________________
विषयानुक्रम
आवस्सयं
०२
उपोद्घात परमं मम्झयणं
नमुक्कार-सुत्तं १, सामाइय-सुतं २ बीयं अज्झयणं
चउवीसत्थव-सुतं । तइयं मझय
वंदणय-सुत्तं ।
सू०१
सू०१
चउत्थं अज्झयणं
सू०१-६
८-१४ सामाइय-सुत्तं १, मंगलसुत्तं २, पडिक्कमण-सुत्तं ३, इरियावहिय-सुत्तं ४, सेज्जा-अइयारपडिक्कमण-सुत्तं ५, गोयर-अइयार-पडिक्कमण-सुत्तं ६, सज्झायादि-अइयार-पडिक्कमण-सुत्तं ७, एगविधादि-अइयार-पडिक्कमण-सुत्तं ८, निग्गंथपावयणे थिरीकरण-सुतं ।
१५,१६
पंचमं अज्झयणं
न० १-४ सामाइय-सुत्तं १, काउस्सग्गप इण्णा-सृत्तं २, चरवीसत्यव-सुन्तं ४ छठं अम्झयणं
सू० १-११ दसपच्चक्खाण-सुत्त-१
१७, १६
परिसिलैं
२, २३ समत्त-सुत्तं, थूलगपाणाइवायविरमण-सुतं, थूलगमुमावायविरमण-सुत्तं, थूलगअदत्तादाणविरमण-सत्तं. थलगबंभचेरविरमण-सतं. थलगइच्छापरिमाण-सत्तं दिसिवय-सत्तं, उवभोगपरिभोगवय-सुत्तं अणत्थदंडविरमण-सुत्त, सामाइय-सुत्तं, देमावगासियव्क्य-सुत्तं, पोसहोववास-सुत्तं, अतिहिसंविभाग-सुत्तं, उवमहार-मुत्तं, सलेहणा-सुत्तं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org