________________
Shri Mahavir Jain Aradhana Kendra
गाहा (१६)
-
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१६) तय अग्गि-नियमसूरा जिनवरनाणा विसुद्धपच्छयणा । जे निव्वहति पुरिसा संधारगइंदमारूढा (१७) परमठ्ठो परमउल परमाययणं ति परमकप्पो ति । परमुत्तम तित्थयरी परभगई परमसिद्धि त्ति (१८) ता एय तुमे तद्धं जिनवयणामयविभूसियं देहं । धम्मरयणस्सिया ते पडिया मवणम्मि वसुहारा (१९) पत्ता उत्तमसुपुरिस कल्लाणपरंपरा परमदिव्या । पावयण साहुधार कयं च ते अझ सुप्पुरिसा (२०) सम्मत्त-नाण- दंसणवररयणा नाणतेयसंजुत्ता । चारित्तसुद्धसीला तिरयणमाला तुमे लद्धा (२१) सुविहियगुणवित्थारं संथारं जे लहंति सप्पुरिसा । तेसि जियलोयसारं रयणाहरणं कयं होइ
(२२) तं तित्य तुमे लद्धं जं पवरं सव्वजीवलीगम्मि ।
हाया जत्य मुनिवरा निव्वाणमनुत्तरं पत्ता (२३) आसव संवर निजर तित्रि वि अत्था समाहिया जत्थ । तं तित्यति मणंता सीलव्वयबद्धसोवाणा
(२४) मंजिय परीसहचमुं उत्तमसंजमबलेण संजुता । भुंजति कम्मरहिया निव्वाणमनुत्तरं रज्जं
(२५) तिहुयणरज्जसमाहिं पत्तो सि तुमं हि समयकष्पग्मि । रज्जाभिसेयमउलं विउलफलं लोइ विहरति
(२६) अभिनंदइ मे हिययं तुम्मे मोक्खस्स साहणोवाओ। जं लद्धो संथारो सुविहियपरमत्यनित्थारो (२७) देवा वि देवलोए भुंजंता बहुविहाई भोगाई । संथारं चिंतंता आसण- सयणाई मुंचति (२८) चंदो व्व पिच्छणिजो सूरो इव तेयसा उदिष्यंतो । धणवंतो गुणवंती हिमवंतमहंत विक्खाओ (२९) गुत्ती समिइउवेओ संजम-तव-नियम-जोगजुत्तमणो । समणी समाहियमाणो दंसण-नाणे अणन्नमणी
(३०) मेरु व्व पव्वयाणं सयंभुरमणु व्व चेव उदहीणं । चंदो इब ताराणं तह संधारो सुविहियाणं (३१) मण केरिसस्स भणिओ संधारो केरिसे व अवगासे । सुक्खं पितरस करणं एवं ता इच्छिमो नाउं (३२) हायंति जस्स जोगा, जराइविविहाय हुंति आयंका आरुह प संथारं सुविसुद्धो तस्स संचारो जो गारवेण पत्तो नेच्छइ आलोयणं गुरुसगासे । आरुह प संथारं अविसुद्धो तस्स संचारो
(३३)
For Private And Personal Use Only
119411
119911
119211
119811
॥२०॥
॥२१॥
||२२||
॥२३॥
॥२४॥
॥२५॥
॥२६॥
॥२७॥
||२८||
॥२९॥
113011
॥३१॥
||३२||
॥३३॥
३