Book Title: Agam 29 Mool 02 Dasvaikalik Sutra Dasaveyaliyam Terapanth
Author(s): Tulsi Acharya, Mahapragna Acharya
Publisher: Jain Vishva Bharati
View full book text
________________
Jain Education International
छट्ठमज्झयणं महायारकहा
संजमे उज्जाणम्मि
१. नाणदंसणसंपन्नं गणिमागमसंपन्न २. रायण रायमच्चाय माहणा पुच्छंति निहुअप्पाणो 'कहं भे" ३. तेसि सो निहुओ दंतो सव्वभू सिक्खाए सुसमा उत्तो आइक्खइ ४. हंदि धम्मत्थकामाणं निग्गंथाणं
१. मत्ता ( अ ) ।
२. कधं तुमं (अचू ) 1
३. हंदा (अनूपा ) ।
४. हियं (अधू) |
५
६. भाविस ( अ ) 1
०
७. फुल्ला ( अ ); फुडा ( जि ) ।
८. तत्थिमं पढमं ठाणं अहिंसा निउण' दिट्ठा
णत्थेरिस (अबू )
तवे रयं ।
• समोसढं ॥
अदुव खत्तिया । आयारगोयरो ?
आयारगोयरं
भीमं सयलं
६. सड्डगवियत्ताणं
च
५. 'नन्नत्थ एरिसं वृत्तं जं लोए विद्वाणभाइस' न भूयं न वाहिया अखंडफुडिया" कायव्वा तं सुणेह ७. दस अट्ठ य ठाणाई जाई तत्थ अन्नयरे ठाणे निग्गंथत्ताओ [वयछक्कं कायछक्कं पलियंक निसेज्जा य
जे गुणा । जहा तहा ॥ बालोऽवरज्झई ।
भस्सई ॥ गिहिभायणं ।
सोहवज्ज' || ]
देसियं । संजमो ॥
अकप्पो
सिणाणं
य
t
faraat ||
सुह मे | दुरहिट्टियं ॥
परमदुच्चरं । भविस्सई ॥
महावीरेण सव्वभूएस
८. कोष्ठकान्तवत्तिश्लोको निर्युतिगतो वर्तते । चूणिद्वये हारिभद्रीयटीकायां च असो निर्युक्तिश्लोकत्वेनैव व्याख्यातः, आदर्शेषु असो मूलपाठरूपेण प्रतिष्ठितोऽभूत् ।
६. निउणा (क, ख, ग, घ, हाटी); निपुजा ( अचू ) 1 १० सत्रजीवेसु ( अचू, जिचू) ।
For Private & Personal Use Only
५५
www.jainelibrary.org

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66