Page #1
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
नमो नमो निम्मल दंसणस्स
आगमसुत्ताणि
१९
2
४- मूल
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
चूलिया
११- अंग
दुवाल स
•
jes
& For furs
28-3
१२- उवं
१०- पईण्णग
निरयावलियाणं
अटूट्ठमं उमंगसु
संसोहय-संपायग
નિપુણ નિર્ધામક પૂ. મુનિરાજ શ્રી સુધર્મ સાગરજી મ. ના શિષ્ય मुनि दीपरत्नसागर
For Private And Personal Use Only
Page #2
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
- બાલ બચારી શ્રી નેમિનાથાય નમ:
नमो नमो निम्मल सणस्स શ્રી આનંદ-ક્ષમા -લલિત-સુશીલ-સુધર્મસાગર ગુરૂભ્યો નમઃ
::::
:::::
વિકી:
.
*
ІННЯ ІННАН
''
: ::::: ::::: : :
HHHHHEAR
:::
:
:
(CTCTTCCT1
Hછે
ફિક રિસર
ન હં તો ૪ ા - પૂજય મુરજ શ્રી સુધર્મસાગરજી મહારાજ સાહેબના રિવ્ય
मुनि दीपरत्नसागर
તા. ૨૬
સોમવાર ૧૦૫ર
અષાઢ સુદ,
(૪૫ આગમના સેટની કિંમત રૂ. ૧૫૦૦/
ભાવિ આગમ-કાર્યખાતે)
ગામiiiiiiiiiiiirvirubliા ilaylinlankuiuiાનમill
आगम श्रुत प्रकाशन
મક )
નવા ભાત પ્રિન્ટીંગ પ્રેસ ઘીકાંટારોડ, અમદાવાદ.
(કમ્પોઝ)
શ્રી ગ્રાફિક્સ ૨૧, સુભાષનગર, ગિરધરનગર,
શાહીબાગ, અમદાવાદ
For Private And Personal Use Only
Page #3
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
ર
Acharya Shri Kailassagarsuri Gyanmandir
• અલગ-અલગ આગમના મુખ્ય દ્રવ્ય સહાયકો .
૧ સાધ્વીશ્રી રત્નત્રયાશ્રીજી મ. ના પરમવિનેયા સાધ્વીશ્રી સૌમ્યગુણાશ્રીજીની પ્રેરણાથી શ્રી શાંતિલાલ કેશવલાલના બંગલે, ૨૦૫૧ ના ચાતુર્માસમાં થયેલી જ્ઞાનની ઉપજમાંથી - વડોદરા
ૐ
[2]
આર્થિક અનુદાન દાતા
૪૫ આગમમાં મુખ્ય દ્રવ્ય સહાચક
મિષ્ટભાષી મીવર્ષાં શ્રી સૌમાગુણાશ્રીજીની પ્રેમલાથી આ સત્સુ તા સુવાગી કમ નો વિજ્ઞા શ્રીમતી નચનાબેન રમેશચંદ્ર શાહ - સપરિવાર [વડોદરા]
રત્નત્રયારાધકા સાધ્વીશ્રી સૌમ્યગુણાશ્રીજીની પ્રેરણાથી શ્રી હરિનગર જૈન સંઘ વડોદરામાં શ્રી પર્યુષણ પર્વમાં થયેલી સૂત્રોની બોલીની ઉપજમાંથી – સં.૨૦૫૧ સ્વનામધન્યા સાધ્વીશ્રી સૌમ્યગુણાશ્રીજીની પ્રેરણાથી-શ્રી શાંતિલાલ કેશવલાલના બંગલે, વડોદરા, ૨૦૫૧ના ચોમાસાની આરાધના નિમિત્તે
૪ પ્રશાંતમૂર્તિસા.સૌમ્યગુણાશ્રીજીના શિષ્યા તપસ્વી સા.સમજ્ઞાશ્રીજીના ૪૫ આગમના ૪૫ ઉપવાસ નિમિત્તે શા.કે,બંગલે થયેલ જ્ઞાનપૂજન તથા ગુરુભક્તો તરફથી. બરોડા ૫ સા. શ્રી રત્નત્રયાશ્રીજીના પ્રશિષ્યા સા. સમન્નાશ્રીજીના સિદ્ધિતપ નિમિત્તે સ્વ. રતિલાલ કાલીદાસ વોરાના સ્મરણાર્થે લીલીબેન રતીલાલ તરફથી, સુરેન્દ્રનગર, ૬ પૂ.રત્નત્રપાશ્રીજી મ.ની દ્વિતીયપુન્યતિથિ નિમિત્તે સા.મોક્ષરત્નાશ્રીજીની પ્રેરણાથી શાહ ખીમચંદ છગનલાલ પરિવાર, ૭. મંજુલા બેન. ખેરવાવાળા [હાલ-મુંબઈ] ૭ સાધ્વી શ્રી સૌમ્યગુણાશ્રીજીના ઉપદેશથી શ્રી ગુજરાતી શ્વે. મૂ. જૈન સંઘ, મદ્રાસ હસ્તે શ્રી ઈન્દ્રવદન રતીલાલ દામાણી – વિંછીયાવાળા-ધલ-મદ્રાસ
સા, શ્રી સૌમ્યગુપ્સાશ્રીજીની પ્રેરણાથી, સ્વ.ચતુરાબેન પિતાબરદાસ પી. દામાણીના સ્મરણાર્થે તેમનો પરિવાર, હ. ઈન્દ્રવદન રતીલાલ દામાણી--વીંછીયાવાળા (મદ્રાસ) ૯ પૂ. ગુરુમાતા રત્નત્રયાશ્રીજીના અંતેવાસી સાધ્વી શ્રી સૌમ્યગુણાશ્રીજી ની પ્રેરણાથી પૂજ્યશ્રીની પુન્યતિથિ નિમિત્તે, શ્રી સાંકળીબાઈ જૈન શ્રાવિકા ઉપાશ્રય-રાણપુર તથા શ્રી જોરાવરનગર જૈન શ્રાવિકાસંધની જ્ઞાનની ઉપમાંથી
૧૦ શ્રીમતી દીપ્તીબેન સુનીલભાઇ પટેલ હ, નયનાબેન, લોસએન્જલેસ, અમેરિકા ૧૧ શ્રીમતી અનુપમા બહેન ભરતભાઇ ગુપ્તા, હ.નયનાબેન, વડોદરા
૧૨ શ્રીમતી પ્રિયંકાબેન પરાગભાઈ વેરી, હ, નયનાબેન, મુંબઈ ૧૩ શ્રી અલકાપુરી-શ્વે. મૂર્તિ જૈનસંઘ-વડોદરા-હ. નયનાબેન
૧૪ શ્રી વાસુપૂજ્ય ચૈત્ય-મેહુલ સોસાયટી, સુભાનપુરા-જ્ઞાનખાતુ-વડોદરા હ, લાભુબેન ૧૫ શ્રીમતી સુમિત્રાબહેન હસમુખભાઈ સંધવી, ખાનપુર (ઈન્દ્રોડા) અમદાવાદ
For Private And Personal Use Only
Page #4
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
[3]
૧૬ સ્વ. મનસુખલાલ જગજીવનદાસ શાહ તથા સ્વ. મંગળાબેન જગજીવનદાસના સ્મરણાર્થે શાહ મેડિકલ સ્ટોર, ધોરાજી વાળા, છે. અનુભાઈ તથા જગદીશભાઈ ૧૭ શ્રી કોઠીપોળ, ભે,મૂર્તિ જૈન સંઘ, શ્રી શાંતિનાથ જિનાલય – જ્ઞાનખાતુ, વડોદરા ૧૮ શ્રી કારેલી બાગ શ્વે. મૂર્તિ, જૈનસંઘ, વડોદરા-હ. શાંતિભાઈ
૧૯ શ્રી કૃષ્ણનગર શ્વે. મૂર્તિ, જૈનસંઘ-અમદાવાદ.
૨૦ શ્રી કૃષ્ણનગર શ્વે. મૂર્તિ. જૈનસંઘ, અમદાવાદ
www.kobatirth.org
૧.
ર.
૩.
૪.
૫.
$.
૨૧ સિદ્ધાન્તનિષ્ઠ પૂ.ગચ્છા.આ.શ્રી વિજયરામચંદ્રસૂરીશ્વરજી મ.સા.ના દિવ્યઆશીષથી – પટેલ આશાભાઈ સોમાભાઈ, હ. લલીતાબેન, સુભાનપુરા, વડોદરા ૨૨ સ્વ. વિરચંદભાઈ મણીલાલ લીંબડીવાળા, તથા સ્વ. જાસુદબેન વિરચંદભાઈની શ્રુતજ્ઞાનારાધાનાની સ્મૃત્યર્થે તેમના સુપુત્રો તરફથી, અમદાવાદ ૨૩ વૈયાવચ્ચષરાપણા શ્રમણીવર્યા શ્રી અનંતગુણાશ્રીજીની પ્રેરણાથી સમ્યગ્દર્શન આરાધના ભવનટ્રસ્ટ, અમદાવાદ તરફથી [શ્રી માનિસીહ સૂત્ર માટે]
૯ ૪૫ - આગમ સેટ-યોજના ગ્રાહક - દાતા છે
૫. પૂ. સા. સૌમ્યગુણાશ્રી મ. ના ઉપદેશ તથા તેમના સંસારીભાઈ શ્રી ઈન્દ્રવદન રતીલાલ દામાણી (વિંછીયાવાળા) - મદ્રાસના પ્રેરક સૌજ્યથી
૩.
Acharya Shri Kailassagarsuri Gyanmandir
6.
૯.
૧૦.
૧૧.
૧૨.
૧૩.
૧૪,
૧૫.
શ્રીમતી ગુણીબેન યાનંદભાઈ સી. કોઠારી, પાલનપુર, હાલ-મદ્રાસ
શ્રીમતી દેવ્યાનીબેન ચંદ્રકાન્તભાઈ એમ. ટોલીયા, વાંકાનેર, ચલ-મદ્રાસ શ્રીમતી સુશીલાબેન શાંતિભાઈ એન, વોરા, જામનગર, હાલ-મદ્રાસ શ્રીમતી પુષ્પાબેન અમૃતલાલ ટી. શાહ, ચુડા, ખુલ-મદ્રાસ શ્રીમતી નિર્મલાબેન જ્યંતિભાઈ એસ. મહેતા, થાન, હાલ-મદ્રાસ શ્રીમતી મધુકાન્તાબેન રતિલાલ જે. શાહ, વીંછીયા, હાલ-મદ્રાસ શ્રીમતી ગુપ્તિબેન દિનેશભાઈ સી. શાહ, પાલનપુર, કાલ-મદ્રાસ શ્રીમતી મૃદુલાબેન પ્રિયકાન્તભાઈ સી. શાહ, મૂળી, હાલ-મદ્રાસ
શ્રીમતી નયનાબેન નરેન્દ્રભાઈ આર. શાહ, મૂળી, હાલ-મદ્રાસ
શ્રીમતી મંજુલાબેન ગુન્નવંતભાઈ સી. દોશી, પદ્માસ
શ્રીમતી કુંદનબેન રતીલાલ જે. શાહ કામડીયા પરિવાર તરફથી લખતર, કાલ-મદ્રાસ
શ્રી વાડીલાલ કાળીદાસભાઈ દોશી, મોરી, હાલ-પદ્રાસ
કૈ. પી. બી, શાહ એન્ડ કું. 4. અરવિંદભાઈ મોરબી, ચલ-મદ્રાસ
સ્વ. માતુશ્રી ચંપાર્બનના સ્મરણાર્થે શ્રી નગીનદાસ અમૃતલાલ શાહ, મદ્રાસ અમરીબાઈના સ્કરાર્થે ત. બાબુલાલ - મહાવીરચંદ બોહરા, મદ્રાસ
For Private And Personal Use Only
Page #5
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[4]. પ. પોક્ષરત્નાશ્રીજી તથા સા. શ્રી સમenશ્રીજીની પ્રેરણાથી હાલ ધુલિયાવાળા ૧ કાંતિલાલ જારીલાલ ચોવટીયા | ૨ સંઘવી તનલાલ ભગવાનદાસ રાઠોડ ૩ મધુમતી રાજેબ દાસની
- ૪ સરલાબેન રમેશચંદ્ર વચ
૫ સુમનબાઈ બાલચંદજી પોરીયા ક અ.સૌ. હંસાબેન ઉત્તમલાલ સુખડીપાના વર્ષિતપ નિમિત્તે ઉત્તમલાલ રતીલાલ રાવપુરાવાળા તરફથી | ૭ સ્વ. પૂ. પિતાશ્રી રતિલાલ તારાચંદ તથા કાન્તાબેન રતીલાલના આત્મૌપા તેમના સુપુત્રો તરફથી
૧ સુનવા હસમુખલાલ વનેચંદ (જામવંથલી) નંદુરબાર ૨ ગં. સ્વ. સુરજર્બન પદમશી શાહ હ. જ્યોતિબેન નંદુરબાર ૩ . સમજ્ઞાશ્રીજીની પ્રેરણાથી શ્રી અજિતનાથ મંદિર છે. પૂર્તિ સંજ્ઞા શ્રાવિકાબહેનો નંદુરબાર ૪ સા. સમત્તાશ્રીજીની પ્રેરણાથી - શાહ ચુનિલાલજી શિવલાલજી, સોનગીર ૫ સુખડીયા ચત્રભુજ ગમોહનદાસ , વિરાભાઈ - ધોરાજી ૬ શાહ મફતલાલ ફકીરચંદ, વિધિકાક (ડભોઈ) કાલ-અમદાવાદ ૭ સા. શ્રી સૌમ્પગુવાશ્રીજીની પ્રેરણાથી રમેશચંદ્ર મનસુખલાલ શાહ, અમદાવાદ ૮ સા.શ્રી સૌપગુવાશ્રીજીની પ્રેરણાથી શ્રીમતી જાસુદબેન લક્ષ્મીચંદ મેતા, હ.ઈન્દુભાઈ ઘારી, સુરત ૯ સા. શ્રી મોક્ષરત્નાશ્રીજીની પ્રેરાથી સ્વ. સોમચંદ બથાભાઈ પરિવાર હ. બાલુબેન, રામપુરા ૧૦પૂ. આગાદ્વારકશ્રીના સમુદાયના દીર્ધસંપમી વિદુષી સા. શ્રી સુતારાથીજી જામનગરવાળાના
ઉપદેશથી તથા તેમના પદ્ધશિષ્યાની પુનિત પ્રેરણાથી ૧૧ ભોગીલાલ ત્રીભોવનદાસ શાહ, ઇ. નયનાબેન, વડોદરા
૧૨ સંગીતા અજમેરીયા - મોરબી
•૫ આમગરેટ ચૌજનાનાભદાતા
૧૫રમાર દીની રાજેશકુમાર-વડોદરા ૨. સ્વ. શ્રી સૌમ્યગુણાશ્રીજીની પ્રેરણાથી કિરણબેન અજિતકુમાર કાપડીયા, વડોદરા ૩. સા. શ્રી સમશાશ્રીજીની પ્રેરણાથી - શ્રીનિઝામપુરા જૈન સંઘ, વડોદરા ૪. સા. શ્રી સમશાશ્રીજીની પ્રેરણાથી ચંદ્રિકાબેન મહેશભાઈ શાહ, વડોદરા ૫. સ્વ. શ્રી મોક્ષરત્નાશ્રીજીની પ્રેરણાથી ગં. સ્વ. વસંતબેન બકલાલ દોશી, નંદુરબાર ૬. માણેકબેન શાહ
વડોદરા ૭. શોભનાબેન શાહ -
વડોદરા
For Private And Personal Use Only
Page #6
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
कर्मको
ૐ ñ યા ખુદ ૬ ઃ
सतं
4-03
JR
૨૦.૩.
-
૨૦
२१
નોંધ :
- આ નિસ્વાદિયા ઉપાંગ-૮ને સૂત્રકાર મહર્ષિએ વાપુત્ત્તનો પ્રશ્નો યો કરેલો છે.
જૂઓ સૂત્ર-૧
कम
'
૨
3
*
9
२
३ - १०
अायणं
पढ-काले
बीअं - सुकरले
इयं जाव दसमं
परिसि
www.kobatirth.org
विषयाणुकमो
विसिदृट्ठसद्दाणुकमो
विसेस नामाशुकको
गाहाको
सुत्ताणुक्कमो
19 1
गा
Acharya Shri Kailassagarsuri Gyanmandir
परिसिट- निदंसणं
चिको
૨-૧૩
૧૨
૨
સુચનાપત્ર
૧. આગમ સૂત્રોમાં ડાબી બાજુએ છપાયેલ પ્રથમઅંક, સૂત્ર તથા ગાથાનો સંયુક્ત સળંગ કિ સૂચવે છે. [ગળુવાન]
૨. છેડે જમણી બાજુએ દર્શાવેલ હિન્દી ક્રમાંન આમમંગુષામાં છપાયેલ સૂત્રાંક અને ગાધક સૂચવે છે. [5]
पिट्ठको
8
8
8
8
8
૩. સૂત્રને જણાવવા માટે અહીં ઉભા લીટા । । ની વચ્ચે બવમમંજુષાનો સૂત્રાંક મૂલો છે. [મુતંજો]
૪. ગાધાને જણાવવા માટે અહીં બે ઉભા લીટા ||
છે. [mesh]
ની વચ્ચે ગગનમંડુવા નો ગાયાંક મુકેલો
૫. છેડે જમણી બાજુએ દર્શાવેલ અંગ્રેજી ક્રમાંક - વૃત્તિનો અંક જણાવવા માટે છે. અહીં આપેલ કોઇ પણ સૂત્ર કે ગાવાની વૃત્તિ જોવી હોય તો જે-તે અધ્યયનાદિ નો વૃત્તિમાં જે અંક હોય તે જ અંક અહીં અંગ્રેજી ક્રમાંકન કરી નોંધેલો છે.
૬. અંગ્રેજી ક્રમાંકન માં જ્યાં એક પછી R આવે ત્યાં આ સૂત્રાંક કે ગાથાંક વૃત્તિમાં બીજી વખત આવેલો જાણવો. – શોધવો,
For Private And Personal Use Only
૭. જ્યાં સૂત્રોમાં [ ] આ રીતે ચોરસ કૌંસ મુકેલા છે તે બે ચોરસ કૌંસ વચ્ચેનું લખાજ્ઞ ખાવ વાળા પાકોની કરેલ પૂર્તિ દર્શાવે છે.
Page #7
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
२
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नमो नमो निष्पत्त दंसणस्स पंचम गणधर श्री सुधर्मास्वामिने नमः
१९ निरयावलियाणं
अट्टमं उवंगं
पढमं अज्झयणं कालं
निरयाबलियाणं - १/१
(१) तेणं कालेणं तेणं समएणं रायगिहे नामं नयरे होत्या - रिद्धत्थिमिच-समिद्धे गुणसिलए चेइए-वण्णओ असोगवरपायवे पुढविसिलापट्टए 191-1
(२) तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स अंतेवासी अजसुहम्मे नामं अणगारे जाइसंपत्रे जहा केसी जाव पंचहि अणगारसएहिं सद्धि संपरिवुडे पुय्वाणुपुव्विं चरमाणे [गामाणुगामं दूइज्ज़माणे सुहंसुहेणं विहरमाणे जेणेव रायगिहे नयरे जेणेव गुणसिलए चेइए| तेणेव उवागच्छइ रायगिह- नवरस्स बहिया गुणसिलए वेइए अहापडिरूवं ओग्गहं ओगिण्हित्ता संजमेणं [तवसा अप्पाणं भायेमाणे] विहरइ, परिसा निग्गया धम्मो कहिओ परिसा पडिगया |२| -2
(३) तेणं कालेणं तेणं समएणं अज्जसुहम्मस्स अणगारस्स अंतेवासी जंबू नामं अणगारे कासवगोत्तेणं सत्तुस्सेहे समचउरंससंठाणसंठिए जाव संखित्तविउलतेयलेस्से अज्जसुहम्मस्स अणगारस्स अदूरसामंते उड्ढजाणू | अहोसिरे झाणकोडोवगए संजमेणं जाव भायेमाणे] विहरइ । ३ 1-3 (४) तए णं से भगवं जंबू जायसड्ढे आय पशुवासमाणे एवं वयासी उदंगाणं भंते समणेनं भगवया महावीरेणं जाव संपत्तेणं के अड्डे पन्नत्ते एवं खलु एवं समणेणं भगवया महावीरेणं जाव संपत्तेणं उवंगाणं पंच वग्गा पत्रत्ता तं जहा निरयायलियाणं कप्पवडिंसियाणं पुष्कियाणं पुष्फचूलियाणं वहिदसाणं जइ णं भंते समणेणं भगवया महावीरेणं जाव संपत्तेणं उवंगाणं पंच वग्गा पन्नता तं जहा -निरयावलियाणं जाय वण्डिदसाणं पढमस्स णं भंते वग्गस्स उयंगाणं निरयावलियाणं समणेणं भगवया महावीरेणं जाव संपत्तेणं कइ अझयणा पत्रत्ता एवं खलु जंबू समजेणे भगवया महावीरेणं जाव संपत्तेणं उबंगाणं पढम्स्स यग्णस्स निरयायलियाणं दस अज्झयणा पत्रत्ता तं जहा काले सुकाले महाकाले कण्हे सुकण्हे तहा महाकण्हे बीरकण्हे य बोद्धव्वे रामकण्हे तहेव य पिउसेणकण्हे नवमे दसने महासेणकण्हे उ ।४। 4
(५) जइ णं भंते समणेणं भगवया महावीरेणं जाव संपत्तेणं उबंगाणं पढमस्स वागस्स निरयायलियाणं दस अज्झयणा पत्रत्ता पढमस्स णं भंते अज्झयणस्स निरयादलियाणं समणेणं भगवया महावीरेणं जाच संपत्तेणं के अड्डे पन्नत्ते एवं खलु जंबू तेणं कालेणं तेणं समएणं इहेय जंबुद्दीवे दीवे भार वाले चंपा नामं नवरी होत्या-रिद्धत्थिमिय- समिद्धे पुत्रमद्दे घेरइ तत्य णं चंपाए नयरीए सेणियस्स रण्णो पुत्ते चेल्लणाए देवीए अत्तए कूणिए नामं राया होत्था महाहिमवंत-महंतमलय-मंदर-महिंदसारे तस्स णं कूणियस्स रण्णो पउमावई नामं देवी होत्या- सुमालपाणिपाया जाव माणुस्सर कामभोगे पचणुभवमाणी विहरइ तत्य णं चंपाए नयरीए सेणियस्स रण्णो मजा कूणियस्स रणो चुल्लमा उया काली नामं देवी होत्या सूमालपाणिपाया जाय सुरूया ॥५॥-5
(५) तीसे णं कालीए देवीए पुत्ते काले नामं कुमारे होत्या- सुमालपाणिपाए जाय सुरूदे तए णं
For Private And Personal Use Only
Page #8
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
अयणं-१
सेकाले कुमारे अण्णया कयाइ तिर्हि दंतिसहस्सेर्हि तिहिं आससहस्सेहिं तिहिं रहसहस्सेहिं तिर्हि मणुयकोडीहिं गरुलव्यूहे एक्कारसमेणं खंडेणं कूणिएवं सद्धिं रहमुसलं संगामं ओयाए । ६।
(७) तए णं तीसे कालीए देवीए अण्णया कयाइ कुटुंबजागरिय जागरभाणीए अयमेयारूवे अज्झत्थिए [चिंतिए पत्विए मणोगए संकप्पे] समुप्पजित्था एवं खलु ममं पुत्ते काले कुमारे तिहिं पंतिसहस्सेहिं जाय ओयाए-से मण्णे किं जइस्सइ नो जइस्सइ जीविस्तर नो जीविस्सइ पराजि णिएसइ नो पराजिणिस्सइ कालं णं कुमारं अहं जीवमाणं पासिज्जा ओहयमण [संकप्पा करयलपल्हत्यमुही अट्टज्झाणोवगया ओमंधियवपणनयणकमला दीणविवण्णवयणा] झियाइ तेणं काणं तेणं समएणं समणे भगवं महावीरे समोसरिए परिसा निग्गया तए णं तीसे कालीए देवीए इमीसे कहाए लद्धट्ठाए समाणीए अयमेयारूवे अज्झत्विए जाय समुप्पचित्था एवं खलु समणे भगवं महावीर पुव्वाणुपुवि चरमाणे गामणुगामं दूइजमाणे इहमागते जाव विहरइ तं महाफलं खलु तहारूवाणं अरहंताणं भगवंताणं नामगोयस्स वि सवणयाए किमंग पुण अभिगमण-वंदण-नमंसणपडिपुच्छणपद्ध्रुवासणयाए एगस्स वि आरविस्स धम्मियस्स सुवणयस्स सवणयाए किमंग पुण विउलस्स अट्ठस्स गहणयाए तं गच्छामि णं समणं भगवं जाव पङ्खुवासामि इमं च णं एयारूवं वागरणं पुच्छिस्सामित्तिकट्टु एवं संपेहेइ संपेहेत्ता कोडुंबियपुरिसे सहावेइ सद्दावेत्ता एवं व्यासी- खिप्पामेव भो देवाणुपिया धम्मियं जाणप्पचरं जुत्तमेव उवट्टवेह उवठ्ठवेत्ता जाव पच्चष्पिणंति तए णं सा काली देवी हाया [कपवलिकम्मा कयकोउय-मंगल- पायच्छित्ता सुद्धप्पावेसाई मंगलाई बत्थाई पवर परिहिया] अप्पमहग्घाभरणालंकियसरीरा बहूहिं खुजहिं जाव महत्तरगवंदपरिक्खित्ता अंतेउराओ निग्गच्छइ निग्गच्छित्ता जेणेव बाहिरिया उवट्टाणसाला जेणेव धम्मिए जगप्पवरे तेणेव उवागच्छइ उवागच्छता धम्मियं जाणप्पवरं दुरुहइ दुरुहित्ता नियमगपरियालसंपरिवुडा चंपं नयरिं मज्झमज्झेणं निग्गच्छइ निगच्छित्ता जेणेव पुत्रमद्दे चेइए तेणेव उवागच्छइ उवागच्छित्ता छत्तादीए [ तित्थयरातिसए पासइ पासित्ता धम्मियं जाणप्पवरं ठवेइ ठवेत्ताधम्मियाओ जाणष्पवराओ पचोरुहड़ पचोरुहिता बहूहिं खुजाहिं जाव महत्तरगयंद परिक्खित्ता जेणेव समणे मगवं महावीरे तेणेव उवागच्छइ उवागच्छित्ता समणं भगवं महावीरं तिक्खुतो आयाहिण -पयाहिणं करेइ करेत्ता बंदइ नमंसइ वंदित्ता नर्मसिता ठिया चैव सपरिवारा सुस्सूसमाणी नम॑समाणी अभिमुहा विगएणं पंजलिउडा जुवास तए णं समणे भगवं महावीरे कालीए देवीए तीसे य महइमहालियाए इसिपरिसाए धम्मं परिकहेड जाव एयस्स धम्मस्स सिक्खाए उयट्टिए समणोवासए बा समणीवासिया वा विहरमाणे आणाए आराहए भवइ तए णं सा काली देवा समणस्स भगवओ महावीरस्स अंतियं धम्मं सोचा निसम्म हट्ठतुट्ठ- जाव एवं वयासी एवं खलु पंते मम पुत्ते काले कुपारे तिहिं दंतिसहस्सेहिं जाव रहमुसलं संगामं ओयाए-से णं भंते किं जइस्सइ नो जइस्सइ जाव कालं णं कुमारं अहं जीवमाणं पासेखा, कालीइ समणे भगवं महावीरे कालिं देविं एवं बयासी एवं खलु काली तव पुत्ते काले कुमारे तिहिं दंतिसहस्सेहिं जाव कूणिएणं रण्णा सद्धिं रहमुसलं संगामं संगामेमाणे हयमहिय-पवरवीरधाइय-निवडियचिंधज्झयपडागे निरालोयाओ दिसाओ करेमाणे चेडगस्स रण्णो सपक्खं सपडिदिसिं रहेणं पडिरहं हव्यमागए तए णं से चेडए राया कालं कुमारं एजमाणं पासइ पासित्ता आसुरते जाब धणुं परामुसइ परामुसित्ता उसुं परापुसइ परामुसित्ता वइसाहं ठाणं ठाइ ठिच्चा आयाय- कण्णाययं उसुं करेइ करेत्ता कालं कुमारं एगाहचं कूडाहचं जीविया ओ बवरोवेइ
19 1क
For Private And Personal Use Only
Page #9
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
निरपालिपाणं -७ तं कालगएणं काली काले कुमारे नो चेयणं तुसंकालं कुमारंजीयमाणं पासिहिसि तएणंसा काली देवी सपणस्स भगवओ महावीरस्स अंतियं एयमढे सोच्चा निसम्म महया पुत्तसोएणं अप्फुण्णा समाणी परसुनियत्ता विय घंपगलया घसत्ति धरणीयलंसि सव्वंगेहि संनिवडिया तए णं सा काली देवी मुहत्तंतरेणं आसत्या समाणी उडाए उडेइ उद्वेता समणं भगवं महावीरं यंदइ नमसइ यंदित्ता नमंसित्ता एवं वयाप्ती-एवमेयं भंते तह मेयं भंते अवितहमेयं मंते असंदिद्धमेयं मंते सच्चे णं एयमढे से जहेयं तन्मे बदहत्ति कह सपणं भगवं महावीरं बंदइ जाव तमेव धम्मियं जाणप्पवरं दुरुहइ दुरिहित्ताजामेव दिसिंपाउब्यूया तामेय दिसि पडिगया।७-7
(4) भंतेत्ति भगवं गोयमे समणं मगवं महावीरं वंदइ नमसइ वंदित्ता नमंसित्ता एवं वयाप्तीकाले णं मंते कुमारे तिहिं दंतिसहस्सेहिं जाव रहमुसलं संगाम संगामेमाणे चैडएणं रण्णा एगाहचं कूडाहलं जिवियाओ ववरोविए समाणे कालमासे पुच्छा० समणे भगयं महावीरे भगवं गोयम एवं वयासी-एवं खलुंगोयमा काले कुमारे तिहिं दंतिसहस्सेहि जाव रहमुसलं संगाम संगामेमाणे चेहएणं रण्णा एगाहचं कूडाहचं जीवियाओ ववरोविए समाणे कालमासे कालं किच्चा चउत्थीए पंकप्पमाए पुढबीए हेमामे नरगे दससागरोवमट्टिइएसुनेरइएसुनेरइयत्ताए उववण्णे।८18
(९) कालेणं मंते कुमारे केरिसएहिं आरंभेहिं केरिसएहिं आरंभ-समारंभेहिं केरिसएहिं भोगेहिं केरिसएहिं भोग-संभोगेहि केरिसएणं वा असुभकडकम्मपभभारेणं कालमासे कालं किया चउत्थीए पंकप्पमाए पुढवीए जाय नेरइयत्ताए उपवण्णे एवं खलु गोयमा तेणं कालेणं तेणं समएणं रायगिहे नाम नयरे होत्या-रिद्धस्थिमिय-समिद्धे तत्य णं रायगिहे नयरे सेमिए नाम राया होत्थामहयाहिमवंत-महंत मलय मंदरमहिंदसारे तस्सणं सेणियस्स रणो नंदा नामं देवी होत्थासूमालपाणिपाया जाब विहाइ तस्सणं सेणियस्स रण्णो पुत्तेनंदाए देवीए अत्तए अभए नामंकुमारे होत्या-सूमालपामिपाए जाव सुरवे साम-दंड-भेय-उथप्पयाण-अत्यसत्य ईहामइ-विसारए जहा वित्तो जाव रजधुराए चिंतए यावि होत्या तस्स णं सेणियस्स रपणो चेलणा नाम देवी होत्यासूमालपाणिपाया जाब बिहरइतएणंसा चेल्लणादेवी अण्णया कयाइ तंसि तारिसगंसि वासघरंसि जाव सीहं सुमिणे पासित्ताणंपडिबुद्धाजहा पभावईजावसुभिणपाढगापडिविसज्जिया जावचेल्लणा से वयणं पडिच्छित्ताजेणेव सए भवणे तेणेय अनुपविट्ठा।९।-9
(१०) तए णं तीसे चेल्लणाए देवीए अण्णया कयाइ तिण्हं मासाणं यहुपडिपुत्राणं अयमेयारूचे दोहले पाउट्मूए-धण्णाओ णं ताओ अम्मयाओ जाव जम्मजीवियफले जाओ णं सेणियस्स रण्णो उयरवलिमसेहिं सोल्लेहि य तलिएहि य मजिएहि य सुरं च जाय पसण्णं च आसाएमाणीओजाव दोहलं विणेति तएणं सा चेल्लणादेवी तंसि दोहसि अविणिजमाणंसिप्सुक्कामुक्खा निम्मंसा ओलुगा ओलुग्गसरीरा नित्तेया दीणविमणययणा पंडुलइयमुही ओमंथियनयणवयणकमला जहोचियं पुष्फ-वत्य-गंध-मल्लालंकारं अपरिमुंजमाणी करयलमलियब्ध कमलमाला ओहयमणसंकप्पाजाव झियाइतएणंतीसे चेल्लाणाए देवीए अंगपडियारियाओ येल्लणं देविं सुक्कं भुक्खंजावझियायमाणिं पासंतिपासित्ताजेणेव सेणिए राया तेणेय उवागच्छंतिउयागच्छित्ता जाव एवं ययासी-एवं खलु सामी चेल्लाणा देवी न याणामो केणइ कारणेणं सुक्का भुक्खा जाव झियाइतए णं से सेणिए राया तासि अंगपडियारियाणं अंतिए एयमटुं सोचा निसम्म तहेय संमंते समाणेजेणेय चेलणा देवी तेणेय उवागच्छइ उवागच्छित्ताजाव एवं वयासी-किंणं तुमं देवाणुप्पिए सुक्का मुक्खा
For Private And Personal Use Only
Page #10
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अयणं-१
जाव झियासित णं सा चेल्लणा देवी सेणियस्स रण्णो एयमठ्ठे नो आढाइ नो परिजाणइ तुसिणीया संचिठ्ठइ तए णं से सेणिए राया चेल्लणं देवि दोश्चंपि तचंपि एवं व्यासी-किं णं अहं देवाणुप्पिए एयमस्स नो अरि सवणयाए जं गं तुमं एयमद्वं रहस्सीकरेसि तए णं सा चेल्लाणा देवी सेणिएणं रण्णा दोपि तचंपि एवं वृत्ता समाणी सेणियं रायं एवं बयासी नत्वि णं सामी से केइ अट्ठे जस्स णं तुम्मे अणरिहा सवणयाए नो चेव णं इमस्स अट्ठस्स सवणयाए एवं खलु सामी ममं तस्स ओरालस्स जाब महासुमिणस्स तिप्हं मासाणं बहुपडिपुत्राणं अयमेयारूवे दोहले पाउब्यूए-धण्माओ णं ताओ अम्मयाओ जाव जओ णं तुभं उयरवलिमंसेहिं सोल्लएहिं य जाव दोहलं विर्णेति तए णं अहं सामी तंसि दोहलंसि अविणिजमाणंसि सुक्का भुक्खा जाय झियामि तए णं से सेणिए राया चेल्लणं देवि एवं वासी माणं तु देवाणुप्पिए ओहयमणसंकप्पा जाय झियाहिं अहं णं तहा पत्तिहामि जहा जं तव दोहलस्स संपत्ती भविस्सइत्तिकट्टु चेल्लणं देवं ताहिं इडाहिं कंताहि जाय मंगल्लाहिं तितमहुरस्सिरीयाहिं वागूहिं समासासेइ समासासेत्ता चेल्लजाए देवीए अंतियाओ पडिनिक्खभाइ पडिनिक्खमित्ता जेणेव बाहिरिया उबट्टाणसाला जेणेव सीहासणे तेणेव उवागच्छइ उबागच्छिता सीहासणवरंसि पुरत्याभिपुहे निसीयइ तस्स दोहलस्स संपत्तिनिमित्तं बहूहिं आएहि य उवाएहिं य उप्पत्तिया य वेणइयाए य कम्मियाए य पारिणामियाए य परिणामेमाणे- परिणामेमाणे तस्स दोहलस्स आयं वा उवायं वा ठिझं वा अविंदमाणे ओहयमणसंकप्पे जाव झियाइ
इमं च णं अमए कुमारे पहाए जाव अप्पमहग्घारभरणालंकियसरीरे सया गिहाओ पडिनिक्खमइ पडिनिक्खमित्ता जेणेव बाहिरिया उवद्वाणसाला जेणेव सेणिए राया तेणेव उवागच्छइ उवागच्छित्ता सेणियं रायं ओहयमणसंकष्पं जाव झियायमाणं पासइ पासिता एवं वयासी- अण्णया णं ताओ तुम्मे ममं पासित्ता हट्ट जाव हियया भवह किं णं ताओ अन्न तुब्मे ओहयमणसंकप्पा जाव झियाह तं जइ णं अहं ताओ एयमट्ठस्स अरिहे सबणयाए तो णं तुम्मे मम एयमहं जहाभूयमवित असंदिद्धं परिकहेह जहा णं अहं तस्स अट्ठस्स अंतगमणं करेमि तए णं से सेणिए राया अभयं कुमारं एवं व्यासी नत्थि णं पुत्ता से केई अड्डे जस्स गं तुमं अणरिहे सवणयाए एवं खलु पुत्ता तव चुल्लमाउयाए चेल्लणाए देवीए तस्स ओरालस्स जाव महासुमिष्ण तिण्हं मासाणं बहुपडिपुत्राणं अपमेयारूवे दोहले पाउब्यूए धण्णाओ णं ताओ अम्मया ओ जाव जाओ णं एम उदरवलिमंसेहिं सोल्लेहि य जाय दोहलं विर्णेति तए णं सा चेल्लणा देवी तंसि दोहलंसि अविणिजमाणंसि सुक्का जाव झियाइ तए णं अहं पुत्ता तस्स दोहलस्स संपत्तिनिमित्तं बहूहिं आएहिं य जाव ठिई वा अर्विदमाणे ओहयमणसंकप्पे जाय झियामि तए णं से अभए कुमारे सेणियं रायं एवं दयासीमाणं ताओ तुम्मे ओहयमणसंकप्पा जाव झियाह अहं णं तहा घत्तिहामि जहा णं मम चुल्लमाउपाए चेल्लाए देवीए तरस दोहलस्स संपत्ती भविस्सइत्ति कट्टु सेणियं रायं ताहिं इट्ठाहिं जाव वायूहिं समासासेइ समासासेत्ता जेणेव सए गिहे तेणेव उवागच्छइ उवागच्छित्ता अस्मिंतरए रहस्सियए ठाणिजे पुरिसे सद्दावेइ सद्दावेत्ता एवं वयासी-गच्छह णं तुम्मे देवाणुपिया सूणाओ अलं मंसं सरुहिरं बत्थिपुडगं च गिण्हह ममं उद्यमेह तए णं ते ठाणिजा पुरिसा अभएणं कुमारेणं एवं बुत्ता सप्पाणा
तुट्ठा जाव जेणेव सुणा तेणेव उवागच्छंति अलं मंसं सरुहिरं वत्थिपुडगं च गिण्हंति गिण्हित्ता जेणेव अमए कुमारे तेणेव उवागच्छंति उवागच्छित्ता जाव तं अल्लं मंसं सरुहिरं वत्थिपुडगं च उवर्णेति तए णं से अभए कुमारे तं अल्लं मंसं सरुहिरं अप्पकप्पियं करेइ करेत्ता जेणेव सेणिए राया
For Private And Personal Use Only
Page #11
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
निरयावलिपाणं-१० तेणेव उवागच्छद उवागछित्ता सेणियं रायं रहस्सियगंसि सयणिजंसि उत्ताणयं निवजावेद निवजावेता सेणियस्स उपरवलीसुतं अल्लं मंसं सरुहिरं विरवेइ विरवेता बत्यिपुडएणं वेदेइ वेढेता सवंतीकरणेणं करेइ करेता चेल्लणं देविं उर्पि पासाए उल्लोयणयरगयं ठवाबेइ ठवावेत्ता चेल्लणाए देवीए अहे सपक्खि सपडिदिसि सेणियं रायं सयणिशंसि उत्ताणगं निवजायेइ सेणियस्स रण्णो उयरवलियमसाई कप्पणि-कप्पियाई करेड़ करेता सेयभायणंसि पक्खिवइ तए णं से सेणिए राया अलियमुच्छियं करेइ करेता महतंत्तरेणं अण्णमपणेणं सडिं संलवमाणे चिट्ठइ तए णं से अमए कुमारे सेणियस्स रण्णो उयरवलिमसाई गिण्हेइ गिहेत्ता जेणेव चेल्लणा देवी तेणेव उवागच्छइ उवागच्छित्ता चेल्लणाए देवीए उवणेइ तएशंसा चेल्लणा देवी सेणियस्स रण्णो तेहिं उयरवलिमंसेहि सोल्लेहि य जाव परिमुंजेमाणी दोहलं विणेइ तए णं सा चेल्लणा देवी समपुत्रदोला सम्माणियदोहला योचिग्णदोहता तं गम्भंसुहंसुहेणं परिवहइ।१०-10
(११) तए णं तीसे चेल्लणाए देवीए अण्णया कयाइ पुय्वरत्तावरत्तकालसमयंसि अयमेयारूवे० संकप्पे समुप्पनित्या-जइ ताव इमेणं दारएणं गब्भगएणं चेव पिउणो उयरवलिमसाई खाइयाई सेयं खलु मे एयंगमं साडित्तए वा पाडित्तए वा गालित्तए या विखंसित्तएवा-एवं संपेहेइ संऐहेत्ता तं गब्बं बहहि गब्मसाडणेहि य जाव गब्मविद्धंसणेहि य इच्छइ तंगभं साडित्तए वा जाव विद्धंसित्तए वा नो देवणंसे गम्भे सडइ या जाव विद्धंसइ या तएणं सा चेल्लणा देवीतं गजाहे नो संचाएइ बहहिं गव्मसाडणेहि य जाच गम्भविद्धंसणेहि य साडित्तए या जाव विखंसित्तए वा ताहे संता तंता परितंता निविण्णा समाणी अकामिया अयसवसा अदुहट्टयसट्टा तं गवं परिवहइ
991-11 (१२) तएशंसा चेल्लणा देवीनवण्हं मासाणंबहुपडिपुण्णाणंजाव सुवंदारगंपयायातएणं तीसे चेल्लणाए देवीए इमे एयासवेजावसमुप्पञ्जित्या जइ ताव इमेणं दारएणं गब्बगएणंचेव पिउणो उयर-वलिमसाइ खाइयाइं तं न नाइणं एस दारए संवड्ढमाणे अम्हं कुलस्स अंतकरे भविस्सइ तं सेयं खलु अम्हं एवं दारगं एगते उक्कुरुडियाए उज्झावित्ते-एवं संपेहेइ संपेहेत्ता दासचेडिं सद्दावेइ सद्दावेत्ता एवं वयासी-गच्छणं तुमं देवाणुप्पिए एवं दारगंएगते उकुरुडियाएउज्झाहितएशंसा दासचेडी चेल्लणाए देवीए एवं वुत्ता समाणी जाव चेलणाए देवीए एयम विणएणं पडिसुणेइ पडिसुणेत्ता तं दारगं करयलपुडेणं गिहित्ता असोगवणिया उवागच्छित्ता तं दारगं एते उक्कुरुडियाए उज्झइ तए णं तेणं दारएणं एगते उक्कुरुण्डियाए उन्झितेणं समाणेणं सा असोगणिया उओविया यायि होत्या तए णं से सेणिए राया ईमीसे कहाए लढे समाणे असोगवणिया उवागच्छित्ता तं दारगं एगते उकुरुडियाए उज्झियं पासेइ पासेत्ता आसुरुत्ते जाव मिसिमिसेमाणे तं दारगं करय- लपुडेणं गिण्हइ गिहित्ता जेणेब चेल्लणा देवी तेणेव उवागच्छइ उवागच्छित्ता चेल्लणं देविं उच्चावयाहि आओसणाहिं आओसइ उद्यावयाहिं निमण्णाहिं निम्मंछेइ उच्चावयाहिं उद्दसणाहिं उद्धंसेई उद्धंसेता एवं वयासी-कीसणं तुम मम पुत्तं एगते उक्कुरुडियाए उडझावेसि त्ति कह चेल्लणं देवि उच्चावयसवहसावित करेइ कोत्ता एवं बयासी-तुमणं देवाणुपिए एयं दारगं अनुपुव्येणं सारक्खभाणी संगोयेमाणा संवड्देहि तए णं सा चेल्लणा देवी सेणिएणं रणन एवं वुत्ता समाणी लज्जिया विलिया विड्डा० सेणियस्स रण्णो एयमट्ट विणएणपडिसुणेइ पडिसुणेत्ता तं दारगं अनुपुव्वेणं सारक्खमाणी संगोवेमाणीसंबड्ढेइ १२-12
(१३) तए णं तस्स दारगस्स एगते उक्कुरुडियाए उज्झिज्जमाणस्स अग्गंगुलिया कुक्कुडि
For Private And Personal Use Only
Page #12
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अमायण,
पिच्छएणं दूमिया विहोत्याअभिक्खणं-अभिक्खंण पूयं च सोणियंच अमिनिस्सवेइ तएणं से दारए
यणाभिपूए समाणे महया-महया सद्देणं आरसइ तए णं से सेणिए राया तस्स पारगस्स आरसियसई सोचानिसम्म जेणेवसेदारएतेणेव उवागच्छदउवागछित्तातंदारगंकरयलपुडेणं गिण्हइ गिहित्तातं अग्गंगगुलियं आसयंसि पक्खिव्ह पक्खियित्ता पुर्यच सोणियं च आसएणं आमुप्तइतए णं से दारए निबुए निचेयणे तुसिणीए संचिट्ठइ जाहे वियणं से दारए वेयणाए अमिभूए समाणे महया-महया सद्देणं आरसइ ताहे वि य णं सेणिए राया जेणेय से दारए तेणेव उयागच्छइ उवागच्छित्ता तं दारगं करयपुडेणं गिपहइ निबुए निब्बेयणे तुसिणीए संचिठ्ठइ तए णं तस्स दारगस्स अम्मापियरो पढमे दिवसे ठितिपहियं करेति बितिए दिवसे जागरियं करेति ततिए दिवसे चंदसूरदंसणियं करेंति एवामेव निवत्ते असुइजायकम्मकरणे संपते बारसाहे जाव अयमेयारूवं गुणनिष्फण्णं नामधेअं करेति-जन्महाणं अम्हं इमस्स दारगस्स एगंते कुकुरुडियाए उज्झिजमाणस्स अग्गंगुलिया कुक्कुडिपिच्छएणं दुपिया तं होउणं अम्हं इमस्स दारगस्स नामधेजं-कूणिए-कृणिए तए णं तस्स दारगस्स अमापियरो नामधेनं करेति कूणिए ति, तए णं से कूणिए कुमारे पंचधाईपरिग्गहिए जाव उप्पिं पासायवरगए यिहरइ तए णं तस्स कूणियस्स अनुपुव्वेणं ठिइवडियं चजहामेहस्सजाव उप्पि पासायवरगए विहाइ अडओदाओ।१३1-19
(१४) तए णं तस्स कूणियस्स कुमारस्स अण्णया कयाइ पुब्बरता जाव समुपज्जित्या एवं खतु अहं सेणियस्स रण्णो वाघाएणं नो संचाएमि सयमेव रजसिरिंकोमाणे पालेमाणे विहरित्तएतं सेयं खलु मम सेणियं रायं नियलबंधणं करेत्ता अप्पाणं मइया-महया रायाभिसेएणं अभिसिंचावित्तएत्तिकड्ड एवं संपेहेइ संपेहेता सेणियस्स रण्णो अंतराणि य छिहाणि य विरहाणि य पडिजागरमाणे-पडिजागरमाणे विहरइतएणंसे कूणिए कुमारे सेणियस्सरण्णो अंतरं वाजाव पम्म अलममाणे अण्णया कयाइ कालाईए दस कुमारे सहायेइ सदावेत्ता एवं ययासी-एवं खलु देयाणुप्पिया अहे सेणियस्स रण्णो वाघाएणं नो संचाएमो० तं सेयं खलु देवाणुप्पिया अहं सेणियं रायं नियलबंधणं करेता रज्जं चरटं च बलंच वाहणं च कोसंच कोडागारं च जणवदं च एक्कारसमाए विरिचित्ता सयमेव रज्जसिरि करेमाणाणं पालेमाणाणं विहरितए तए ण ते कालाईया दस कुमारा कूणियस्स कुमारस्स एयमह विणएणं पडिसुणेति तएणंसे कूणिए कुमारे अन्नया कयाइसेणियस्स रण्णो अंतरं जाणइ जाणित्ता सेणियं रायं नियलबंधणं करेड़ करेत्ताअप्पाणं महया-महया रायाभिसेएणं अभिसिंचावेइ तएणं से कूणिए कुमारे राया जाए-महया-हिमवंत-महंत मलय मंदर-महिंदसारे ते णं से कूणिए राया अण्णया कयाइण्हाए चेल्लाणाए देवीए पायवंदएहब्बमाग्गच्छ।।१४-14
(१५) तए णं से कूणिए राया चेल्लणं देवि ओहयमणसंकपंजाव झियायमाणिं पासइ पासित्ताचेल्लणाए देवीए पायग्गहणं करेइ करेत्ताचेलणं देविएवं वयासी किंणंअम्मो तुम्हनतुट्ठी वा न ऊसए या न हरिसे या न आणंदे याअंणं अहं सयमेव रअसिरिंजाव विहरामि तए णं सा चेल्लणा देवी कूणियं राय एवं वयासी-कहंणं पुत्ता ममं तुही या० जाय भविस्सइ जणंतुमं सेणियं रायं पियं देवयं गुरुजणं अच्चंतनेहाणुरागरतं नियलबंधणं करेत्ता अप्पाणं महया-महया रायाभिसेणं अभिसिंवेसि तए णं से कूणिए राया चेल्लणं देवि एवं वयासी-घाएउकामे णं अम्मो ममं सेणिए राया एवं मारेउ बंधेउ निच्छुमिउत्तंकहंणं अम्मोममं सेणिए राया अचंतनेहाणु-रागरतेतएणं साचेल्लणा देवी कूणियं रायं एवं वयासी-एवं खलु पुत्ता तुमंसि ममं गधे आभूए समाणे तिण्हं मासाणं बहुपडिपुत्राणं ममं अयमेयासवे दोहले पाउल्यूए-जाव तुसिणीए संचिट्ठसि-एवं खलु तव पुत्ता
For Private And Personal Use Only
Page #13
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
निस्यावलिपाणं-१५
सेणिए राया अचंतनेहाणुरागरते, तए णं से कूणिए राया चेल्लणाए देवीए अंतिए एयमढं सोचा निसम्म चेल्लणं देवि एवं ययासी-मुटु णं अम्मो मए कयं सेणियं रायं पियं देवयं गुरुजणगं अनंतनेहाणुरागरत्तं नियलबंधणं करतेणं तं गच्छामि णं सेणियस्स रण्णो सयमेव नियलाणि छिंदामितिकट्टपरसुहत्यगए जेणेव चारगसाला तेणेव पहारेत्य गमणाए तए णं सेणिए राया कूणियं रायं परसुहत्यगयं एजमाणं पासइ पासित्ता एवं वयासी-एस णं कूणिए राया अपत्थियपत्यए जाव परिविजए परसुहत्यगए इहहव्यमागच्छइतंन नाइणं ममं केणइ-कु मारेणं मारिस्सइत्तिक भीए संजायमए तालपुडगं विसं आसगसि पक्खिवइ तएणं से सेणिए राया मुहत्तंतरेणं परिणममाणंसि निप्पाणे निधिढे जीवविप्पजढे ओइण्णे तएणं से कूणिए राया सेणियं रायं निप्पाणं जाब ओइण्णं पासइ पासित्ता महया पिइसोएणं अप्फपणे समाणे परसुनियत्ते विद चंपगवरपायवे धसत्ति धरणीयलंसि सव्दंगेहिं संनिवडिए तए णं से कूणिए राया मुहुत्तंतरेणं आसत्ये समाणे रोयमाणे कंदमाणे सोयमाणे बिलबमाणे एवं वयासी-अहो णं मए अधणेणं अपनेणं अकयपुत्रेणं दुटुं कयं सेणियं रायं पियं देयवं गुरुजणगं अच्चंतनेहाणुरागत्तं नियबलबंधणं करतेणं मम मूलागं चेव णं सेणिए राया कालगए तिकट्ट ईसर-तलयर-जाव संधिवालसद्धिं संपररिवुड़े रोचमाणे जाव महया इड्ढीसक्कारसमुदएणं सेणियस्स रण्णो नीहरणं करेइ बहूई लोइयाई पयकिच्चाई करे तए णं से कूणिए राया एएणं महया मणोमाणसिएणं दुखेणं अभिभूए समाणे अनया कयाई अंतेउरपरियालसंपरिवुड़े सभंडमत्तोवगरणमायाए रायगिहाओ पडिनिक्खमइ पडिनिक्खमित्ता जेणेव चंपा नयरी तेणेव उयागच्छइ तत्थ वि य णं विउलभोगसमिइसमण्णागए कालेणं अप्पसोए जाए याधि होत्था ।१५1-16
(१६) तए णं से कूणिए राया अण्णया कयाइ कालाईए दस कुमारे सद्दावेइ रज्जं च जाव जणवयंचएक्कारसभाएथिरिंचइविरिचित्तासयमेवरजसिरिंकरेमाणे पालेमाणेविहर।१६।-16
(१७) तत्य णं चंपाए नयरीए सेणियस्सरण्णो पुत्ते चेल्लणाए देवीए अत्तए कूणियस्सरणो सहोयरे कणीयसे भाया वेहल्ले नामंकुमारे होत्या-सूमाले जाव सुरूवे तएणं तस्स बेहल्लस्स कुमारस्स सेणिएणं रण्णा जीयंतएणं चेव सेयणए गंधहत्थी अट्ठारसबके हारे य पुव्यदिपणे तए णं से वेहल्ले कुमारे सेयणएणं गंधहत्यिणा अंतेउरपरियालसंपरिबुडे चंपंनयरिं मझमझेणं निगच्छा निगच्छित्ताअभिक्खणं-अभिक्खणं गंग महाणइंमझणयं ओवरइ ते ण सेयणए गंधहत्थीदेवीओ सोंडाए गिणहइ गिण्हित्ता अप्पेगयाओ पढे ठवेइ अप्पेगइयाओ खंधे ठवेइ अगइयाओ कुंभेठवेइ अप्पेगइयाओ सीसे ठयेइ अप्पेगइयाओ दंतमूसले ठवे अप्पेगइयाओ सोंडाए गहाय उड्दं वेहासं उविहइ अप्पेगइयाओ सोंडागयाओ अंदोलावेइ अप्पेगइयाओ दंतंतरेसु नीणेइ अप्पेगइयाओ सीमरेणं ण्हाणेइ अयेगइयाओ अणेगेहिं कीलावणेहिं कीलावेइ तए णं चंपाए नयरीए सिंघाडगजाद पहेसु बहुजणो अण्णमण्णस्स एवमाइक्खइ जाव एवं पायेइ-एवं खलुदेवाणुप्पिया वेहल्ले कुमारे सेयणएणं गंधहत्यिणा अंतेउरपरियालसंपरिबुडे जाव अणेगेहिं कीलावणएहिं कीलावेइ तं एसणं वेहल्ले कुमारे रजसिरिफलं पत्रणुभवपाणे विहरइनो कुणिए राया, तएणं तीसे परमावईए देवीए इसीसे कहाए लद्धद्वाए समाणीए अयमेयासवे जाव समुप्पज्जित्या-एवं खलु वेहल्ले कुमारे सेयणएणं गंधहत्यिणा जाय अणेगेहिं कीलावणएहिं कीलायेइ तं एस णं वेहल्ले कुमारे रजसिरिफल पचणुभवमाणे विहरइ नो कुणिए राया तं किणं अम्हं रजेण या जाव जणवएणं वा जइणं अम्हं सेयणगे गंधहत्थी नत्थितं सेयं खलु ममं कूणियं रायं एयमट्टविण्णवित्तएत्तिक एवं संपेहेइ संपेहेत्ता
For Private And Personal Use Only
Page #14
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अयणं-१
व कूणिए राया तेणेय उवागच्छइ उवागच्छित्ता जाब एवं बयासी एवं खलु सामी वेहल्ले कुमारे सेयणएणं गंधहत्थिणा जाव अणेगेहिं कीवाणएहिं कीलावेइ तं किण्णं सामी अम्हं रजेणं वा जाव जणवएणं वा जइ णं अम्हं सेयणए गंधहत्थी नत्थि, तए णं से कूणिए राधा पउमायईए देवीए एयमहं नो आढाइ नो परिजाणाई तुसिणीए संचिङइ तए णं सा पउमावई देवी अभिक्खाणं- अभिक्खणं कूणियं यं एयम विष्णवे तए णं से कूणिए राया अण्णया कयाइ वेहल्लुं कुमारं सद्दावेइ सद्दावेइ सेयणगं गंधहस्थ अट्ठार सवंकं च हारं जायइ तए णं ले वेहल्ले कुमारे कूणियं रायं एवं बयासी एवं खलु सामी सेणिएणं रण्णा जीवंतएणं चेव सेयणए गंधहत्थी अट्ठारसवंके य हारे दिण्णे तं जइ णं सामी तुम्भे ममं रजस्स य जाव जणवयस्स य अद्धं दलयह तो णं अहं तुष्मं सेयगणं गंधहत्यि अट्ठारसवंकं च हारं दलयामि तए णं से कूणिए राया बेहल्लस्स कुमारस्स एयमङ्कं नो आढाण नो परिजाणइ अभिक्खणं- अभिक्खणं सेयणगं गंधहत्थि अद्वारसवंकं च हारं जायइ तए णं तस्स वेहल्लस्स कुमारस्स अयमेयासवे ० संकप्पे समुप्पज्जित्था एवं अक्खिविउकामे णं गिण्डिउकामे णं उहाले कामे णं ममं कूणिए राया सेयणगं गंधहत्यि अद्वारसवंकं च हारं तं जाव न अक्खियइ न गिoes न उद्दाले ममं कूणिए राया ताव सेयणगं गंधहस्थि अङ्कारसवंकं च हारं महाय अंतेउरपरियालसंपरिवुडस्स सभंडमत्तोवगरणमायाए चंपाओ नयरीओ पडिनिक्खमित्ता वेसालीए नयरीए अजगं चेइयं रायं उवसंपजित्ताणं विहरित्तए - एवं संपेहेइ संपेहेत्ता कूणियस्स रणो अंतराणि य जाव पडिजागरमाणे विहरइ तए णं से चेहल्ले कुमारे अण्णया कयाइ कूणियस्स रण्णो अंतरं जाणइ सेयणगं गंधहत्यि अट्ठारसवंकं च हारं गहाय अंतेउरपरियाल संपरिवुडें समंडमतोवगरणमायाए चंपाओ नयरीओ पडिनिक्खमइ पडिनिक्खमित्ता जेणेव वेसाली नयरी तेणेव उवागच्छइउवागच्छित्ता वेसालीए नवरीए अजगं वेडयं रायं उवसंपिजित्ता णं विहरइ तए णं से कूणिए राया इमीसे कहाए लद्धट्टे समाणे एवं खलु वेहल्ले कुमारे ममं असंविदिते णं सेयणगं गंधहत्यि अष्ट्ठारसर्वकं च हारं हाय अंतेउरपरियालसंपरिवुडे जाव अजगं चेइयं रायं उवसंपचित्ता णं विहरइ तं सेयं खलुं ममं सेयणगं गंधहत्यि अट्ठारसवंकं च हारं आणेउं दूयं पेसित्तए एवं संपेहेनं संपेहेत्ता दूर्य सद्दायेइ सद्दावेत्ता एवं वयासी-गच्छणं तुमं देवाणुप्पिया वेसालिं नयरिं तस्य णं तुमं ममं अज्जगं चेडगं रामं० एवं वयाहि एवं खलु सामी कूणिए राया विष्णवे - एस णं वेहल्ले कुमारे कूणियस्स रण्णो असंविदितेणं सेयणगं गंधहत्यि अट्ठारसवंकं च हारं गहाय इहं हव्वमागए तं णं तुब्भे सामी कूणियं रायं अनुगिरहमाणा सेयणगं गंधहत्यि अट्ठारसवंकं च हारं कूणियस्स रण्णो पञ्चपिणह बेहलं कुमारं च पेसेह तए णं से दूए कूणिएणं जाव पडिसुणेत्ता जेणेव सए गिहे तेणेव उवागच्छइ उवागच्छित्ता जहा चित्तो जाव बद्धावेत्ता एवं क्यासी एवं खलु सामी कूणिए राया विष्णवेइ एस णं बेहल्ले कुमारे तहेव भाणियव्यं जाव वेहल्लं कुमारं च पेसेह
तणं सेचेडए राया तं दूयं एवं वपासी- जर चेव णं देवाणुप्पिया कूणिए राया सेणियस्स रणो पुत्ते चेल्लाए देवीए अत्तए ममं नत्तुए तहेव णं वेहल्लेवि कुमारे सेणियस्स रण्णो पुत्ते चेल्लणाए देवीए अत्तए ममं नत्तुए सेणिएणं रण्णा जीवंतेणं चेव वेहल्लस्स कुमारस्स सेयणगे गंधहत्यी अट्ठारसवंके व हारे पुव्यदिण्णे तं जड़ णं कूणिए राया वेहल्लस्स रजस्स य जणवयस्स य अद्धं दलयइ तोणं अहं सेयणगं गंधहत्यि अट्ठारसवंकं च हारं कूणियस्स रण्णो पञ्चप्पिणामि वेहल्लं च कुमारं पेसेमिन अण्णा - तं दूयं सक्कारेइ सम्माणेइ पडिविसखेइ तए णं से दूए चेडएणं रण्णा पडिविसजिए समाणे जेणेय चाउघंटे आसरहे तेणेय उदागच्छइ जाव वेसालि नयरिं मज्झमझेणं निग्गच्छ
For Private And Personal Use Only
Page #15
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१०
Acharya Shri Kailassagarsuri Gyanmandir
निरमावलियार्ण १/१७
निग्गच्छित्ता सुहिं यसही - जाव वद्धावेत्ता एवं वयासी एवं खलु सामी घेडए राया आणवेइ-जए चेषणं कूणिए राया सेणियस्स रण्णो पुत्ते चेलणाए देवीए अत्तए ममं नत्तुए तं चैव भाणियव्यं जाव वेहल्लं च नो पेसेइ तए णं से कूणिए राया दोपि दूयं सद्दावेइ सद्दावेत्ता एवं व्यासी- गच्छ णं तुरं देवाप्पिया वेसालिं नयरिं तत्व णं तुमं मम अज्जगं चेडगं रायं जावं एवं वयाहि-एवं खलु सामी कूणिए राया विष्णवे - जाणि काणि वि रयणाणि समुप्पचंति सव्वाणि ताणि रायकुलगामीणि सेणियस्सरण्णो रज्जसिरिं करेमाणस्स पालेभाणस्स दुवै रयणा समुप्पन्ना तं जहा सेयणए गंधहत्वी अङ्गारसवंके हारे तं णं तुख्ये सामी रायकुलपरंपरागयं पीतिं अलोवेमाणा सेयणगं गंधहत्यि अट्ठारसयंकं च हारं कूणियस्स रण्णो पचपिणण्णोह वेल्लं कुमारं च पेसेह, तए णं से दूए तहेच जाव वद्धावेत्ता एवं वयासी एवं खलु सामी कूणिए राया विष्णवेइ-जाव चेहलं कुमारं च पेसेह तए णं से चेडए राया तं दूयं एवं बयासी जह चैव णं देवाणुप्पिया कूणिए राया सेणियस्स रण्णो पुत्ती चेल्लणाए देवीए अत्तए जहा पढमं जाव वेल्लं च कुमारं पेसेमि न अण्णहा-तं दूयं सक्कारेइ सम्भाणेइ पडिविसइ तए णं से दूए जाब कूणियस्स रण्णो बद्धावेत्ता एवं वयासी-जए चेव णं देवाणुभिया कूणिए राया सेणियस्स रण्णो पुत्ते चेल्लणाए देवीए अत्तर ममं नत्तुए तहेव णं वेहलेवि कुमारे सेणियरस रण्णो पुत्ते चेल्लणाए देवीए अत्तए जाय वेहल्लं च कुमारं नो पेसेइ तए णं से कूणिए राया तस्स दूयस्स अंतिए एयमहं सोचा निस्सम्म आसुरुत्ते जाव मिसिमिसेमाणे तच्चं दूयं सद्दावेइ सद्दावेत्ता एवं वयासी- गच्छ णं तुमं देवाणुप्पिया वेसालीए नयीए चेडगस्स रण्णो वामेणं पएणं पादपीठं अकूकमाहि अक्कमिता कुंतग्गेणं लेहं पनावेहि पनावेत्ता आसुरुत्ते जाव मिसिमिसेमाणे तिवलियं भिउडिं निलाडे साहड चेडगं रायं एवं वयाहिं-हंभो चेडगराया अपत्थियपत्यगा जाव परिवजिया एस
-
कूणिए राया आणवे - पञ्चप्पिणाहिं णं कूणियस्स रष्णो सेयगणं गंधहत्थि अट्ठारसवंकं च हारं वेल्लं च कुमारं पेसेहिं अहवा जुद्धसज्जे चिट्ठाहि एस णं कूणिए राया सबले सवाहणे सखंधावारे णं जुद्धसज्जे इह हव्यमागच्छइ तए णं से दूए करयल जाव एवं वयासी एस णं सामी ममं विणयपडिवत्ती इमा कूणियस्सरण्णो आणत्ती चेडगस्स रण्णो वामेणं पाएणं पायपीढं अक्कमइ अक्कमित्ता आसुरते कुंग्गेणं लेहंपणावेइ तं चैव सखधावारे णं इह हव्वमागच्छइ तए णं से चेडए राया तस्स दूयस्स अंतिए एयम सोचा निसम्म आसुरुत्ते जाव तियतियं भिउडिं निलाडे साह एवं वयासी-न अप्पिणामि णं कूणियस्स रण्णो सेयणगं गंधहत्यि अद्वारसवंकं च हारं वेहलं च कुमारं नो पैसेमि एस णं जुद्धसज्जे चिट्ठामि तं दूयं असक्कारियं असम्माणिय अबद्दारेणं निच्छुहावेई 19७1-17
(१८) तए मं से कूणिए राया तस्स दूयस्स अंतिए एयमहं सोचा निसम्म आसुरुत्ते कालादीए दस कुमारे सहावे सहावेत्ता एवं वयासी एवं खलु देवाणुपिया वेहल्ले कुमारे ममं असंविदित्ते णं सेयणगं गंधहत्यि अट्ठारसवंक हारं अंतेउरं समंडं च गहाय चंपाओ निकूखमइ निक्खमित्ता वेसालिं अजगं चेडयं रायं उवसंपञ्जित्ता णं विहरइ ते णं भए सेयणगस्स गंधहत्यिस्स अट्ठारसवंकस्स हारस्स अट्ठाए दूया पेसिया तेय चेडएण रण्णा इमेणं कारणेणं पडिसेहित्ता अदुत्तरं च णं ममं तचे दूए असक्कारिए असम्पाणिए अवद्दारेणं निच्छुहाविए तं सेयं खलु देवाणुपिया अम्हं चेडगस्स रण्णो जुत्तं गिहित्तए तए णं ते कालादीया दस कुमारा कणियस्स रण्णो एयमहं विणएणं पडिसुर्णेति तए णं से कूणिए राया ते कालादीए दस कुमारे एवं व्यासी- गच्छहणं तुब्मे देवाणुप्पिया सएसु-सएसु रजेसु पत्तेयं पत्तेयं ण्हाया जाव हत्थिखंधवरगया पत्तेयं-पत्तेयं तिहिं दंतिसहस्सेहिं तिहिं आस- सहस्सेहिं तिहिं रहसहस्सेहिं तिहिं मणुस्सकोडीहिं सद्धि संपरिवुडे सव्विड्ढीए जाव दुंदुहि
For Private And Personal Use Only
Page #16
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अापणं,
निग्धोसणाइयरवेणं सएहितो-सएहितो नयरहितो पडिनिक्खमह पडिनिक्खमित्ता ममं अंतियं पाउअवह तए णं ते कालादीया दस कुमारा कूणियस्त रण्णो एयमटुं सोचा सएसु सएसु जाव पडिनिक्खमित्ता जेणेव अंगा-जणवए जेणेव चंपा नयरी जेणेव कूणिए राया तेणेय उवागया करयल-जाव बद्धावेति तए णं से कूणिए राया कोडुबियपुरिसे सद्दावेइ सद्दावेत्ता एवं ययासीखिप्पामेव भो देवाणुप्पिया अभिसेककं हत्यिरयणं पडिकप्पेह हय-गय-रह-पवाजोह-कलियं चाउरंगिणिं सेणं सण्णाहेह ममं एयमाणत्तियं पञ्चप्पिह जाव पञ्चप्पिणति तए णं से कूणिए राया जे
व मजणघरे तेणेय उवागछड़ जाव पडिनिग्गच्छिता जेणेव बाहिरिया उवट्ठासाला जाव गयवइ नरवई दुरुढे तए णं से कूणिए राया तिहिं दंतिसहस्सेर्हि जाच दुंदुहिं-निग्धोसणाइयरवेणं चंपंनयरिं मज्झमझेणं निग्गच्छनिग्गच्छिता कालादीएहिं दसहि कुमारेहिं सद्धिं एगतओमिलायइतएणं से कूणिए राया तेत्तीसाए दंतिसहस्सेहिं जाव तेत्तीसाए मणुस्सकोडीहिं सद्धिं संपरिबुडे सब्बिड्डीए जाय दुंदुहि-निग्धोसणाइयरवेणं सुहेहि वसही-पायरासेहिं नाइविगिटेहिं अंतरावासेहिं वसमाणेयसमाणे अंगाजणवयस्स मज्झमझेणं जेणेव विदेहे जणवए जेणेव वेसाती नयरी तेणेव पहारेत्य गपणाए तए णं से चेडए राया इमीसे कहाए लढे समाणे नवमलई नव लेच्छई कासीकोसलहा अटारसवि गणरायागोसद्दावेइ सदावेत्ता एवं ययासी-एवं खलु देवाणुप्पिया वेहलेकमारे कूणियस्स रण्यो असंविदिए णं सेयणगं गंधहत्यिं अट्ठारसर्वकं च हारं गहाय इहं हन्दमागए तए णं कूणिएणं सेयणगस्स गंधहथिस्स अवारसयंकस्सय हारस्सअट्ठाए तओ ड्या पेसिया तेय मए इमेणं कारणेनं पडिसेहिया तए णं से कूणिए ममं एयमढें अपडिसुणमाणे चाउरंगिणीए सेणा सद्धिं संपरिवुडे जुन्झसेझे इहं हव्यमागच्छइ तं किं णं देवाणुप्पिया सेयगं गंधहत्यि अवारसयंकं च हारं कुणियस्स रण्णो पञ्चप्पिणामो वेहा कुमारं पेसेमो उदाहु जुझिहत्या तएणं नव मललई जाय गणरायाणो एवं क्यासी-नोएवं सामी जुत्तं या पत्तं वा रायसरिसंवा जंणं सेयणगं गंघहत्यिं अट्ठारसवंकं च हारं जूणियस्सरण्णो पद्यप्पिणिजइ वेहल्ले य कुमारे सरणागए पेसिञ्जइतंजइणं कूणिए राया चाउरंगिणीए सेनाए सद्धिं संपरिबुडे जुझसजे इह हव्यमागच्छइतएणंअम्हे कूणिएणंरण्णा सद्धिं जुज्झामो तएणं से चेडए राया ते नव मल्लई जाव गणरायाणो एवं वयासी-जइणंदेवाणुप्पिया तुझे कूणिएणं रण्णा सद्धिं जुज्झह तं गच्छह णं देवाणुप्पिया सएसु-सएसु र सु जहा कालादीया जाय जएणं विजएणं वद्धावेति तएणं से चेडए राया कोडुबियपुरिसे सद्दवेइ सद्दावेत्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया अभिसेक्कं हत्यिरयण पडिकप्पेह जहा कृणिए जाव गयदईनरवई दुरुटे तएसे चेडए राया तिहिं दंतिसहस्सेहिं जहा कूणे जाव वेसालिं नयरिं मन्झमझेणं निग्गच्छइ निग्गच्छित्ताजेणेव ते नय मालई जाब गणरायाणो तेणेव उवागच्छइ तए णं से चेडए राया सत्तावण्णाए दंतिसहस्सेहिं जाय सत्तावण्णाए मणुस्सकोडीएहिं सद्धि संपरितुडे सब्बिड्डीए जाव दुंदुहि-निग्धोसनाइयरवेणं सुहेहिं वसही-पायरासेहिं नाइविगिटेतहिं अंतरावासेहिं वसमाणे-घसमाणे विदेहं जणवयं मझमझेणं जेणेव देसपंते तेणेव उवागच्छइ उवागच्छित्ता खंधावारनिवेसं करेइ करेत्ता कूणियं रायं पडिवालेमाणे जुझसले चिट्ठा तए णं से कुणिए राया सब्धिटीए जाव दुंदुहिनिग्धोसणाइयरवेणं जेणेव देसपंते तेणेय उवागच्छद उवागच्छित्ता चेयस्स रण्णो जोयणंतरिय खंधावारनिवेसं करेइ तएणं ते दोण्णिविरायाणोरणभूमि सजाति सज्जावेत्ता रणभूमिं जयंति तए णं से कूणिए राया तेत्तीसाए दंतिसहस्सेहिं जाव मणुस्सकोडीहि गरुलचूह रएइ रएता गरुलबूडेणं रहमुसलं संगाम ओयाए तए णं से चेडगे राया सत्तावण्णाए दंतिसहस्सेहिं जाव मणुस्सकोडीहिं
For Private And Personal Use Only
Page #17
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२
निरयावसियाणं-१/14 सगडवूह रएइरएत्ता सगडवूहेणं रहमुसलं संगामओयाए तएणं ते दोण्हविराईणं अणीया सण्णद्धजाय गहियाउह-पहरणा मगइतेहिं फलएहि निक्कट्ठाहिं असीहिं अंसागएहिं तोणेहिं सजीवेटिं धपूर्हि समुक्खित्तेहिं सरेहिं समुल्लालियाहिं डावाहि ओसारियाहिं ऊरुघंटाहिं छिप्पतूरेणं वजमाणेणं महया उक्किट्ठसीहनाय-बोलकलकलरवेणं समुद्दरवमूर्य पिद करेमाणा सब्बिड्डीए जाव दुंदुहिणिग्घोसणाइयरवेणं हयगया हयगएहिं गयगया गयगएहि रहगया रएगएहिं पायत्तिया पायत्तिएहि अण्णमण्णेहि सद्धि संपलग्गा याचि होत्या तए णं ते दोण्हवि राईणं अणीया नियगसामीसाणाणुरत्ता महया जणक्खयं जणवहं जणप्पमदं जणसंयट्टकप्पं नसतकबंधकरभीमं रुहिरकद्दमं करेमाणा अण्णमण्णणं सद्धिं जुज्झंति तएणं से काले कुमारे तिर्हि दंतिसहस्सेहिं जाय तिहिं मणुस्सकोडीहिं गरुलबहेणं एक्कासमेणं खंघेणं कूणिएणं रण्णा सर्द्धि रहमुसलं संगामं संगामेमाणे हयमहिय-पवरवीरघाइय-निवडियचिंघज्झयपड़ागे जहा पगवया कालीए देवीए परिकहियं जाव जीवियाओ ववरोवेइ तं एवं खलु गोयमा काले कुमारे एरिसएहिं आरंभेहिं जाव परिसएणं असुभकडकम्मपदमारेणं कालमासे कालं किया चउत्थीए पंकप्पपाए पुढवीए हेमामे नरए जाव नेरइएसुनेरइयत्ताएउववण्णे |1८1-18
(११) काले णं भंते कुमारे चउत्पीओ पुढपीओ अनंतरं उव्याहिता कहिं गछिहिइ कहि उववञ्जिहिइ गोयमा महाविदेहे यासे जाइंकुलाई भयंति अढाई जहा दढपइण्णो जाव सिज्झिहिइ बुझिहिइ [मुचिहिइ परिणिव्याहिइ सव्वदुक्काणं मंतं काहिंइ) तं एवं खलु जंबू सपणेमं भगवया महावीरेणं जाव संपत्तेणं निरयावलियाणं पदमस्स अज्झयणस्सअयमढे पाते तिबेमि।१९।-19
.पठम अमयपर्ण समतं.
बित्तीयं अज्झयणं-सुकालं | (२०) जइ णं भंते समणेणं भगवया महावीरेणं जाव संपत्तेणं निरपावलियाणं पढपस्स अज्झयणस्स अयमद्वे पन्नत्तेदोच्चस्सणं भंते अज्झयणस्स निरयावलियाणं समगेणंभगवया महावीरेणं जाव संपत्तेणं के अड्डे पत्रत्ते एवं खलु जंबू तेणं कालेणं तेणं समएणं चंपा नामं नयरी होत्था पुत्रभद्दे चेइए कूणिए राया पउमावई देवी तत्थ णं चंपाए नयरीएं सेणियस्स रण्णो मजा कूणियस्स रण्णो चुल्लमाउया सुकाली नामं देवी होत्या सूमाला तीसे णं सुकालीए देवीए पुत्तेसुकाले नाम कुमारे होत्या-सुकुमाले तए णं से सुकाले कुमारे अण्णया कयाइ तिहिं दंतिसहस्सेहिं जहा कालो कुमारो निरवसेसंतंचेव भाणियब्वंजावमहाविदेहे वासे अंतं काहिइ।२०-१1-20-1
वित्तीपं अज्जपणं समत
३-१० अझयणाणि (२१) एवं सेसावि अह अज्झयणा नेयव्या पढमसरिसा नवरं मायाओ सरिसनामाओ निरयावलियाणं समत्तं, निक्लेवोसव्यासिं भाणियच्यो।२०।-20
१-१० अज्यपणाणि सफ्तानि
१९ निरयावलिया समत्ता
अट्टमं उवंगं समत्तं
For Private And Personal Use Only
Page #18
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[5]
-: અ-મા-રા- પ્ર-ફા- સ્નો - 1] ભિનય જ નધિયા - BRUફ લિવરમું રિ] પનવ દે તપુરમાં -ર- HHI વિવU.
] મન ફેર તપુષ્યિા -- HHI વિવાર [४] अभिनव हेम लघुप्रक्रिया -४- सप्ताङ्ग विवरणम्
कृदन्तमाला દ્દિ હવન પર્વમના [७] चैत्यवदन सङ्ग्रह - तीर्थजिनविशेष [૮] चैत्यवदन चोविशी [3] શત્રુ પવિત્ત નિવૃત્તિ વો]. [१०] अभिनय जैन पञ्चाङ्ग - २०४६ [39] અભિનવ ઉપદેશ પ્રાસાદ -૧- શ્રાવક કર્તવ્ય - ૧ થી ૧૧ [૧૨] અભિનવ ઉપદેશ પ્રાસાદ -૨- શ્રાવક કર્તવ્ય- ૧૨ થી ૧૫ ૬િ૩ અભિનવ ઉપદેશ પ્રાસાદ -૩- શ્રાવક કર્તવ્ય - ૧૬ થી ૩૬ [૧૪] નવપદ-શ્રીપાલ- [શાવતી ઓળીના વ્યાખ્યાન રૂપે [૧] સમાધિમરણ વિધિ-સૂત્ર-પધ-આરાઘના- મરતભેદ-સંગ્રહ) [9] ચૈત્યવંદનમાળા ૭િ૭૯ ચૈત્યવંદનો નો સંગ્રહ [૭] તાર્થ સૂત્ર પ્રબોધટીકા [અધ્યાય-૧) 19૮) તત્ત્વાર્થ સૂત્રના આગમ આધાર સ્થાનો [9] સિદ્ધાચલનો સાથી આવૃત્તિ-બે [૨] ચૈત્યપરિપાટી રિ અમદાવાદ જિનમંદિર ઉપાશ્રય આદિ ડિરેક્ટરી રિરી શત્રુંજ્ય ભક્તિ [આવૃત્તિ-બી. રિરૂ. શ્રી નવકારમંત્ર નવલાખ જાપ નોંધપોથી [૨૪] શ્રી ચરિત્ર પદ એક કરોડ જાપ નોંધપોથી (૨શ્રી બાસ્વત પુસ્તિકા તથા અન્ય નિયમો ખાવૃત્તિ-ચાર) [૨૬] અભિનવ જૈન પંસંગ- ૨૦૪૨; [સર્વ પ્રથમ, ૧૩ વિભાગોમાં [૨૭] શ્રી જ્ઞાનપદ પૂજા રઅંતિમ આરાધના તથા સાધુ સાધ્વી કાળધર્મ વિધિ [૨૪] શ્રાવક અંતિમ આરાધના (આવૃત્તિ-ત્રણં. [૩૦] વીતરાગ સ્તુતિ સંચય [૧૧૫૧ ભાવવાહી સ્તુતિઓJ રૂિ9] (પૂજ્ય આગમોદ્વારકશ્રીના સમુદાયના) કાયમી સંપર્ક સ્થળો ફિર તત્ત્વાર્થાધિગમસૂત્ર અભિનવટીકા- અધ્યાય-૧
તત્ત્વાર્થાધિગમસૂત્ર અભિનવીકા- અધ્યાય-૨ રિ૪] તત્ત્વાર્થાધિગમસૂત્ર અભિનવટીકા- અધ્યાય-૩
For Private And Personal Use Only
Page #19
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
[४२] आयारो
[४३] सूयगडो
[४४] ठाणं
[४५] समयाओ [४६] विवाहपत्रत्ति [ ४७ ] नायाधम्मकहाओ
[ ४८] उवासगदसाओ
[6]
[३५] तत्त्वार्थधिगम सूत्र खमिनवरी - अध्याय ४ [३६] तत्त्वार्थाधिगम सूत्र अभिनवटी अध्याय-ध [३७] तत्त्वार्थाधिशय सूत्र अभिनवरी अध्याय-5 [૩૮] તત્ત્વાર્થાધિગમ સૂત્ર અભિનવીકા- અધ્યાય-૭ [३९] तत्त्वार्थाधिगम सूत्र अभिनवटरीडा - अध्याय-ट [૪૦] તત્ત્વાર્થાધિગમ સૂત્ર અભિનવટીકા-અધ્યાય-૯ [૪૧] તત્ત્વાર્થાધિગમસૂત્ર અભિનવટીકા- અધ્યાય-૧૦
[४९] अंतगडदसाओ [५० ] अनुत्तरोबवाईयदसाओ
[५१] पण्हावागरणं
[५२] विवागसूर्य
[ ५३ ] उववाइअं
[ ५४ ] रायपसेणियं
[ ५५ ] जीवाजीवाभिगम
[ ५६ ] पत्रवणा - सुत्त [ ५७ ] सूरपन्नत्ति [ ५८ ] चंदपन्नत्ति [५९॥ जंबूद्दीयपत्रत्ति [६०] निरयावलियाणं
[६१] कप्पवर्डिसयाणं
[६२] पुष्फियाणं [६३] पुष्कचूलियाणं [ ६४ ] वहिदसाणं
www.kobatirth.org
[ ६५ ] चउसरण
[ ६६ ] आउरपचक्खाण
[ ६७ ] महापञ्चकखाण [ ६८ ] भत्त परिणा
Acharya Shri Kailassagarsuri Gyanmandir
X
]
]
[आगमसुत्ताणि - १ [आगमसुत्ताणि - २ [आगमसुत्ताणि- ३ ] [आगमसुत्ताणि-४ |
[आगमसुत्ताणि-५ ] [आगमसुत्ताणि-६ ]
।
[आगमसुत्ताणि- ७ [आगमसुत्ताणि-८ [आगमसुत्ताणि - ९ [आगमसुत्ताणि - १० ] [आगमसुताणि- ११ ।
।
[आगमसुत्ताणि १२ ।
[आगमसुत्ताणि- १३ |
[आगमसुत्ताणि- १४ |
[आगमसुत्ताणि- १५ ]
[आगमसुत्ताणि १६ ।
[आगमसुत्ताणि- १७ ]
[आगमसुत्ताणि-१८ ]
[आगमसुत्ताणि १९ ]
[आगमसुत्ताणि - २० |
[आगमसुत्ताणि २१ |
[आगमसुत्ताणि-२२ ]
[आगमसुत्ताणि-२३ |
[आगमसुत्ताणि-२४ |
[आगमसुत्ताणि-२५ ।
[आगमसुत्ताणि-२६ ] [आगमसुत्ताणि-२७ |
For Private And Personal Use Only
पढमं अंगसुतं
यी अंगसुतं
तइयं अगंत्तं चउत्यं अंगसुतं
पंचमं अंगसुतं
छट्ठ अंगसुतं
सत्तमं अंगसुतं
अट्ठमं अंगसुतं नवमं अंगसुतं
दसमं अंगसुतं एकारसमं अंगसुतं
पढमं उबंगसुतं बीअंउवंगतं
तइयं उवंगसुतं चउत्यं उवंगंसुतं
पंचमं उवंगसुतं
छट्ठ उवंगसुतं
सत्तमं उदंगसुतं
अट्टमं उवंगसुतं
नवमं उवंगसुतं
दसमं उवंगसुतं
एकरसमं उवंगसुतं
बारसमं उवंगतं
पढमं पईणगं
बीअं पण्णगं
तइअं पईण्णगं चउत्प पण्णगं
Page #20
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
171 [६९] तंदुतक्यालियं [आगमसुत्ताणि-२८ ] पंचमं पईण्णगं [७०] संधारगं
{आगमसुत्ताणि-२९ । छठें पईण्णगं [७१] गच्छायार
[आगमसुत्ताणि-३०-१ । सत्तमं पईण्णगं-१ [७२] चंदाविजय
[आगमसुत्ताणि-३०-२ | सत्तमं पईण्णगं-२ [७३] गणिविज्ञा [आगमसुत्ताणि-३१ ] अट्ठमं पईण्णगं [७४] देविंदत्यओ [आगमसुताणि-३२ ] नवमं पईण्णगं [७५] मरणसमाहि
[आगमसुत्ताणि-३३/१ दसमं पईण्णगं-१ [७६] वीरस्थव
[आगमसुत्ताणि-३३/२ ] दसमं पईण्णगं-२ {७७] निसीह
[आगमसुत्ताणि-३४ । पढमं छेयसुत्तं {७८] वुहत् कप्पो {आगमसुत्ताणि-३५ ] बीअं छेयसुत्तं [७९] ववहार
[आगमसुत्ताणि-३६ ] तइ छेयसुत्तं [८०] दसाप्नुयक्खंधं [आगमसुत्ताणि-३७ ] चउत्यं छेयसुत्तं [८१] जीयकप्पो
[आगमसुत्ताणि-३८/१ ] पंचस छेयसुतं-१ [८२] पंचकप्पमास
[आगमसुत्ताणि-३८/२ ] पंचम छेयसत्तं-२ {८३] महानिसीह [आगमसत्ताणि-३९ ] छटुं छेयसुत्तं [८४] आवस्सयं
आगमसुत्ताणि-४० ] पढम मूलसुतं [८५] ओहनिङ्गत्ति [आगमसुत्ताणि-४१/१ ] दीअं मूलसुतं-१ १८६] पिंडनिञ्जत्ति [आगमसुत्ताणि-४१/२ ] बीअं मूलसत्तं-२ [८७] दसवेवालि
[आगमसुत्ताणि-४२ ] तइअं मूलसुत्तं [८८] उत्तरायणं {आगपसुत्ताणि-४३ ] चउत्यं मूलसुत्तं [८९) नंदीसूर्य
आगमसुत्ताणि-४४ ] पढमा चूलिया [९०] अणुओगदाराई [आगमसुत्ताणि-४५ । बितिया चूलिया નોંધઃ કાશન વતી ૪૧ અભિનવ શ્રુત પ્રકાશને પ્રગટ કરેલ છે.
પ્રકાશન ૪ર-૯૦ આગમ શ્રુત પ્લાશને પ્રગટ કરેલ છે.
(.४५ आगम-सेटना प्रान्तिस्थानो.) | श्री 1.3. ४२
श्री महाशमा मेम.us ૧૬, અલકાનગર, પ્રિયલક્ષ્મી મિલ્સ પાસે, અલકાનંદા સોસાયટી, આઝાદ સ્વીટ્સ એલેમ્બિક રોડ, વડોદરા
सामे, साश्रम रोड, 413°४, महावाह શ્રીમતી નથનાબેન રમેશચંદ્ર શાહ अ.पिनन भेन. ६ ૨૦, ગૌતમનગર સોસાયટી
२१, सुभाषनगर, गि२५२नगर, રેસકોર્સ સર્કલ પાસે, વડોદરા શાહીબાગ, અમદાવાદ नोध:- भागमन। १-2 माटे “आगम श्रुत प्रकाशन" पोरानी ३. १५००/
ની કિંમતનો ગ્રાફટ આપીને જ સેટ મેળવી શકશો.
For Private And Personal Use Only
Page #21
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
-
૨
૪.
નોંધઃ
૬ ઃ
www.kobatirth.org
[8]
- પરિસિક-નિયંસળું ઃ
-
Acharya Shri Kailassagarsuri Gyanmandir
पढमं परिसिद्धं
"विसयाणुक्कमी"
આ પરિશિષ્ટમાં ૪૫-[૪૯] આગમનાં વિષયોની બૃહદ્ અનુક્રમણિકા છે. જે માટે અમારું ભાવિ પ્રકાશન “૪-મ યુત્ વિશવ જોશ' જોવું.
बीयं परिसिहं "विसिद्ध सद्दाणुक्कमो "
આ પરિશિષ્ટમાં ૪૫-[૪૯] આગમનાં વિશિષ્ટ શબ્દો કક્કાવારી મુજબ ગોઠવાયેલા છે. તથા જેતે શબ્દ જે-જે આગમમાં આવેલો છે તેનો સ્થળ નિર્દેશ કરેલો છે. તેને આગમ શબ્દ સંદર્ભ-કોસ પણ કહી શકાય તે માટે અમારું ભાવિ પ્રકાશન “જક્-આમ વિત્તિનૢ સજાસ'' જોવું.
तइयं परिसिद्धं "विसेस नामाणुक्कमो "
૪૫-[૪૯] આગમમાં આવતા ખાસ નામો જેવા કે શોપમ, સોમિન, ..વગેરે કક્કાવારી ક્રમમાં ગોઠવી, તેનો આગમ-સંદર્ભ આ પરિશિષ્ટમાં રજૂ કરાયો છે. જે માટે અમારું ભાવિ પ્રકાશન ‘“જ ્-આમ વિશેસ નામ જો” જોવું. चउत्थं परिसिहं - "गाहाणुक्कमो"
૪૫-[૪૯] આગમમાં આવતી ગાથાને અ કારાદિ ક્રમમાં રજૂ કરેલ છે. સાથે સાથે તે-તે ગાથાનો સ્થળ નિર્દેશ કરેલો છે. જે માટે અમારું ભાવિ પ્રકાશન ૪-જ્ઞાન મહાગુજમાં” જોવું.
पंचमं परिसिद्धं "सुत्ताणुक्कमो"
૪૫-[૪૯] આગમમાં આવતા સૂત્રોને ઍ કારાદિ ક્રમમાં સ્થળ નિર્દેશ પૂર્વક રજૂ કરવા વિચારણા છે. ભાવિ ઉપયોગિતા વિશેના તજજ્ઞ-અભિપ્રાયાધારે હવે પછી તૈયાર કરવા ભાવના છે.
O
-t
-*
O
સમગ્ર ૪૫ આગમમાં પ્રત્યેક સૂત્ર કે ગાથાને અંતે અંગ્રેજી ક્રમાંકન થકી વૃત્તિનો એક નિર્દેશ છે. તે વૃત્તિમાં છ છેદ સૂત્રો અને પનત્તિ સિવાયના આગમો માટે અમે પૂ. આગમોદ્વારક શ્રી સંશોધિત સંપાદિત અને (૧) આગમોદય સમિતિ, (૨) દેવચંદ લાલભાઈ ફંડ (૩) ઋષભદેવ કેસરીમલ પેઢી એ ત્રણ સંસ્થાના પ્રકાશનો જ લીધા છે. - ચંદ્ર વૃનત્તિ માટે હસ્ત લિખિત પ્રત લીધેલી છે, – યુ ો - પૂ. પુન્યવિજયજી મ.સંપાદિત, નિશાહ-પૂ.કનૈયાલાલજી સંપાદિત, વવાર, પૂ.મુનિ માણેક સંપાદિત, નીવો. પૂ.જીનવિજયજી સંપાદિત છે માનસીહ ની વૃત્તિનથી. સાયસંધ ની ચૂર્ણિજ મળી છે. માટે તેનું ક્રમાંકન થઇ શકેલ નથી.
For Private And Personal Use Only
Page #22
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra IPIPI SI PIBH Ilelelke-he સગર્ફ શ્ર•ાનુરાગી શ્રમણો.પાસિકા For Private And Personal Use Only શ્રીમતી નયનાબહેન રમેશચંદ્ર શાહ - પરિવાર, વડોદરા પ્રસ્તુત આગામમાં મુખ્ય દ્રવ્ય સહાયક 19 શ્રી કૃષ્ણનગર શ્વેતામ્બર મૂર્તિપૂજક જૈનસંઘ-અમદાવાદ. www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir