Book Title: Agam 28 Mool 01 Avashyak Sutra Aavassayam Terapanth
Author(s): Tulsi Acharya, Mahapragna Acharya
Publisher: Jain Vishva Bharati

View full book text
Previous | Next

Page 19
________________ १८ आवस्सयं अन्नत्थणाभोगेणं सहसागारेणं पच्छन्नकालेणं दिसामोहेणं साहुवयणेणं महत्तरागारेणं सव्वसमा हिवतिआगारेण वोसिरइ । गाणं ४. एगासणं पच्चक्खाइ चउव्विपि आहारं असणं पाणं खाइमं साइमं, अन्नत्थणाभोगेणं सहसागारेणं सागारियागारेणं आउंटणपसारणेण गुरुअब्भुट्ठाणेणं पारिट्ठाव णियागारेणं महत्तरागारेणं सव्वसमाहिवत्तिआगारेण वोसिरइ । एगट्ठाणं ५. एगट्ठाणं पच्चक्खाइ चउव्विपि आहारं असणं पाणं खाइमं साइमं, अन्नत्थणाभोगेणं सहसागारेण सागारियागारेणं गुरुअब्भद्वाणेणं पारिट्ठावाणियागारेण महत्तरागारेणं सव्वसमाहिवत्तिआगारेण वोसिरइ । आयंबिलं ६. आयंबिलं पच्चक्खाइ चउव्विपि आहारं असणं पाणं खाइमं साइमं, अन्नत्थणाभोगेणं सहसागारेणं लेवालेवेणं 'उक्खित्तविवेगेणं गिहत्यसंसट्ठेणं" पारिट्ठावणियागारेणं महत्तरागारेणं सव्वसमा हिवत्तिआगारेण वोसिरइ । अम ७. सूरे उग्गए अभत्तट्ठ" पच्चक्खाइ चउव्विपि आहारं असणं पाणं खाइमं साइम, अन्नत्थणा भोगेणं सहसागारेणं पारिट्ठावणियागारेणं महत्तरागारेण सव्वसमाहिवत्तिआगारेण वोसिरइ । उक्तिविवेगेण (क १. हित्य संसणं 9, 4) 1 २. जति तिविहस्स पच्चक्खाति विगिञ्चणियं कप्पति, जदि चउव्विहस्स पाणगं च नत्थि न वट्टति, अदि पुण पाणगंपि उद्धरियं ताहे से कप्पति । जदि तिविहस्स पच्चक्खाति ताहे से पाणगस्स छ आगारा- लेवाडेण वा अलेवाडेण वा अच्छेण वा बहलेण वा ससित्थेण वा असित्थेण वा वोसिरिति ( चूर्णि, पृष्ठ ३१९ ), सर्वप्रत्याख्यानानि चतुविधाहारत्यागेन क्रियन्ते । जइतिविहस्स पच्चक्खाइ ताहे सपाणगस्स आगारा कीरन्ति । पानस्य वद् आकारा: 'लेवाडेण वा' लेपयुक्तेन द्राक्षाजलादिना तक्रादिपतनेन सलेपेन जलेन च । 'अलेवाडेण वा लेपचोपडित भाजनादिजलस्या Jain Education International ஒ गालयित्वा लेपयुक्तं कृतं तेन । अच्छछेन निर्मलकाञ्जिकादिना, बहनायामगुडि (गडु) लघावन जलेन । ससिक्थेन सिक्थपतनेन तन्दुला दिसद्भावेन च । असिक्थेन वा सिक्थापनयनेन वा शब्दाः समुच्चयार्थाः । अत्र प्रकरणगाथा'लेवाडदक्खपाणाइ इयरसोवीरमच्छ मुसिणजलं बहलं धावणमायाम ससित्थं इयरसित्थविणा ॥१॥ इत्याकारार्थः एवं विधेन पानकेन विनाऽन्यं त्रिविधमाहारं व्युत्सृजामि रात्रौ पानकाहारप्रत्याख्यानं न स्यात् सर्वजिनैनिशाभोजनस्य निषिद्धत्वात्, रात्रिभोजने च मूलव्रतविराधनाभावात् । श्राद्धानामपि यद्रात्रोजलपानं तदप्युसर्गतोऽकल्प्यं तेन निर्विकृत्यादिषु तपोविशेषेषु निशासु जलं न पिबन्ति । (आ० नियुक्तिदीपिका, भाग ३, पत्र ३६ ) | For Private & Personal Use Only www.jainelibrary.org


Page Navigation
1 ... 17 18 19 20 21 22 23 24