________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
संभारगं - (0)
नमो नमो निप्पल देसणस्त पंचम् गणवर श्री सर्मा स्वामिने नमः
२९ संथारग पइण्णयं
॥9॥
॥२॥
॥३॥
||४||
॥५॥
IER
I७॥
। छह पइण्णय | काऊण नपोक्कारं जिणवरवसहस्स वद्धमाणस्स। संघारम्मि निबद्धं गुणपरिवार्ड निसामेह एस किराऽऽराहणया एस किर मनोरहो सुविहियाणं। एस किर पच्छिमंते पडागहरणं सुविहियाणं भूईगहणं जहनक्कयाण अवमाणणं व वज्झाणं! मल्लाणंच पडागा तह संथारो सुविहियाणं वेरुलिओ ब्वमणीणं गोसीसं चंदणं व गंधाणं । जह व रयणेसु वरंतह संघारो सुविहियाणं पुरिसवरपुंडरीओ अरिहा इव सव्यपुरिससीहाणं । महिलाण भगवईओ जिनमननीओजयम्मि जहा वंसाणं जिनवंसो सव्वकुलाणंच सावयकुलाई। सिद्धिगइब गईणं मुत्तिसुहं सव्यसोक्खाणं धमाणं ध अहिंसाजणवयवणाण साहुवयणाई। जिनवयणं च सुईणं सुद्धीणं दंसणं च जहा कल्लाणं अध्भुदओ देवाण विदुलई तिहुयणमि। बत्तीसं देविंदाजंतंझयंति एगमना लद्धं तु तए एयं पंडियमरणं तु जिनवरम्खायं । हंतूण कम्ममलं सिद्धिपडागा तुमे लद्धा माणाण परमसुक्कं नाणाणं केवलं जहानाणं । परिनिव्वाणंच जहा कमेण मणियं जिनवरेसिं सव्युत्तमलामाणं सामन्त्रं चेय लाम मति । परमुत्तम तित्ययरो परमगई परमसिद्धिति मूलं तह संजमो वा पालोगरयाण किट्टकम्माणं ।
सव्युत्तमं पहाणं सामन्त्रं चेव मन्नति (१३) लेसाण सुक्कलेसा नियमाणं बंभचेरवासोय।
गुत्ती-समिइगुणाणं मूलं तह संजमोचेव सव्युत्तमतित्याणं तित्ययरपयासियंजहा तित्थं । अभिसेउ व्वसुराणं तह संधारो सुविहियाणं सियकमल-कलस-सुत्यिय-नंदावत्त-वरमल्लदामाणं। तेसिं पिमंगलाणं संधारोमंगलं पढमं
॥८॥
URII
||१०||
1991
||१२||
॥१३॥
॥१४॥
॥१५॥
For Private And Personal Use Only