Book Title: Agam 29 Mool 02 Dasvaikalik Sutra Dasaveyaliyam Terapanth
Author(s): Tulsi Acharya, Mahapragna Acharya
Publisher: Jain Vishva Bharati

View full book text
Previous | Next

Page 48
________________ وف परक्कम्म नेव गृहे सुई सया वियडभावे असंसत्ते ३२. अणायारं Jain Education International ३५. 'जरा जाव न पीलेइ जाविंदिया न हायंति ३३. अमोहं वयणं कुज्जा आयरियस्स' तं परिगिज्भ वायाए कम्मुणा ३४. अधुवं जीवियं तच्चा सिद्धिमग्गं विणियट्टेज्ज' भोगेसु आउं ( बलं थामं च पेहाए सद्वामारोगमप्पणो । खेत्तं कालं च विष्णाय तहप्पाणं निजुंजए 11 ) वाही जाव न वड्ढई | ताव धम्मं समायरे ॥ लोभं च इच्छंतो ३७. कोहो पीई पणासेइ माणो माया मित्ताणि नासेइ लोहो ३८. उवसमेण हणे कोहं माणं मायं चज्जवभावेण लोभं ३६. कोहो य माणो य अणिग्गहीया' चत्तारि एए कसिणा कसाया ४०. राइणिएसु विणयं माया य लोभो य पवड्ढमाणा । सिंचंति मूलाई ' पुणब्भवस्स || परंजे धुवसीलयं 'सययं न हावएज्जा" । 'कुम्मो व्व" अल्लीणपलोणगुत्तो परक्कमेज्जा" तवसंजमम्मि || ४१. निद्दं च न बहुमन्तेज्जा संपहासं " १० विवज्जए । मिहोकहा हिं" न रमे सज्झायम्मि" रओ सया ॥ ३६. कोहं माणं च मायं च वमे चत्तारि दोसे उ १. आयरियाणं ( अचू) । २. विणिब्विज्जेज्ज (जिचू ) । ३. कोष्ठकवर्ती श्लोक : चूणिद्वये हारिभद्रीयटीकायां अवचूर्यामपि च नास्ति व्याख्यातः । केनापि कारणेन आदर्शषु प्रक्षेपं प्राप्तोति । ४. जाव जरा (जिचू ) । (अचू); विणिव्विसेज्जा ५. संतुट्टिए (अचू, जिचू) । ६. ग्हीया ( अ ) | ७. विवड्ढमाणा ( अचू ) 1 ८. मूलाणि (अ) न निण्हवे । जिइंदिए || महप्पणो । उववायए || वियाणिया । परिमियमप्पणो || पाववड्ढणं । हिमपणो ॥ विजयनासो | सव्वविपासणी | मद्द्वया जिणे । संतोसओ' जिणे ॥ दसवेगातियं ६. समयं भावएज्जा (जिचू) । १०. कुम्मेव (अचू ) । ११. परक्कमेज्जा (अचू ) । १२. ४१, ४२ श्लोकयोः स्थाने विजयोदयायां एक एवं श्लोको दृश्यते गिद्दं ण बहु मण्णेज्ज, हासं रवेडं विवज्जए । जोग्गं समणधम्मस्स, जुंजे अणलसो सदा ॥ (मूलाराधना, विजोदया ४ ३०० पृ० ५१२ ) । १३. सप्पहासं ( क, ख, ग, घ, हाटी) । १४. मधुक ( अ ) । १५. अभयणम्मि (जिचू) । For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66