________________
नमो आयरियाणं'
नमो उवज्झायाणं
नमो लोए सव्वसाहूणं ।
सामाइय-सुतं
२. करेमि भंते ! सामाइयं सव्वं सावज्जं जोगं पच्चक्खामि, जावज्जीवाए तिविहं तिविहेणं - मणेणं वायाए काएणं, न करेमि न कारवेम करतं पि अन्नं न समणुजाणामि, तस्स भंते! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि ।'
१. आइरियाणं (षट्खंडागमः खंड १, भाग १, पुस्तक १, पृ० ८) ।
२. चूणों 'लोए' इति पदं नैव दृश्यते - ' णमो सव्वसाहूणं ति संसारत्था गहिया' पृ० ५८७ । हरिभद्रीय मलयमिरीयवृत्त्योरपि 'लोए' पदस्य व्याख्या नैव दृश्यते ।
Jain Education International
आवस्सयं
३. जस्स सामाणिओ अप्पा, संजमे नियमे तवे 1 तस्स सामाइयं होइ, इइ केवलिभासियं ॥ १ ॥ जो समो सव्वभूएसु, तसेसु थावरेसु य । तस्स सामाइयं होइ, इइ केवलिभासियं ॥ २॥ जह मम न पिये दुक्खं, जाणिय एमेव सब्वजीवाणं । न हणइ न हणावइ य, सममणती तेण सो समणो ॥ ३॥ नथिय से कोई वेसो, पिओ व सव्वेसु चेव जीवेसु । एएण होइ समणो, एसो अन्नो वि पज्जाओ || ४ || उरग - गिरि-जलण- सागर-नहतल तरुगणसमो य जो होइ । भमर-मिय-धरणि जलरुह्-रवि-पवणसमो य सो समणी ॥१५॥ ॥ तो समणो जइ सुमणो, भावेण य जइ न होइ पावमणो । सयणं य जणे य समो, समो य माणाव माणेसु || ६ ||
For Private & Personal Use Only
www.jainelibrary.org