Book Title: Agam 28 Mool 01 Avashyak Sutra Aavassayam Terapanth
Author(s): Tulsi Acharya, Mahapragna Acharya
Publisher: Jain Vishva Bharati
View full book text
________________
छठें अज्झयणं पच्चक्खाणं
दसपच्चक्खाण-सुतं नमुक्कारसहियं' १. 'सूरे उग्गए" नमुक्कारसहियं पच्चक्खाइ' चउव्विहंपि आहारं असणं पाणं
_ 'खाइमं साइम'', अन्नत्थणाभोगेणं सहसागारेणं' वोसिरइ ।। पोरिसी २. सूरे उग्गए पोरिसिं पच्चक्खाइ चउन्विहंपि आहारं-असणं पाणं खाइमं साइम,
अन्नत्थणाभोगेणं सहसागारेणं पच्छन्नकालेणं दिसामोहेणं साहुवयणेणं सव्वसमाहि
वत्तिआगारेणं वोसिरइ। पुरिमड्ढे
३. सूरे उग्गए पुरिमड्ढं पच्चक्खाइ चउन्विहं पि आहार---असणं पाणं खाइमं साइमं, १. भगवतीसूत्रे प्रत्याख्यानस्य वर्णनस्य परंपरा ३. सूरे उग्गदे (ख); णमोक्कारं पच्चक्खाति
प्रस्तुतपरंपरातो भिन्ना वर्तते द्रष्टव्यं परि- सूरे उट्ठिए चउन्विहं (चू); उग्गए सूरे शिष्टम् । आवश्यकनियुक्तिभाष्यनिर्देशानु- (क, प) सारेण चूणों हारिभद्रीयवृत्तौ च प्रत्याख्या- ४. इदं चतुर्विधाहारस्यैव (आ० नियुक्तिनस्य वर्णनपरम्परा भगवतीसूत्रात् किचित् दीपिका, भाग ३, पत्र ३९)। परिवद्धितास्ति । तत्र सम्यक्त्वसूत्रस्य ५. पच्चक्खामि (क, प, ष); आदर्शेषु सर्वत्र निर्देशोस्ति । द्रष्टव्यं तदेव परिशिष्टम् ।
उत्तमपुरुषस्य प्रयोगो दृश्यते । २. चूणिकृता णमोक्कारसहितसूत्रमेव प्रथम- ६. खातिमं सातिमं (चू)। सूत्रत्वेन निर्दिष्टम् णामणिप्फन्नो गतो। ७. सहस्सागारेण (प)। पच्चक्खायादीणि पयाणि । सुत्तालावग- ८. पौरुषी द्विविधाद्याहारापि स्यादिति वृक्षाः, निष्फन्नो सुत्ताणुगमो य सुत्तफासियनिज्जुत्ती (आ० नियुक्तिदीपिका, भाग ३, पत्र ३८); य एगतओ णिज्जति, तत्थ सुत्ताणुगमे पोरिसिं पच्चक्खाति सूरे उट्रिते चउब्विहं 'संघिया यः' सिलोगो। संघितासुतं--- 'णमोक्कार पच्चक्खाति, सुरे उठ्ठिए चउग्विहं ६. पच्छपणेणं (चू)। पि' (आवश्यक सूत्र, चूणि पृ. ३१२, १३) ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/5e9c53e9f6144c68036db0c0859506b830cfb7547060c2054feb8b86b0b7774f.jpg)
Page Navigation
1 ... 16 17 18 19 20 21 22 23 24