Book Title: Agam 28 Mool 01 Avashyak Sutra Aavassayam Terapanth
Author(s): Tulsi Acharya, Mahapragna Acharya
Publisher: Jain Vishva Bharati
Catalog link: https://jainqq.org/explore/003580/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ विषयानुक्रम आवस्सयं ०२ उपोद्घात परमं मम्झयणं नमुक्कार-सुत्तं १, सामाइय-सुतं २ बीयं अज्झयणं चउवीसत्थव-सुतं । तइयं मझय वंदणय-सुत्तं । सू०१ सू०१ चउत्थं अज्झयणं सू०१-६ ८-१४ सामाइय-सुत्तं १, मंगलसुत्तं २, पडिक्कमण-सुत्तं ३, इरियावहिय-सुत्तं ४, सेज्जा-अइयारपडिक्कमण-सुत्तं ५, गोयर-अइयार-पडिक्कमण-सुत्तं ६, सज्झायादि-अइयार-पडिक्कमण-सुत्तं ७, एगविधादि-अइयार-पडिक्कमण-सुत्तं ८, निग्गंथपावयणे थिरीकरण-सुतं । १५,१६ पंचमं अज्झयणं न० १-४ सामाइय-सुत्तं १, काउस्सग्गप इण्णा-सृत्तं २, चरवीसत्यव-सुन्तं ४ छठं अम्झयणं सू० १-११ दसपच्चक्खाण-सुत्त-१ १७, १६ परिसिलैं २, २३ समत्त-सुत्तं, थूलगपाणाइवायविरमण-सुतं, थूलगमुमावायविरमण-सुत्तं, थूलगअदत्तादाणविरमण-सत्तं. थलगबंभचेरविरमण-सतं. थलगइच्छापरिमाण-सत्तं दिसिवय-सत्तं, उवभोगपरिभोगवय-सुत्तं अणत्थदंडविरमण-सुत्त, सामाइय-सुत्तं, देमावगासियव्क्य-सुत्तं, पोसहोववास-सुत्तं, अतिहिसंविभाग-सुत्तं, उवमहार-मुत्तं, सलेहणा-सुत्तं । Page #2 -------------------------------------------------------------------------- ________________ आवस्सयं Page #3 -------------------------------------------------------------------------- ________________ उपोद्घात से किं तं आवस्सय ? आवस्सय छव्विहं पण्णत्तं तं जहा -सामाइयं चउवीसत्यमो वंदrयं पडिक्कमणं काउस्सग्गो पञ्चक्खाणं । से त्तं आवस्सयं । आवस्सयस्स णं इमे अत्थाहिगारा भवंति, तं जहा १. सावज्जजोगविरई २: उक्कित्तणं ३. गुणवओ य पडिवत्ती । ४. खलियस्स निंदणा ५. वणतिगिच्छ ६. गुणधारणा चेव ॥ १ ॥ तस्स णं इमे एगट्टिया नाणाघोसा नाणावंजणा नामधेज्जा भवंति, तं जहा -- १. नंदी० ७५ । २. अणु० ७४ । ३. अणु० २८ । २ आवस्सय अवस्सकर णिज्ज, धुवनिग्गहो विसोही य । अज्झयण छक्क वग्गो, नाओ आराहणा मग्गो ॥१॥ समणेण सावएण य, अवस्सकायव्वं हवइ जम्हा । अंतो अहोनिसस्स उ, तम्हा आवस्सयं नाम ॥ २ ॥ Page #4 -------------------------------------------------------------------------- ________________ पढम अज्झयणं सामाइयं नमुक्कार-सुत्तं' १. नमो अरहंताण नमो सिद्धाणं १. सामायिकाध्ययने नमस्कारसूत्रस्य परम्परा प्राचीना वर्तते । आवश्य कनियुक्ती कारणपूर्वकं अस्य निदर्शनमस्ति मग्गो अविप्पणासो आयारे विणयया सहायत्तं । पंचविहनमुक्कारं करेमि एएहिं हेहिं ।।६०३।। अरिहंति वंदणनमंसणाणि अरिहंति पूअसक्कारे । सिद्धिगमणं च अरिहा अरिहंता तेण वुच्चति ।।६२१॥ निच्छिन्नसव्वदुक्खा जाइजरामरणबंधणविमुक्का । अव्वाबाहं सोक्खं अण हवयंती सया काल ९८८ पंचविहं आयारं आयरमाण तहा पगासंता । आयारं दंसंता आयरिया तेण बुच्चंति ॥६६४॥ बारसंगो जिणतातो अज्झतो कहितो बुहेहि । तं उवासंति जम्हा उवझाया तेण वच्चंति ॥१००१॥ निव्वाणसाहए जोगे, जम्हा साहेति साहुणो । समा य सव्वभूएसु, तम्हा ते भावसाहुणो ।।१०१०।। एसो पंच नमुक्कारो, सब्दपावप्पणासणो ! मंगलाणं च सव्वेसि पढमं हवइ मंगलं ॥१०१८॥ आवश्यकचूणों नमस्कारसूत्रस्य परम्परावर्तित्वं निर्दिष्टमस्ति'सुत्ते य अणुगते सुत्तालावगनिप्फन्नो निक्खेवो, सुत्तफासियनिज्जुत्ती य भवति, तम्हा सुत्तं अणुगंतव्वं । तं च पंचनमोक्कारपुव्वर्ग भणंति पुव्वगा, इति सो चेव ताव भन्नइ' (आवश्यकसूत्र चूणि, पृ० ५०१,२) २. अरिहंताणं (क, ष); आवश्यकनिर्युक्तौ 'अरिहंता' इत्यपि पाठः व्याख्वातोस्ति । .. द्रष्टव्यम्-आवश्यक नियुक्ति, गाथा ६१६. ६२० । ३ Page #5 -------------------------------------------------------------------------- ________________ नमो आयरियाणं' नमो उवज्झायाणं नमो लोए सव्वसाहूणं । सामाइय-सुतं २. करेमि भंते ! सामाइयं सव्वं सावज्जं जोगं पच्चक्खामि, जावज्जीवाए तिविहं तिविहेणं - मणेणं वायाए काएणं, न करेमि न कारवेम करतं पि अन्नं न समणुजाणामि, तस्स भंते! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि ।' १. आइरियाणं (षट्खंडागमः खंड १, भाग १, पुस्तक १, पृ० ८) । २. चूणों 'लोए' इति पदं नैव दृश्यते - ' णमो सव्वसाहूणं ति संसारत्था गहिया' पृ० ५८७ । हरिभद्रीय मलयमिरीयवृत्त्योरपि 'लोए' पदस्य व्याख्या नैव दृश्यते । आवस्सयं ३. जस्स सामाणिओ अप्पा, संजमे नियमे तवे 1 तस्स सामाइयं होइ, इइ केवलिभासियं ॥ १ ॥ जो समो सव्वभूएसु, तसेसु थावरेसु य । तस्स सामाइयं होइ, इइ केवलिभासियं ॥ २॥ जह मम न पिये दुक्खं, जाणिय एमेव सब्वजीवाणं । न हणइ न हणावइ य, सममणती तेण सो समणो ॥ ३॥ नथिय से कोई वेसो, पिओ व सव्वेसु चेव जीवेसु । एएण होइ समणो, एसो अन्नो वि पज्जाओ || ४ || उरग - गिरि-जलण- सागर-नहतल तरुगणसमो य जो होइ । भमर-मिय-धरणि जलरुह्-रवि-पवणसमो य सो समणी ॥१५॥ ॥ तो समणो जइ सुमणो, भावेण य जइ न होइ पावमणो । सयणं य जणे य समो, समो य माणाव माणेसु || ६ || Page #6 -------------------------------------------------------------------------- ________________ चवीसत्यव-सुत्तं १. 'लोगस्स उज्जोयगरे", धम्मतित्थयरे जिणे । चउवीसपि केवली ॥१॥ अरिहंते कित्तइस्सी, बीयं अज्झयणं चवीसत्थओ उसभम जिय' च वंदे, संभवमभिनंदणं च सुमई च । पउमप्पहं सुपासं, जिणं च चंदप्पहं वंदे ॥२॥ सुविहि च पुप्फदत, सीअल सिज्जंस' वासुपुज्जं च । 'विमलमणतं च जिणं" धम्मं संति च वंदामि ||३|| १ लोगस्सुज्जोय गरे ( ख ) । २. कित्तइस्सामि (चू ) । ३. चब्बीपि (क्व) ४. उसह० (दि) । ५. ० अभिनंदणं ( प ) । ६. पुप्फयंत (दि) । ७. सेयंस (दि) 1 ८० मत भयवं (दि) 1 'कुंथुं अरं च मल्लि, वंदे मुणिसुव्वयं नमिजिणं च" । वंदामि रिट्ठनेमि 'पामं तह वद्धमाणं च" ॥४॥ एवं मए अभिथुआ, "विहु-रयमला पहीण - जर मरणा । वीपि जिणवरा, तित्थयरा मे पसीयंतु ॥ ५ ॥ "कित्तिय वंदिय मए", जेए लोगस्स उत्तमा सिद्धा । 2. कुंथुं च जिणवरिदं, अरं च मल्लि च सुव्वयं च मि (दि) । १०. तह पासं वड्ढमाणं च (दि) । ११. अभित्ता (चु, ख ) । १२. विय ( क ) बिहुत (चू ) 1 १३. ० महिआ ( क ष ) ० महिता (हावृपा ) ; ०वंदियया में जेते (चू); हारिभद्रीयवृत्ती 'वंदियया मे' इति पाठो मूले व्याख्यातोस्ति, 'वंदिय महिया' इति पाठ: पाठान्तरत्वेन निर्दिष्टोस्ति । ५ Page #7 -------------------------------------------------------------------------- ________________ आवस्सयं आरोग्ग-वोहिलाभ, समाहिवरमुत्तमं दितु' ॥६॥ चदेसु' निम्मलयरा, आइच्चेसु अहियं पयासयरा' । सागरवरगंभीरा, सिद्धा सिद्धि मम दिसंतु ॥७॥ ३. चंदेहिं (चू, दि, ष, वृपा, हावृपा)। ४. आइच्वेहि (चू, दि)। ५. पगासकरा (चू); पभासयरा (हात); पयासयरा (हावृपा)। १. आरुग्ग (क)। २. आरुम्गबोहिलाभं समाहिवरमुत्तमं च मे दितु । किं न ह निआणमेअंति? विभासा इत्य कायव्वा ।। भासा असच्चमोसा नवरं भत्तीइ भासिया एसा । न ह खीण पिज्जदोसा दिति समाहिं च बोहि च ।। जं तेहिं दायव्वं तं दिन्नं जिणवरेहि सम्वेहि । दसणनाणचरित्तस्स एस निविहस्स उवएसो ॥ भत्तीइ जिणवराणं खिज्जति पुश्वसंचिआ कम्मा । आयरिअनमुक्कारेण विज्जा मंता य सिझंति ।। भत्तीइ जिणवराणं परमाए वीणपिज्जदोसाणं । आरुग्गबोहिलाभं समाहिमरणं च पावति ।। (आनि० १०६४-१०६८) Page #8 -------------------------------------------------------------------------- ________________ तइयं अज्झयणं वंदणयं वंदणय-सुत्तं १. इच्छामि खमासमणो'! वंदिउं, जावणिज्जाए निसीहियाए । अणुण्णवणा (२) अणुजाणह मे मिउग्गह' निसी हि' अहोकायं काय-संफासं' खमणिज्जो भे किलामो । अव्वाबाहपुच्छा (३) अप्पकिलंताणं बहुसुभेण भे दिवसो वइक्कतो? जत्तापुच्छा (४) जत्ता भे? अवणिज्जपुच्छा (२) जवणिज्ज च भे? अवराहखमणा (६) खामेमि खमासमणो ! देवसियं वइक्कम । आवस्सियाए पडिक्कमामि खमासमणाणं देवसियाए आसायणाए तित्तीसन्नयराए जं किंचि मिच्छाए मणदुक्कडाए वइदुक्कड़ाए कायदुक्कडाए कोहाए माणाए मायाए लोभाए सव्वकालियाए सव्वमिच्छोवयाराए सव्वधम्माइक्कमणाए आसायणाए जो मे अइयारो को तस्स खमासमणो ! पडिक्कमामि निदामि गरिहामि अप्पाणं वोसिरामि । १. ख मासवणो (चू)। ७. उत्तरवति-आदर्शेषु 'देवसिओ अइआरो' इति २. मितोग्गहं (चू)। पाठोपि लभ्यते । ३. निस्सीह (ख); चूणों एतत्पदं व्याख्यातं.. ८. गरहामि (ख)। न दृश्यते । हारिभद्रीयवृत्तौ अस्ति व्याख्या- ६. इच्छा य अणुन्नवणा तमिदं... ततः शिष्यो नषेधिक्यां प्रविश्य । अव्वाबाहं च जत्त जवणा य ! ४. 'अणुजाणह' एतत् क्रियापदमनुवर्तते । अवराहखामणावि य ५. तेत्तीसण्णयराए (ख)। छट्ठाणा हंति वंदणए ।। ६. वय० (क, ष)। (आनि० १२१८) Page #9 -------------------------------------------------------------------------- ________________ चउत्थं अज्झयणं पडिक्कमणं सामाइय-सुत्तं १. करेमि' भंते ! सामाइयं-सव्वं सावज्ज जोगं पच्चक्खामि, जावज्जीवाए तिविहं तिविहेणं-मणेणं वायाए काएणं न करेमि न कारवेमि करतं पि अन्नं न समण जाणामि, तस्स भंते ! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि। मंगल-सुत्तं २. चत्तारि मंगलं अरहंता' मंगलं सिद्धा मंगलं साहू मंगलं केवलिपण्णत्तो धम्मो मंगलं । मोगुत्तम-सुत्ते चत्तारि लोगुत्तमा अरहंता लोगुत्तमा सिद्धा लोगुत्तमा साहू लोगुत्तमा केवलिपण्णत्तो धम्मो लोगत्तमो। सरण-सुत्तं चत्तारि सरणं पवज्जामि अरहते सरणं पवज्जामि सिद्धे सरणं पवज्जामि साहू सरणं पवज्जामि केवलिपण्णत्तं धम्म सरणं पवज्जामि । पडिक्कमण-सुतं' ३. इच्छामि पडिक्कमिउं जो मे देवसिओ 'अइयारो कओ" काइओ वाइओ माणसिओ उस्सुत्तो उम्मग्गो अकप्पो अकरणिज्जो दुज्झाओ दुन्विचिंतिबो 'अणायारो १. एत्थ सूत्ते पदं पदस्थो चालणा पसिद्धी य जधा सामाइय तधा विभासितव्वा, चोदगो भणति-एत्थ कि सामाइयसूत्तं भण्णति ? उच्यते, सामाइयगाणुस्सरणपुश्वगं पडिक्कमणंति तेणं भण्णइ (चू)। २. अरिहंता (क) सर्वत्र । ३. पडिसिद्धाणं करणे किच्चाणमकरणे य पडिक्कमणं । असद्दहणे य तहा विवरीय परूवणाए य ।। (आनि० १२७१ ४. पडिक्कमितुं (चू)। ५. अतियारो कतो (चू)। ६. दुज्झातो (चू)। Page #10 -------------------------------------------------------------------------- ________________ चउत्थं अज्झयणं (पडिक्कमणं) अणिच्छियव्वो असमणपाउग्गो" नाणे दंसणे चरित्ते सुए सामाइए तिण्हं गुत्तीर्ण चउण्हं कसायाणं पंचण्हं महव्वयाण' छण्हं जीवनिकायाणं 'सत्तण्हं पिंडेसणाणं" अट्टण्हं पवयणमाऊणं नवण्हं बंभचेरगुत्तीणं दसविहे' समणधम्मे समणाणं जोगाणं जं खंडियं जं विराहियं, तस्स मिच्छा मि दुक्कडं । इरियावहिय-सुत्तं ४. इच्छामि पडिक्कमि इरियावहियाए विराहणाए गमणाममणे पाणक्कमणे बीयक्कमणे हरियक्कमणे" ओसा-उत्तिंग-पणग-दगमट्टी-मक्कडासंताणासंकमणे" जेमे जीवा विराहिया 'एगिदिया बेइंदिया तेइंदिया चउरिदिया पंचिदिया'" अभिहया" वत्तिया लेसिया" संघाइया" संघट्टिया परियाविया किलामिया उद्दविया, ठाणाओ ठाणं संकामिया, जीवियाओ क्वरोविया, तस्स मिच्छा मि दुक्कडं । सेज्जा-अइयार-पडिक्कमण-सुत्तं ५. इच्छामि पडिक्कमिउ पगामसेज्जाए" निगामसेज्जाए" उन्वट्टणाए परिवट्टणाए। आउंटणाए पसारणाए छप्पइयसंघट्टणाए" कूइए" कक्कराइए छोए जंभाइए 'आमोसे, सस रक्खामोसे, आउलमाउलाए सोयणवत्तियाए,' इत्थीविप्परियासिआए १. अणायारो अणिच्छितव्यो असमणपायोग्गो (चू): असमणपाउग्गो अणायारो अणि च्छियव्यो (हा)। २. महव्वताणं (चू)। ३. सत्तण्हं पाणेसणाणं (चूपा); अतो- 'सप्तानां पानषणानां' केचित् पठन्ति (हावृ)। ४. मादीणं (च)। ५. दसविधे (च)। ६. 'समणाणं एते सामणा । के ते? जोगा। के य ते ? तिष्णि गुत्तीओ जाव समण- धम्मो । अण्णे पुण भणंति- समणाणं जोगाणं ति ये चान्येप्यनुक्ताः श्रमणयोगाः एतेसि जोगाणं' (चू); 'ये श्रामणा योगाः, श्रमणानामेते श्रामणाः, तेषां धामणानां योगानाम्' [हावृ]। ७. खंहितं (च)। ५. विराधितं (च)। .. पडिक्कमितुं (चू)। १०. हरित० (चू)। ११. मक्कडग + संताणग- मक्कडासंताणा । अत्रकपदे सन्धिर्वर्तते । १२. एगिदिया जाव पंचिदिया (च) । १३. अभिहता (च) । १४. लिसिता (चू)। १५. संघातिता (चू)। चूणो प्रायो यकारस्थाने तकारो विद्यते। १६. १७. ०सिज्जाए (ष)। १८. उव्वत्तणाए (चू); संथारा उवट्टणाए (ष)। १६. परियत्तणाए (चू); परिअट्टणाए (ष)। २०. छप्पई संघ० (ष); चूणों एष पाठो नास्ति व्याख्यातः । २१. कुयित (च)। २२. आउलमाउलताए सोवणंतिए (चू); एते य आमोसादी तिण्णि बालावगा केइ न पढंति (च)। Page #11 -------------------------------------------------------------------------- ________________ बावस्सयं दिदिविपरियासिआए 'मणविप्परियासिमाए पाणभोयणविपरियासिवाए: तस्स' मिच्छा मि दुक्कडं । गोयर-अहयार-पडिक्कमण-सुत्तं ६. पडिक्कमामि' गोयरचरिआए' मिक्खायरिआए' उग्घाडकवाडउग्घाडणाए 'साणा वच्छा-दारासंघट्टणाए" मंडी'-पाहुडियाए बलि-पाहुडियाए ठवणा-पाहुडियाए संकिए सहसागारे अणेसणाए' पाणभोयणाए बीयभोयणाए हरियभोयणाए 'पच्छाकम्मियाए पुरेकम्मियाए अदिट्ठहडाए" 'दग-संसट्टहडाए रय-संसट्टहडाएर परिसाडणियाए पारिट्टावणियाए ओहासणभिक्खाए' जं उग्गमेणं उप्पायणेसणाए अपरिसुद्धं पडिग्गहियं परिभुत्तं वा 'जं न परिटुवियं तस्स मिच्छा मि दुक्कडं ! सम्झायावि-अइयार पडिक्कमण-सुत्तं ७. पडिक्कमामि चाउकालं सज्झायस्स अकरणयाए, उभओकालं"भंडोवगरणस्स अप्पडि लेहणाए दुप्पडिलेहणाए अप्पमज्जणाए दुप्पमज्जणाए अइक्कमे वइक्कमे अइयारे अणायारे जो मे 'देवसिओ अइयारो“कओ, तस्स मिच्छा मि दुक्कडं । एगविधादि-अइयार-पडिक्कमण-सुत्तं ८. पडिक्कमामि एगविहे" असंजमे । पडिक्कमामि दोहिं बंधणेहि-रागबंधणेणं दोसबंधणेणं । १. पाणभोरणविपरियासिआए मणोविपरियासि- १२. एवं रयसंसट्टअभिहडंति, दगसंसटुअभिहडंति आए (च); केइ पुण 'आउल माउलाए सोयणवत्तियाए' एतं आलावगं एत्थ पढंति १३. चणौं एष पाठो नास्ति व्याख्यातः । १४. परिग्गहियं (ख); पडिगाहियं (प, श्र); २. जो मे देवसिओ अइयारो को तस्स (ष, परिगाहियं (प)। १५. चूणौं एष पाठो नास्ति व्याख्यातः । ३. इच्छामि पडिक्कमितुं (च) । १६. उभयो० (चू)। ४. गोअर० (ष)। १७. आधाकम्मनिमंतण पडिसुणमाणे अइकमो ५. योतिचार इति गम्यते (हाव)। होई। ६. साणामो+वच्छाओ+दाराओ-साणा- पयभेयाइ वइक्कम गहिए तइएयरो गिलिए। वच्छा-दारा । अत्रक पदे सन्धिर्वर्तते । (हारिभद्रीयवृत्तौ उद्धृता माया)। ७. मंडिय (थ)। १८. एवं रातिपाति पडिक्कमणं रातियाति ८. सहसाकारे (चू); सहसागारए (ष)। अतियारं भणिज्जा (च)। ६. अणेसणाए पाणेसणाए (प, श्र)। १६. एगविधे (च)। १..णि कृता एते पदे नव व्याख्याते। २०. यो मया देवसिकोतिचार : कृत इति गम्यते ११. चूणिकृता 'अभिहडं' इति पदं व्याख्यातम् । (हाव)। Page #12 -------------------------------------------------------------------------- ________________ चउत्थं अज्झयणं (पडिक्कमणं) पडिक्कमामि तिहिं दंडेहि-मणदंडेणं वइदंडेणं कायदंडेणं । पडिक्कमामि तिहिं गुत्तीहिं-मणगुत्तोए' वइगुत्तीए कायगुत्तीए । पडिक्कमामि तिहि सल्लेहि-मायासल्लेणं निआणसल्लेणं' मिच्छादसणसल्लेणं । डिक्कमामि तिहिं गारवेहि- इड्ढीगारवेणं रसगारवेणं सायागारवेणं । पडिक्क मामि तिहिं विराहणाहि-ताणविराहणाए दंसणविराहणाए चरित्तविराहणाए। पडिक्कमामि चहि कसाएहि-कोहकसाएणं माणकसाएणं मायाकसाएणं' लोभकसाएणं । पडिक्कमामि चउहि सण्णाहि-आहारसण्णाए भयसण्णाए मेहुणसण्णाए परिग्गहसण्णाए । पडिक्कमामि चउहि विकहाहि-इथिकहाए भत्तकहाए देसकहाए रायकहाए । पडिक्कमामि चउहि झाणेहि--अट्टेणं झाणेणं रुद्देणं झाणेणं धम्मेणं झाणेणं सुक्केणं झाणेणं । पडिक्कमामि पंचहि किरियाहिं -काइयाए अहिगरणियाए पाओसियाए पारितावणियाए पाणा इवायकिरियाए" । पडिक्कमामि पंचहि कामगुणेहि-सदेणं रूवेणं गंधेणं रसेणं फासेणं । पडिक्कमामि पंचहिं महव्वएहिं-पाणाइवायाओ वेरमणं मुसावायाओ वेरमणं अदिन्नादाणाओ वेरमणं मेहुणाओ वेरमणं परिग्गहाओ वेरमण । पडिक्कमामि पंचहि समिईहि-इरियासमिईए" भासासमिईए एसणासमिईए आयाणभंडमत्तनिक्खेवणासमिईए 'उच्चार-पासवण-खेल-सिंघाण-जल्लपारिट्ठावणियासमिईए"" ! पडिक्कमामि छहिं जीवनिकाहिं –पुढ विकाएणं आउकाएणं तेउकाएणं वाउकाएणं वणम्मइकाएणं तसकाएणं । पडिक्कमामि हि लेसाहि" किण्हलेसाए नीललेसाए काउलेसाए तेउलेसाए पम्हलेसाए सुक्कलेसाए । सत्तहि भयट्ठाणेहिं । अहिं मयट्ठाणेहिं । नवहिं बंभचेरगुत्तीहि । दसविहे समणधम्मे । एगारसहिं" उवासगपडिमाहिं । बारसहिं भिक्खुपडिमाहिं । तेरसहि १. मणो० (चू। पमाद-कसाय जोगेहिं । पंचहि अणासवदारेहि २. वय० (प, श्र, ष)। संमत्त-विरति - अपमाद-अकसायित्त-अजोगि३. मणो० (चू)। तेहिं पंचहि निजराणेहि-नाणदंसण४ वय० (प, श्र, ष)। चरित्ततवसंजमेहिति (चू)। ५. निदाण (च); नियाणा० (प)। १०. ०समियाए (प) सर्वत्र । ६. माता० (चू)। ११. सिंघाण गपारिद्वा० (चू) । ७. पाणायवाय० (प); पाणातिपात० (चू)। १२. लेस्साहिं (ख) । ८. पाणातिपाताओ (चू)। १३. कण्ह० (श्र)। ६. एत्थ केइ अण्णंपि पढंति-पडिक्कमामि १४. एक्कारसहिं (चू) । पंचहि आसावदारेहि-मिच्छत्त-अविरति Page #13 -------------------------------------------------------------------------- ________________ आवस्तयं किरियाद्वाहि । 'चउदसहि' भूयगामेहि" पन्नरसहि परमाहम्मिएहिं । सोलसहि गाहासोल एहि । सत्तरसविहे' असंजमे' । अट्ठारसविहे अबभे । ' एगूणवीसाए नायन्यणेहिं । वीसाए असमाहिद्वाणेहिं । एगवीसाए' सबलेहिं | बावीसाए परीसहहिं । तेवीसाए सुयगडज्झयणेहिं । चउवोसाए देवहिं । पंचवीसाए" भाव हिं । छवीसाए दस कप्पववहाराणं उद्देसणकालेहिं 'सत्तावीसाए अणगारगुणेहि" । 'अट्ठावीसतिविहे आधारपकप्पे । ' एगुणतीसार पावसुयपसंहिं" । तीसाए मोहणीयाणेहि" । एगतीसाए सिद्धाइगुणेहि" । बत्तीसाए जोगसंगहेहिं । तेत्तीसाए" आसायणाहि" अरहंताणं" आसायणाए सिद्धाणं आसायणाए आयरयाणं आसायणाए उवज्झायाणं आसायणाए साहूणं आसायणाए साहुणीणं आसायजाए सावयाणं आसायणाए सावियाणं आसायणाए देवागं आसायणाए देवीणं आसाणा इहलोगस्स आसायणाए परलोगस्स आसायणाए केवलिपण्णत्तस्स धम्मस्स आसाणाए सदेवमणुयासुरस्त लोगस्स आसायणाए सव्वपाणभूयजीवसत्ताणं आसायणाए कालस्स आसायणाए सुयम्स आसायणाए सुयदेवयाए आसायणाए वायरियस आसायगाए जं वाइद्धं वच्चामेलिय' होणक्खरं अच्चक्खरं पयहोणं 'वियहीणं घोसहीणं जोगहीणं" सुठु दिन्नं दृट्टू पडिच्छियं अकाले कओ सज्झाओं काले न कओ सज्झाओ असज्झाइए सज्झाइयं सज्झाइए न सज्झाइयं, तस्स मिच्छामि दुक्कडं । निग्गंथपावणे थिरीकरण-सुत्तं १२ v ६. नमो चउवीसाए" तित्थगराणं " उसभा दिमहावीर पज्जवसाणाण" इणमेव निग्गंथं पावयणं सच्च अणुत्तरं केवलं " पडिपुष्णं नेआउयं संसुद्धं सल्लगत्तणं" सिद्धिमग्गं १. चोदसहि (चू); चउदसेहि ( ब ) 1 २. 'अण्णे पुण एत्थ चोट्स गुणद्वाणाणि वि पति, जतो एतेसु विभूतग्गामा वट्टेति त्ति ।' (चू) । ३. पन्नरसेहि ( ख ) 1 ४. सोलसेहि ( प, श्र ) । ५. सतरसविहे ( प, श्र, प ) । ६. संजमे (हावृ) उत्तराध्ययने (३१।१३ ) 'तहा अस्संजम्मिय' इति पाठो दृश्यते । स च स्वीकृत पाठस्य संवादी वर्तते । ७. पाठान्तरं वा एगुणवीसाहि नायज्झयणेहि एवं अन्यत्रापि द्रष्टव्यम् (हावृ) : ८. एक्क० (चू) । ६. सूय० ( प, श्र ) । १०. पणवीसाए ( प ) 1 ११. सत्तावीसतिविहे अणगारचरिते (हावृ) | १२. अटूवीसाए आयारपकप्पेहि ( प, श्र, पं) । १३. एगुणतीसाए पावसु अप्पसंहिं ( प ) | १४. मोहणिय० ( प, प ) 1 १५. सिद्धाय० ( प, श्र) 1 ६. तित्तीसाए ( प, श्र, ष) । १७. आसायणाए ( प, श्र) 1 १८. अरिहंताणं (प, श्र, ष) १९. विच्चामेलियं (चू) | २०. घोसहीणं जोगहीणं विजयहीण (चू); विणयहीणं जोगहीणं घोसहीणं ( प, श्र, ष ) । २१. चउव्वीसाए (चू) । २२. तित्राणं ( प, श्र, ष) 1 २३. उस भाइ० ( प, श्र, ष) २४. केवलियं ( प, श्रष); भगवती ( ९ | १७७ ) सूत्रे 'निग्धे पावणे सच्चे अणुत्तरे केवले' इति पाठो लभ्यते । आवश्यकचूर्णिकृतापि मुख्यतया 'केवलं अद्वितीयं' इति व्याख्यातम्, वैकल्पिकरूपेण 'केवलिना वा पण्णत्तं केवलियं' इति व्याख्यातम् २५. सल्लत्तणं (च) । Page #14 -------------------------------------------------------------------------- ________________ चउत्थं अज्झयणं (पहिक्कमणं) मत्तिमग्गं 'निज्जाणमग्गं निव्वाणमग्गं' अवितहमविसंधि सव्वदुक्खप्पहीणमग्ग। एत्थं' ठिया जीवा सिझंति बुज्झति मुच्चंति परिनिव्वायंति सव्वदुक्खाणं अंतंकरेंति' । तं धम्म सहहामि पत्तियामि रोएमि फासेमि अणुपालेमि'। तं धम्म सद्दहतो पत्तियंतो 'रोएंतो फासेतो अणपालेंतो" तस्स धम्मस्स' अब्भुटिओमि' आराहणाए, विरओमि विराहणाए-- असंजमं परियाणामि संजमं उवसंपज्जामि', अबंभ परियाणामि बंभ उवसंपज्जामि, 'अकप्पं परियाणामि कप्पं उवसंपज्जामि,'.. अण्णाणं परियाणामि नाणं उवसंपज्जामि, 'अकिरियं परियाणामि किरियं उवसंपज्जामि, मिच्छत्तं परियाणामि सम्मत्तं उवसंपज्जामि," 'अबोहिं परियाणामि बोहिं उवसंपज्जामि, अमग्गं परियाणामि मगं उवसंपज्जामि । 'जं संभरामि जं च न संभ रामि, जं पडिक्कमामि जं च न पडिक्कमामि'", तस्स सव्वस्स 'देवसियस्स अइयारस्स'" पडिक्कमामि । समणोहं संजय-वि रय-पडिहय-पच्चवखायपावकम्मो अणियाणो दिद्विसंपन्नो मायामोसविवज्जओ।" अड् ढाइज्जेसु दीवस मुद्देसु पाणरससु कम्मभूमीसु जाव ति" केइ साहू रयहरण१. णेज्जाणमग्गं णिव्वा० (ख); निव्वाणमग्गं १०, अकल्पोऽकृत्यमाख्यायते कल्पस्तु कृत्यमिति निजाणमग्गं (श्र)। (हा)। २. इत्थं (प, श्र, ष)। ११. मिच्छतं परियाणामि सम्मत्तं उवसंपज्जामि ३. करंति (श्र); करिति (ष)। अकिरियं परियाणामि किरियं उव० (चू)। ४. पालेमि अणुपालेमि (प, श्र, ष)। १२. चूणों एतावान् पाठो नास्ति व्याख्यातः । ५. रोयंतो फासंतो पालंतो अणपालंतो (प, १३. जं पडिक्कमामि जं च न पडिक्कमामि, जं श्र, ष)। संभरामि जं च न संभरामि (च)। ६. धम्मस्स केवलिपन्नत्तस्स (प, श्र, ष); एष १४.४ (च)। पाठः अर्वाचीनादर्शष्वेव लभ्यते । चणौ १५. अनिदाणे (च)। हारिभद्रीयवृत्तौ च नास्ति व्याख्यातः १६. विवज्जिओ (ख, श्र, ब); चूणों समुद्धते प्राचीनादर्शष्वपि नैवलभ्यते । पाठे 'मायामोसविवज्जतो' इति दश्यते । ७. अन्मुट्ठितोमि (ख, चू)। १७. पनरससु (श्र) ८. विरतोमि (ख, चू)। १८. जावंत (प)। ६. उवसंपवज्जामि (प, श्र)। Page #15 -------------------------------------------------------------------------- ________________ आवस्सयं गोच्छ'-पडिग्गहधरा पंचमहव्वयधरा अट्ठारससीलंगसहस्सधरा' अक्खयायारचरित्ता ते सव्वे सिरसा मणसा मत्थएण वंदामि। खामेमि सव्वजीवे, सव्वे जीवा खमंतु मे।। मेत्ती' मे सव्वभूएसु', वेरं मज्झ न केणई ॥१॥ एवमहं आलोइय, निदिय गरिहिय दुगंछियं सम्म । तिविहेण पडिक्कतो, वंदामि जिणे चउवीसं ॥२॥ ६. सव्वजीवेसु (चू)। ७. खम्मामि सब्जीवाणं, सव्वे जीवा खमंतु मे। मित्ती मे सव्व भूदेसु, वेरं मझ ण केणवि ।। १. गुच्छ (प. श्र, ष)। २. ०धारा (प, श्र, ५) सर्वत्र ! केइ पुण 'समुपद' 'गोच्छपडिग्गहपदं' च न पढंति, अण्णे पुण 'अड्ढाइ ज्जेसु दोसु दीवसमुद्दे सु' पति (चू)। ३. अट्ठारसहस्ससीलंगरथधारा (प); अट्ठा रसहस्ससीलंगधारा (श्र) । जोए करणे सण्णा इंदिय भोमाइ समणधम्मे य । सीलंगसहस्साणं अड्ढारसगस्स निष्फत्ती ॥१॥ जे नो करिति मणसा निज्जिय आहारसण्ण सोइंदि । पुढवीकायारंभे खंतिजुआ ते मुणी बंदे ॥२॥ ४. सधजीवा (चू); सब्वे जीवा (श्र)। ५. मित्ती (प, श्र)। ८. अतोग्रे हारिभद्रीयवृत्तौ पत्र ७९२ पाक्षिक क्षामणा पाठो दृश्यते-इच्छामि खमासमणो । उवट्रिओमि अभितरपक्षिय खामेऊ, पन्नरसह दिवसाणं पन्नरसण्हं राईण जं किंचि अपत्तियं परपतिय भत्ते पाणे विणए क्यावच्चे आतावे संलावे उच्चासणे समासणे अंतरभासाए उवरिभासाए जं किचि मज्झ विणयपरिहीणं सुहम वा बायरं वा तुब्भे जाणह अहं न याणामि तस्स मिच्छा मि दुक्कडं । Page #16 -------------------------------------------------------------------------- ________________ पंचमं अज्झयणं काउस्सगो सामाइय-सुतं १. करेमि भंते ! सामाइयं-सव्वं सावज्ज जोगं पच्चक्खामि, जावज्जीवाए तिविहं तिविहेणं मणेणं वायाए काएणं, न करेमि न कारवेमि करतं पि अन्तं न समण जाणामि, तस्स भंते ! पडिक्कमामि निदामि गरिहामि अप्पाणं वोसिरामि । काउस्सग्गपण्णा-सुत्तं २ इच्छामि ठाइउं काउस्सग्गं जो मे देवसिओ अइयारो कओ काइओ वाइओ माणसिओ उस्सुत्तो उम्मग्गो अकप्पो अकरणिज्जो दुज्झाओ दुविचितिओ अणायारो अणिच्छियव्वो असमणपाउग्गो नाणे दंसणे चरिते सुए सामाइए तिण्हं गुत्तीणं चउण्हं कसायाणं पंचण्हं महत्वयाणं छण्हं जीवनिकायाणं सत्तण्हं पिंडेसणाणं अढण्हं पवयणमाऊणं नवण्हं बंभचेरगुत्तीणं दसविहे समणधम्मे समणाणं जोगाणं जं खंडियं जं विराहियं, तस्स मिच्छा मि दुक्कडं । ३. तस्स उत्तरीकरणेणं पायच्छित्तकरणेणं विसोहीकरणेणं विसल्लीकरणेणं पावाणं कम्माणं निग्घायणट्टाए ठामि काउस्सग्गं 'अन्नत्थ ऊससिएणं'नीससिएणं खासिएणं छोएणं जंभाइएणं उड्डुएण' वायनिसग्गेणं भमलीए पित्तमुच्छाए सुहुमेहि अंगसंचालेहि सुहुमेहि खेलसंचालेहि सुहुमेहिं दिट्टिसंचालहिं एवमाइएहि आगारेहि अभग्गो १. आह--वेलं वेलं करेमि भंते ! सामाइयंति एस्थ पुणरुत्तदोसो न? उच्यते, एवं एसोऽवि रागादिनिमित्तं वेलं वेलं ओमंजणादि करेति मंतपरियट्टणादि च, जहा वा भत्तीए णमो णमोत्ति, न य तत्थ पुणरुत्तदोसो, एवं एसोऽवि रागादिविसधातणत्थं संवेगत्यं सामाइयपत्थितो अहंति परिभावणत्थं एवमादिणिमित्तं पूणो पुणो भणतित्ति ण दोसो, महागुण इति (चू पृ० २५०) । २. अथ करेमि भते! इत्याद्युक्त्वा कायोत्स ध्ययनप्रथमसूत्रमिदमारभ्यते (चू)। ३. अन्नत्थूससिएणं (चू, हा)। ४. उड्डुइएणं (ख)। Page #17 -------------------------------------------------------------------------- ________________ आवस्यं अविराहिओ होज्ज' मे काउस्सग्गो जाव अरहंताणं' भगवंताणं नमोक्कारेणं' न पारेमि 'तावकायं ठाणेणं मोणेणं झाणेणं अप्पाणं वोसिरामि" । चवीसत्यव-सुतं १६ ४. लोगस्स उज्जोयगरे, धम्मतित्थयरे जिणे । अरिहंते कित्तइस्सं, चउवीसंपि केवली ॥१॥ उसभमजयं च वंदे, संभवमभिनंदणं च सुमई च । परमप्पहं सुपासं, जिणं च चंदप्पहं वंदे ॥२॥ सुविहि च पुष्पदंतं, सीअल सिज्जंस वासुपुज्जं च । विमलमणतं च जिणं, धम्मं संति च वंदामि ||३|| कुंथुं अरं च मल्लि, वंदे मुणिसुव्वयं नमिजिणं च । वंदामि रिट्ठनेमिं पास तह वद्धमाणं च ॥४॥ एवं मए अभिथुआ, वियरयमला पहीण-जरमरणा । चउवीसंपि जिणवरा, तित्थयरा मे पसीयंतु ॥५॥ कित्तिय वंदिय मए, जेए लोगस्स उत्तमा सिद्धा । आरोग्ग-बोहिलाभं समाहिवरमुत्तमं दितु ॥ ६॥ चंदेसु निम्मलयरा, आइयेसु अहियं पयासयरा । सागरवरगंभीरा, सिद्धा सिद्धि मम दिसंतु ॥७॥ १. हुज्ज (क, प, ष) 1 २. अरिहंताणं (क, प, ध ) । ३. न मुक्कारेणं (क) ४. अण्णे न पठत्येवन मालापकम् (हावृ ) । ५. तं च णमो अरिहंताणांत भणित्ता पारेति, पच्छा युति भणति, साय युती जेहि इमं तित्यं इमाए ओसप्पिणीए देसियं णाणदंसणचरितस्स य उवदेसो तेसि महतीए भत्तीए बहुमाणतो संथवो कातबो, एतेण कारणेण काउस्सग्गाणंतरं चउबीसत्यओ (च्) । Page #18 -------------------------------------------------------------------------- ________________ छठें अज्झयणं पच्चक्खाणं दसपच्चक्खाण-सुतं नमुक्कारसहियं' १. 'सूरे उग्गए" नमुक्कारसहियं पच्चक्खाइ' चउव्विहंपि आहारं असणं पाणं _ 'खाइमं साइम'', अन्नत्थणाभोगेणं सहसागारेणं' वोसिरइ ।। पोरिसी २. सूरे उग्गए पोरिसिं पच्चक्खाइ चउन्विहंपि आहारं-असणं पाणं खाइमं साइम, अन्नत्थणाभोगेणं सहसागारेणं पच्छन्नकालेणं दिसामोहेणं साहुवयणेणं सव्वसमाहि वत्तिआगारेणं वोसिरइ। पुरिमड्ढे ३. सूरे उग्गए पुरिमड्ढं पच्चक्खाइ चउन्विहं पि आहार---असणं पाणं खाइमं साइमं, १. भगवतीसूत्रे प्रत्याख्यानस्य वर्णनस्य परंपरा ३. सूरे उग्गदे (ख); णमोक्कारं पच्चक्खाति प्रस्तुतपरंपरातो भिन्ना वर्तते द्रष्टव्यं परि- सूरे उट्ठिए चउन्विहं (चू); उग्गए सूरे शिष्टम् । आवश्यकनियुक्तिभाष्यनिर्देशानु- (क, प) सारेण चूणों हारिभद्रीयवृत्तौ च प्रत्याख्या- ४. इदं चतुर्विधाहारस्यैव (आ० नियुक्तिनस्य वर्णनपरम्परा भगवतीसूत्रात् किचित् दीपिका, भाग ३, पत्र ३९)। परिवद्धितास्ति । तत्र सम्यक्त्वसूत्रस्य ५. पच्चक्खामि (क, प, ष); आदर्शेषु सर्वत्र निर्देशोस्ति । द्रष्टव्यं तदेव परिशिष्टम् । उत्तमपुरुषस्य प्रयोगो दृश्यते । २. चूणिकृता णमोक्कारसहितसूत्रमेव प्रथम- ६. खातिमं सातिमं (चू)। सूत्रत्वेन निर्दिष्टम् णामणिप्फन्नो गतो। ७. सहस्सागारेण (प)। पच्चक्खायादीणि पयाणि । सुत्तालावग- ८. पौरुषी द्विविधाद्याहारापि स्यादिति वृक्षाः, निष्फन्नो सुत्ताणुगमो य सुत्तफासियनिज्जुत्ती (आ० नियुक्तिदीपिका, भाग ३, पत्र ३८); य एगतओ णिज्जति, तत्थ सुत्ताणुगमे पोरिसिं पच्चक्खाति सूरे उट्रिते चउब्विहं 'संघिया यः' सिलोगो। संघितासुतं--- 'णमोक्कार पच्चक्खाति, सुरे उठ्ठिए चउग्विहं ६. पच्छपणेणं (चू)। पि' (आवश्यक सूत्र, चूणि पृ. ३१२, १३) । Page #19 -------------------------------------------------------------------------- ________________ १८ आवस्सयं अन्नत्थणाभोगेणं सहसागारेणं पच्छन्नकालेणं दिसामोहेणं साहुवयणेणं महत्तरागारेणं सव्वसमा हिवतिआगारेण वोसिरइ । गाणं ४. एगासणं पच्चक्खाइ चउव्विपि आहारं असणं पाणं खाइमं साइमं, अन्नत्थणाभोगेणं सहसागारेणं सागारियागारेणं आउंटणपसारणेण गुरुअब्भुट्ठाणेणं पारिट्ठाव णियागारेणं महत्तरागारेणं सव्वसमाहिवत्तिआगारेण वोसिरइ । एगट्ठाणं ५. एगट्ठाणं पच्चक्खाइ चउव्विपि आहारं असणं पाणं खाइमं साइमं, अन्नत्थणाभोगेणं सहसागारेण सागारियागारेणं गुरुअब्भद्वाणेणं पारिट्ठावाणियागारेण महत्तरागारेणं सव्वसमाहिवत्तिआगारेण वोसिरइ । आयंबिलं ६. आयंबिलं पच्चक्खाइ चउव्विपि आहारं असणं पाणं खाइमं साइमं, अन्नत्थणाभोगेणं सहसागारेणं लेवालेवेणं 'उक्खित्तविवेगेणं गिहत्यसंसट्ठेणं" पारिट्ठावणियागारेणं महत्तरागारेणं सव्वसमा हिवत्तिआगारेण वोसिरइ । अम ७. सूरे उग्गए अभत्तट्ठ" पच्चक्खाइ चउव्विपि आहारं असणं पाणं खाइमं साइम, अन्नत्थणा भोगेणं सहसागारेणं पारिट्ठावणियागारेणं महत्तरागारेण सव्वसमाहिवत्तिआगारेण वोसिरइ । उक्तिविवेगेण (क १. हित्य संसणं 9, 4) 1 २. जति तिविहस्स पच्चक्खाति विगिञ्चणियं कप्पति, जदि चउव्विहस्स पाणगं च नत्थि न वट्टति, अदि पुण पाणगंपि उद्धरियं ताहे से कप्पति । जदि तिविहस्स पच्चक्खाति ताहे से पाणगस्स छ आगारा- लेवाडेण वा अलेवाडेण वा अच्छेण वा बहलेण वा ससित्थेण वा असित्थेण वा वोसिरिति ( चूर्णि, पृष्ठ ३१९ ), सर्वप्रत्याख्यानानि चतुविधाहारत्यागेन क्रियन्ते । जइतिविहस्स पच्चक्खाइ ताहे सपाणगस्स आगारा कीरन्ति । पानस्य वद् आकारा: 'लेवाडेण वा' लेपयुक्तेन द्राक्षाजलादिना तक्रादिपतनेन सलेपेन जलेन च । 'अलेवाडेण वा लेपचोपडित भाजनादिजलस्या ஒ गालयित्वा लेपयुक्तं कृतं तेन । अच्छछेन निर्मलकाञ्जिकादिना, बहनायामगुडि (गडु) लघावन जलेन । ससिक्थेन सिक्थपतनेन तन्दुला दिसद्भावेन च । असिक्थेन वा सिक्थापनयनेन वा शब्दाः समुच्चयार्थाः । अत्र प्रकरणगाथा'लेवाडदक्खपाणाइ इयरसोवीरमच्छ मुसिणजलं बहलं धावणमायाम ससित्थं इयरसित्थविणा ॥१॥ इत्याकारार्थः एवं विधेन पानकेन विनाऽन्यं त्रिविधमाहारं व्युत्सृजामि रात्रौ पानकाहारप्रत्याख्यानं न स्यात् सर्वजिनैनिशाभोजनस्य निषिद्धत्वात्, रात्रिभोजने च मूलव्रतविराधनाभावात् । श्राद्धानामपि यद्रात्रोजलपानं तदप्युसर्गतोऽकल्प्यं तेन निर्विकृत्यादिषु तपोविशेषेषु निशासु जलं न पिबन्ति । (आ० नियुक्तिदीपिका, भाग ३, पत्र ३६ ) | Page #20 -------------------------------------------------------------------------- ________________ छठें अज्झयणं (पच्चक्खाणं) दिवसचरिमं ८. दिवसचरिमं पच्चक्खाइ चउन्विहंपि आहारं-असणं पाणं खाइमं साइम, अन्नत्थ णाभोगेणं सहसागारेणं महत्तरागारेणं सव्वसमाहिवत्तिआगारेणं वोसिरइ। अभिग्गंहो .. अभिग्गहं पच्चक्खाइ चउविपि आहारं- असणं पाणं खाइमं साइम, अन्नत्थणा भोगेणं सहसागारेणं महत्तरागारेणं सव्वसमाहिवत्तिआगारेणं वोसिरइ । निस्विगइयं १०. निविगइयं पच्चक्खाइ चउविपि आहारं-असणं पाणं खाइमं साइमं, अन्नत्थ गाभोगेणं सहसागारेणं लेवालेवेणं गिहत्थसंसठेणं उक्खित्तविवेगेणं पडुच्चमक्खिएणं पारिट्ठावणियागारेणं महत्तरागारेणं सव्वसमाहिवत्तिआगारेणं वोसिरहे। सक्कत्युई ११. नमोत्थु णं अरहंताणं भगवंताणं आइगराणं तित्थयराणं सहसंबुद्धाणं पुरिसोत्तमाणं पुरिससीहाणं पुरिसवरपुंडरीयाणं पुरिसवरगंधहत्थीणं लोगुत्तमाणं लोगनाहाणं लोगहियाणं लोगपईवाणं लोगपज्जोयगराणं अभयदयाणं चक्खुदयाणं मग्गदयाणं सरणदयाणं जीवदयाणं बोहिदयाणं धम्मदयाणं धम्मदेसयाणं धम्मनायगाणं धम्मसारहीणं धम्मवरचाउरंतचक्कवट्टीणं दीवो ताणं सरणं गई पइट्टा अप्पडिहयवरनाणदसणधराणं विअट्टछउमाणं जिणाणं जावयाणं तिण्णाणं तारयाण बुद्धाणं बोयाणं मुत्ताणं मोयगाणं सव्वग्णणं सव्वदरिसीणं सिवमयलमरुयमणंतमक्खयमव्वाबाहमपुणरावत्तयं सिद्धिगइनामधेयं ठाणं संपत्ताणं नमो जिणाणं जियभयाणं । प्रन्थ परिमाण कुल अक्षर-५०६४ अनुष्टुप् श्लोक-१५८ अ०० दो छच्च सत्त अट्ट सत्तट्ट य पंच छच्च पाणंमि । चउ पंच अट्ठ नव य पत्तियं पिंडए नवए ।। दोच्नेव नमुक्कारे आगारा छच्च पोरिसीए उ । सत्तेव य पुरिमड्ढे एगासणगंमि अठेव ।। सत्तेगट्ठाणस्स उ अट्ठवायंबिलंमि आगारा । पंचेव अभत्त8 छप्पाणे चरिमि चत्तारि ।। पंच चउरो अभिग्गहि निव्वीए अट्ठ नव य आगारा । अप्पाउराण पंच उ हवंति सेसेसु चत्तारि ।। (आनि० १५६८-१६०१)। Page #21 -------------------------------------------------------------------------- ________________ परिसिट्ठ [भगवती, ७।२६-३५] कतिविहे णं भंते ! पच्चक्खाणे पण्णते ? गोयमा ! दुविहे पच्चक्खाणे पण्णत्ते, तं जहा--मूलगणपच्चक्खाणे य, उत्तरगुणपच्चक्खाणे य । मूलगुणपच्चक्खाणे णं भंते ! कतिविहे पण्णत्ते ? गोयमा ! दुविहे पण्णत्ते, तं जहा.... सव्वमूलगुणपच्चक्खाणे य, देसमूलगुणपच्चक्खाणे य । सव्वमूलगुणपच्चक्खाणे णं भंते ! कतिवहे पणत्ते ? गोयमा ! पंचविहे पण्णत्ते, तं जहा-सव्वाओ पाणाइवायाओ वेरमणं, सव्वाओ मुसावायाओ वेरमणं, सव्वाओ अदिण्णादाणाओ वेरमणं, सव्वाओ मेहुणाओ वेरमणं, सव्वाओ परिग्गहाओ वेरमणं । देसमूलगुणपच्चक्खाणे णं भंते ! कतिविहे पण्णत्ते ? गोयमा ! पंचविहे पण्णत्ते, तं जहा--थलाओ पाणाइवायाओ वेरमणं, थलाओ मसावायाओ वेरमणं, थलाओ अदिण्णादाणाओ वेरमणं, थलाओ मेहुणाओ वेरमणं, थूलाओ परिग्गहाओ वेरमणं । उत्तरगुणपच्चक्खाणे णं भंते ! कतिविहे पण्णत्ते ? गोयमा ! दुविहे पण्णत्ते, तं जहा--सव्वुत्तरगुणपच्चक्खाणे य, देसुत्तरगुणपच्चखाणे य। सव्वुत्तरगुणपच्च क्खाणे णं भंते ! कतिविहे पण्णत्ते? गोयमा ! दसविहे पण्णत्ते, तं जहा १, २ अणागयमइक्कतं ३. कोडिसहियं ४. नियंटियं चेव । ५, ६. सागारमणागारं ७ परिमाणकडं ८. निरवसेसं । ६. संकेयं चेव १० अद्धाए पच्चक्खाणं भवे दसहा ॥१॥ देसुत्तरगणपच्चक्खाणे णं भंते ! कतिविहे पण्णते ? गोयमा! सत्तविहे पण्णत्ते, तं जहा- १. दिसिव्वयं २. उवभोगपरिभोगपरिमाणं ३. अणत्थदंडवेरमणं ४. सामाइयं ५. देसावगासियं ६. पोसहोववासो ७ अतिहिसंविभागो। अपच्छिममारणंतियसलेहणाभूसणाराहणता । आवस्सयं Page #22 -------------------------------------------------------------------------- ________________ परिसिठं (आवश्यकनियुक्ति भाष्य, गाया. २४१,२४२) तं दुविहं सुअनोसुअ सुयं दुहा पुव्वमेव नोपुव्वं । पुन्वसुय नवमपुव्वं नोपुव्वसुयं इमं चेव ।। नो सुअपच्चक्खाणं मूलगुणे चेव उत्तरगुणे य। मूले सव्वं देसं इत्तरियं आवकहियं च ।। सम्मत्त-सुत्तं तत्थ समणोवासओ पुवामेव मिच्छत्ताओ पडिक्कमइ, सम्मत्तं उवसंपज्जइ, नो से कप्पइ अज्जप्पभिई अन्नउत्थिए वा अन्नउत्थिअदेवयाणि वा अन्नउत्थियपरिग्गहियाणि अरिहंतचेइयाणि वा वंदित्तए वा नमंसित्तए वा पुवि अणालत्तएण आलवित्तए वा संलवित्तए वा तेसिं असणं वा पाणं वा खाइम वा साइम वा दाउं वा अणुप्पयाउं वा, नन्नत्थ रायाभिओगेणं गणाभिओगेणं बलाभिओगेण देवयाभिओगेणं गुरुनिग्गहेणं वित्तीकतारेणं । से य सम्मत्ते पसत्थसमत्तमोहणियकम्माणुवेयणोवसमखयसमुत्थे पसमसंवेगालिगे सुहे आयपरिणामे पण्णत्ते । सम्मत्तस्स समणोवास एणं इमे पंच अइयारा जाणियव्वा न समायरियव्वा, तं जहा-संका कंखा वितिगिच्छा परपासंडपसंसा परपासंडसंथवे। थूलगपाणाहवायविरमण-सुत्तं थूलगपाणाइवायं समणोवासओ पच्चक्खाइ, से पाणाइवाए दुविहे पण्णत्ते, तं जहासंकप्पओ अ आरंभओ अ । तत्थ समणोवासओ संकप्पओ जावज्जीवाए पच्चक्खाइ, नो आरंभओ। थूलगपाणाइवायवेरमणस्स समणोवासएणं इमे पंच अइयारा जाणियव्वा, तं जहा--बंधे वहे छविच्छेए अइभारे भत्तपाणवुच्छेए । थूलगमुसावाय विरमण-सुत्तं थूलगमुसावायं समणोवासओ पच्चक्खाइ, से य मुसावाए पंचविहे पण्णत्ते, त जहा.... कन्नालीए गवालीए भोमालीए नासावहारे कूडसक्खिज्जे ! थूलगभुसावायवेरमणस्स समणोवासएणं इमे पंच अइयारा जाणियव्वा, तं जहा-सहस्सभक्खाणे रहस्सब्भक्खाणे सदारमंतभेए मोसुवएसे कूडलेहकरणे ।। थुलगअदत्ताराणविरमण-सुत्तं थूलगअदत्तादाणं समणोवासओ पच्चक्खाइ, से अदिन्नादाणे दुविहे पण्णत्ते, तं जहासचित्तादत्तादाणे अचित्तादत्तादाणे अ। थूलादत्तादागवेरमणस्स समणोवासएणं इमे पंच अइयारा जाणियव्वा, तं जहा-तेनाहडे तक्करपओगे विरुद्धरज्जाइक्कमणे कूडतुलकूडमाणे तप्पडिरूवगववहारे। Page #23 -------------------------------------------------------------------------- ________________ २२ थूलगअ बंमचेरविरमण - सुत्तं परदारगमणं समणोवासओ पच्चक्खाइ सदारसंतोसं वा पडिवज्जइ, से य परदारगमणे दुविहे पण्णत्ते, तं जहा - ओरालियपरदारगमणे वेउव्वियपरदारगमणे । सदार संतोसस्स समणोवास एवं इमे पंच अइयारा जाणियव्वा तं जहा - अपरिग हियागमणे इत्तरियपरिगहियागमणे अगंगकीडा परवीवाहकरणे कामभोगतिब्बाभिलासे । आवस्सयं थूलगइच्छापरिमाण - सुत्तं अपरिमियपरिग्गहं समणोवासओ पच्चखाइ इच्छापरिमाणं उवसंपज्जइ, से परिग्गहे दुविहे पण्णत्ते, तं जहा -- सचित्तपरिग्गहे अतिपरिग्गहे य । इच्छापरिमाणस्स समणोवासएणं इमे पंच अइयारा जाणियव्वा तं जहा -- धणधन्नपमाणाइक्कमे खित्तवत्थु - पमाणाइक्कमे हिरन्नसुवन्नपमाणाइक्कमे दुपयचउप्पयपमाणाइक्कमे कुवियपमाणाइक्कमे 1 विसिवय - सुतं दिसिवए तिविहे पण्णत्ते - उड्ढदिसिवए अहोदिसिवए तिरियदिसिवए । दिसिवयस्स समणोवास एणं इमे पंच अइयारा जाणियव्वा, तं जहा - उड्ढदिसिपमाणा इक्कमे अहोदिसिपमाणाइक्कमे तिरियदिसिपमाणाइक्कमे खित्तवुड्ढी सइअंतरद्धा | उवभोग परिभोगवय-सुत्तं उवभोगपरिभोगवए दुविहे पण्णत्ते, तं जहा - भोअणओ कम्मओ अ । भोअणओ समणोवास एणं इमे पंच अइयारा जाणियव्वा, तं जहा - सचित्ताहारे सचित्तपडिबद्धाहारे अप्पउलिओस हिभक्खणया' तुच्छोस हिभक्खणया दुप्पउलिओस हिभक्खणया! कम्मओ गं समणोवासएणं इमाई पन्नरस कम्मादाणाई जाणियव्वाई, तं जहा -- इंगालकम्मे वणकम्मे साडीकम्मे भाडीकम्मे फोडीकम्मे दंतवाणिज्जे लक्खवाणिज्जे रसवाणिज्जे केसवाणिज्जे विसवाणिज्जे जंतपीलणकम्मे निल्लं छणकम्मे दवग्गिदावणया सरदहतलायसोसणया असईपोसणया । अत्थदंड विरमण-सुत्तं अत्थदंडे चउविहे पण्णत्ते, तं जहा --अवज्झाणारिए पमत्तायरिए हिसप्पयाणे पावकम्मो से | अणत्थदंडवेरमणस्स समणोवासएणं इमे पंच अइयारा जाणियव्वा, तं जहा --- कंदप्पे कुक्कुइए मोहरिए संजुत्ता हिंगरणे उवभोगपरिभोगाइरेगे । सामाइय-सुत्तं सामाइयं नाम सावज्जजोगपरिवज्जणं निरवज्जजोगपडिसेवणं च ! १. ' सचित्तसंमिश्राहार' इति वा पाठान्तरम् (हावृ ) । Page #24 -------------------------------------------------------------------------- ________________ परिसिझें सिक्खा दुविहा गाहा उववायठिई गई कसाया य / बंधता वेयंता पडिवज्जाइक्कमे पंच // 1 // सामाइअंमि उ कए समणो इव सावओ हवइ जम्हा / एएण कारणेणं बहुसो सामाइयं कुज्जा // 2 // सव्वंति भाणिऊणं विरई खलु जस्स सव्विया नत्थि / सो सव्वविर इवाई चुक्कइ देसं च सव्वं च / / 3 / / सामाइयस्स समणोवासएणं इमे पंच अइयारा जाणियन्वा, तं जहा—मणदुप्पणिहाणे वइदुप्पणिहाणे कायदुप्पणिहाणे, सामाइयस्स सइअकरणया, सामाइयस्स अणवट्ठियस्स करणया। देसावगासियन्वय-सुत्तं दिसिव्वयगहियस्स दिसापरिमाणस्स पइदिणं परिमाणकरणं देसावगासियं / देसावगासियस्स समगोवासएणं इमे पंच अइयारा जाणियव्वा, तं जहा-आणवणप्पओगे पेसवणप्पओगे सद्दाणुवाए रूवाणुवाए, बहिया पुग्गलपक्खेवे। पोसहोदवास-सुत्तं पोसहोववासे चउम्विहे पण्णत्ते, तं जहा -आहारपोसहे सरीरसक्कारपोसहे बंभचेरपोसहे अव्वावारपोसहे। पोसहोववासस्स समणोवासएणं इमे पंच अइयारा जाणियव्वा, तं जहा--अप्पडिलेहिय-दुप्पडिलेहिय-सिज्जासंथारए अप्पमज्जिय-दुप्पमज्जिय-सिज्जासंथारए अप्पडिलेहिय-दुप्पडिले हिय-उच्चारपासवणभूमीओ अप्पमज्जिय-दुप्पमज्जिय-उच्चारपासवणभूमीओ पोसहोववासस्स सम्म अणणुपालणया। अतिहिसंविभाग-सुत्तं अतिहिसंविभागो नाम नायागयाणं कप्पणिज्जाणं अन्नपाणाईणं दवाणं देसकालसद्धासक्कारकमजअं पराए भत्तीए आयाणुग्गहबुद्धीए संजयाणं दाणं / अतिहिसंविभागस्त समणोवासएणं इमे पंच अइयारा जाणियन्वा, तं जहा--सच्चित्तनिक्खेवणया सच्चित्तपिहणया कालाइक्कमे परववएसे मच्छरिया य / उवसंहार-सुत्तं इत्थं पुण समणोवासगधम्मे पंचाणुव्वयाई तिन्नि गुणव्वयाई आवकहियाई, चत्तारि सिक्खावयाई इत्तरियाई। एयस्स पुणो समणोवासगधम्मस्स मूलवत्थु सम्मत्तं, तं जहा.--तं निसग्गेण वा अभिगमेण वा पंच अइयारविसुद्धं अणुव्वय-गुणव्वयाई च अभिग्गा अन्नेवि पडिमादओ विसेसकरणजोगा। संलेहणा-सुत्तं अपच्छिमा मारणंतिया संलेहणाभूसणाराहणया / इमीसे समणोवासएणं इमे पंच अइयारा जाणियव्वा, तं जहा-इहलोगासंसप्प ओगे परलोगासंसप्पओगे जीवियासंसप्पओगे मरणासंसप्पओगे कामभोगासंसप्पओगे।