Book Title: Agam 28 Mool 01 Avashyak Sutra Aavassayam Terapanth
Author(s): Tulsi Acharya, Mahapragna Acharya
Publisher: Jain Vishva Bharati

View full book text
Previous | Next

Page 20
________________ छठें अज्झयणं (पच्चक्खाणं) दिवसचरिमं ८. दिवसचरिमं पच्चक्खाइ चउन्विहंपि आहारं-असणं पाणं खाइमं साइम, अन्नत्थ णाभोगेणं सहसागारेणं महत्तरागारेणं सव्वसमाहिवत्तिआगारेणं वोसिरइ। अभिग्गंहो .. अभिग्गहं पच्चक्खाइ चउविपि आहारं- असणं पाणं खाइमं साइम, अन्नत्थणा भोगेणं सहसागारेणं महत्तरागारेणं सव्वसमाहिवत्तिआगारेणं वोसिरइ । निस्विगइयं १०. निविगइयं पच्चक्खाइ चउविपि आहारं-असणं पाणं खाइमं साइमं, अन्नत्थ गाभोगेणं सहसागारेणं लेवालेवेणं गिहत्थसंसठेणं उक्खित्तविवेगेणं पडुच्चमक्खिएणं पारिट्ठावणियागारेणं महत्तरागारेणं सव्वसमाहिवत्तिआगारेणं वोसिरहे। सक्कत्युई ११. नमोत्थु णं अरहंताणं भगवंताणं आइगराणं तित्थयराणं सहसंबुद्धाणं पुरिसोत्तमाणं पुरिससीहाणं पुरिसवरपुंडरीयाणं पुरिसवरगंधहत्थीणं लोगुत्तमाणं लोगनाहाणं लोगहियाणं लोगपईवाणं लोगपज्जोयगराणं अभयदयाणं चक्खुदयाणं मग्गदयाणं सरणदयाणं जीवदयाणं बोहिदयाणं धम्मदयाणं धम्मदेसयाणं धम्मनायगाणं धम्मसारहीणं धम्मवरचाउरंतचक्कवट्टीणं दीवो ताणं सरणं गई पइट्टा अप्पडिहयवरनाणदसणधराणं विअट्टछउमाणं जिणाणं जावयाणं तिण्णाणं तारयाण बुद्धाणं बोयाणं मुत्ताणं मोयगाणं सव्वग्णणं सव्वदरिसीणं सिवमयलमरुयमणंतमक्खयमव्वाबाहमपुणरावत्तयं सिद्धिगइनामधेयं ठाणं संपत्ताणं नमो जिणाणं जियभयाणं । प्रन्थ परिमाण कुल अक्षर-५०६४ अनुष्टुप् श्लोक-१५८ अ०० दो छच्च सत्त अट्ट सत्तट्ट य पंच छच्च पाणंमि । चउ पंच अट्ठ नव य पत्तियं पिंडए नवए ।। दोच्नेव नमुक्कारे आगारा छच्च पोरिसीए उ । सत्तेव य पुरिमड्ढे एगासणगंमि अठेव ।। सत्तेगट्ठाणस्स उ अट्ठवायंबिलंमि आगारा । पंचेव अभत्त8 छप्पाणे चरिमि चत्तारि ।। पंच चउरो अभिग्गहि निव्वीए अट्ठ नव य आगारा । अप्पाउराण पंच उ हवंति सेसेसु चत्तारि ।। (आनि० १५६८-१६०१)। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24