदहीणं । चंदो इब ताराणं तह संधारो सुविहियाणं (३१) मण केरिसस्स भणिओ संधारो केरिसे व अवगासे । सुक्खं पितरस करणं एवं ता इच्छिमो नाउं (३२) हायंति जस्स जोगा, जराइविविहाय हुंति आयंका आरुह प संथारं सुविसुद्धो तस्स संचारो जो गारवेण पत्तो नेच्छइ आलोयणं गुरुसगासे । आरुह प संथारं अविसुद्धो तस्स संचारो (३३) For Private And Personal Use Only 119411 119911 119211 119811 ॥२०॥ ॥२१॥ ||२२|| ॥२३॥ ॥२४॥ ॥२५॥ ॥२६॥ ॥२७॥ ||२८|| ॥२९॥ 113011 ॥३१॥ ||३२|| ॥३३॥ ३

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18