Book Title: Agam 19 Nirayavaliyanam Uvangsutt 08 Moolam
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 14
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अयणं-१ व कूणिए राया तेणेय उवागच्छइ उवागच्छित्ता जाब एवं बयासी एवं खलु सामी वेहल्ले कुमारे सेयणएणं गंधहत्थिणा जाव अणेगेहिं कीवाणएहिं कीलावेइ तं किण्णं सामी अम्हं रजेणं वा जाव जणवएणं वा जइ णं अम्हं सेयणए गंधहत्थी नत्थि, तए णं से कूणिए राधा पउमायईए देवीए एयमहं नो आढाइ नो परिजाणाई तुसिणीए संचिङइ तए णं सा पउमावई देवी अभिक्खाणं- अभिक्खणं कूणियं यं एयम विष्णवे तए णं से कूणिए राया अण्णया कयाइ वेहल्लुं कुमारं सद्दावेइ सद्दावेइ सेयणगं गंधहस्थ अट्ठार सवंकं च हारं जायइ तए णं ले वेहल्ले कुमारे कूणियं रायं एवं बयासी एवं खलु सामी सेणिएणं रण्णा जीवंतएणं चेव सेयणए गंधहत्थी अट्ठारसवंके य हारे दिण्णे तं जइ णं सामी तुम्भे ममं रजस्स य जाव जणवयस्स य अद्धं दलयह तो णं अहं तुष्मं सेयगणं गंधहत्यि अट्ठारसवंकं च हारं दलयामि तए णं से कूणिए राया बेहल्लस्स कुमारस्स एयमङ्कं नो आढाण नो परिजाणइ अभिक्खणं- अभिक्खणं सेयणगं गंधहत्थि अद्वारसवंकं च हारं जायइ तए णं तस्स वेहल्लस्स कुमारस्स अयमेयासवे ० संकप्पे समुप्पज्जित्था एवं अक्खिविउकामे णं गिण्डिउकामे णं उहाले कामे णं ममं कूणिए राया सेयणगं गंधहत्यि अद्वारसवंकं च हारं तं जाव न अक्खियइ न गिoes न उद्दाले ममं कूणिए राया ताव सेयणगं गंधहस्थि अङ्कारसवंकं च हारं महाय अंतेउरपरियालसंपरिवुडस्स सभंडमत्तोवगरणमायाए चंपाओ नयरीओ पडिनिक्खमित्ता वेसालीए नयरीए अजगं चेइयं रायं उवसंपजित्ताणं विहरित्तए - एवं संपेहेइ संपेहेत्ता कूणियस्स रणो अंतराणि य जाव पडिजागरमाणे विहरइ तए णं से चेहल्ले कुमारे अण्णया कयाइ कूणियस्स रण्णो अंतरं जाणइ सेयणगं गंधहत्यि अट्ठारसवंकं च हारं गहाय अंतेउरपरियाल संपरिवुडें समंडमतोवगरणमायाए चंपाओ नयरीओ पडिनिक्खमइ पडिनिक्खमित्ता जेणेव वेसाली नयरी तेणेव उवागच्छइउवागच्छित्ता वेसालीए नवरीए अजगं वेडयं रायं उवसंपिजित्ता णं विहरइ तए णं से कूणिए राया इमीसे कहाए लद्धट्टे समाणे एवं खलु वेहल्ले कुमारे ममं असंविदिते णं सेयणगं गंधहत्यि अष्ट्ठारसर्वकं च हारं हाय अंतेउरपरियालसंपरिवुडे जाव अजगं चेइयं रायं उवसंपचित्ता णं विहरइ तं सेयं खलुं ममं सेयणगं गंधहत्यि अट्ठारसवंकं च हारं आणेउं दूयं पेसित्तए एवं संपेहेनं संपेहेत्ता दूर्य सद्दायेइ सद्दावेत्ता एवं वयासी-गच्छणं तुमं देवाणुप्पिया वेसालिं नयरिं तस्य णं तुमं ममं अज्जगं चेडगं रामं० एवं वयाहि एवं खलु सामी कूणिए राया विष्णवे - एस णं वेहल्ले कुमारे कूणियस्स रण्णो असंविदितेणं सेयणगं गंधहत्यि अट्ठारसवंकं च हारं गहाय इहं हव्वमागए तं णं तुब्भे सामी कूणियं रायं अनुगिरहमाणा सेयणगं गंधहत्यि अट्ठारसवंकं च हारं कूणियस्स रण्णो पञ्चपिणह बेहलं कुमारं च पेसेह तए णं से दूए कूणिएणं जाव पडिसुणेत्ता जेणेव सए गिहे तेणेव उवागच्छइ उवागच्छित्ता जहा चित्तो जाव बद्धावेत्ता एवं क्यासी एवं खलु सामी कूणिए राया विष्णवेइ एस णं बेहल्ले कुमारे तहेव भाणियव्यं जाव वेहल्लं कुमारं च पेसेह तणं सेचेडए राया तं दूयं एवं वपासी- जर चेव णं देवाणुप्पिया कूणिए राया सेणियस्स रणो पुत्ते चेल्लाए देवीए अत्तए ममं नत्तुए तहेव णं वेहल्लेवि कुमारे सेणियस्स रण्णो पुत्ते चेल्लणाए देवीए अत्तए ममं नत्तुए सेणिएणं रण्णा जीवंतेणं चेव वेहल्लस्स कुमारस्स सेयणगे गंधहत्यी अट्ठारसवंके व हारे पुव्यदिण्णे तं जड़ णं कूणिए राया वेहल्लस्स रजस्स य जणवयस्स य अद्धं दलयइ तोणं अहं सेयणगं गंधहत्यि अट्ठारसवंकं च हारं कूणियस्स रण्णो पञ्चप्पिणामि वेहल्लं च कुमारं पेसेमिन अण्णा - तं दूयं सक्कारेइ सम्माणेइ पडिविसखेइ तए णं से दूए चेडएणं रण्णा पडिविसजिए समाणे जेणेय चाउघंटे आसरहे तेणेय उदागच्छइ जाव वेसालि नयरिं मज्झमझेणं निग्गच्छ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22