Book Title: Agam 17 Upang 06 Chandra Pragnapti Sutra Shwetambar Agam Guna Manjusha
Author(s): Gunsagarsuri
Publisher: Jina Goyam Guna Sarvoday Trust Mumbai

View full book text
Previous | Next

Page 33
________________ $ $$$$$ $$$$$乐乐 明明明明明明乐乐乐明明明明明明明明明明听听听听听听听听乐乐5555C PROSSESISEXSSESSIL लायतिन्ह १०० xxx33333333SAXSEENog अट्ठावीसतिभागं वीसहा छेत्ता अट्ठारसभागे उवातिणावेत्ता तिहिं भागेहिं दोहि य कलाहिं पच्चत्थिमिल्लं चउब्भागमंडलं असंपत्ते एत्थ णं चंदे चरिमं बावट्ठि पुण्णमास्त्रिणिं जोएति ।६३। ता एएसिंणं पंचण्हं संवच्छराणं पढमं पुण्णमासिणि सूरे कंसि देसंसि जोएति ?, ता जंसि णं देसंसि सूरे चरिमं बावढेि पुण्णमासिणि जोएति ताते पुण्णमासिणिट्ठाणातो मंडलं चउव्वीसेणं सतेणं छेत्ता चउणवति भागे उवातिणावेत्ता एत्थ णं से सूरिए पढम पुण्णमासिणिं जोएइ, ता एएसिंणं पंचण्हं संवच्छराणं दोच्चं पुण पुच्छा, ता जंसिणं देसंसि सूरे पढमं पुण्णमासिणिंजोएइ ताए पुण्णमासिणीठाणाओ मंडलं चउवीसेणं सएणं छेत्ता चउणवइभागे उवाइणावित्ता एत्थ णं से सूरे दोच्चं पुण्णमासिणिं जोएइ, एवं तच्वंपि नवरं दोच्चाओ एत्थ णं से सूरे तच्चं पुण्णमासिणिं जोएति, ता एतेसिं णं पंचण्हं संवच्छराणं दुवालसं पुण्णमासिणिं० पुच्छा, जंसि णं देसंसि तच्चं पुण्णमासिणिं जोएति ताते पुण्णमा सिणिठ्ठाणाते० अद्धछत्ताले भागसते उवाइणावेत्ता एत्थ णं से सूरे दुवालसमं पुण्णमासिणिं जोएति, एवं खलु एतेणुवाएणं ताते २ पुण्णमासिणिट्ठाणाते मंडलं चउवीसेणं सतेण छेत्ता चउणउतिं २ भागे उवातिणावेत्ता तसि २ णं देसंसि तं तं पुण्णमासिणिं सूरे जोएति, ता एतेसिंणं पंचण्ह संवच्छराणं चरिमं बावडिंपुच्छा, ताजंबुद्दीवस्सणं पाईणपडीणायताए उदीणदाहिणायताए जीवाए मंडलं चउव्वीसेणं सएणं छेत्ता पुरच्छिमिल्लंसि चउभागमंडलंसि सत्तावीसं भागे उवातिणावेत्ता अट्ठावीसतिभागं वीसधा छेत्ता अट्ठारसभागे उवादिणावेत्ता तिहिं भागेहिं दोहि य कलाहिं दाहिणिल्लं चउभागमंडलं असंपत्ते एत्थ णं सूरे चरिमं बावट्ठि पुण्णिमं जोएति ।६४। ता एएसिंणं पंचण्हं संवच्छराणं पढमं अमावासं चंदे कंसि देसंसि जोएति ?, ता जंसिणं देससि चंदे चरिमं बावडिं अमावासंजोएति ताते अमावासट्ठाणाते मंडलं चउव्वीसेणं सतेणं छेत्ता दुबत्तीसं भागे उवादिणावेत्ता एत्थणं से चंदे पढमं अमावासंजोएति, एवं जेणेव अभिलावेणं चंदस्स पुण्णमासिणीओ भणियाओ तेणेव अभिलावेणं अमावासाओ भणितव्वाओ बिझ्या ततिया दुवालसमी, एवं खलु एतेणुवाएणं ताते २ अमावासट्ठाणाते मंडलं चउव्वीसेणं सतेणं छेत्ता दुबत्तीसं २ भागे उवादिणावेत्ता तंसि २ देसंसि तं तं अमावासं चंदेणं जोएति, ता एतेसिं णं पंचण्हं संवच्छराणं चरमं बावट्ठि अमावासं पुच्छा?, ता जंसि णं देसंसि चंदे चरिमं बावट्ठि पुण्णमासिणिं जोएति ताते पुण्णमासिणिट्ठाणाए मंडलं चउव्वीसेणं सतेणं छेत्ता सोलसभागं ओसक्कइत्ता एत्थ णं से चंदे चरिमं बावढेि अमावासंजोएति ।६५। ता एतेसिंणं पंचण्हं संवच्छराणं पढमं अमावासं सूरे कंसि देसंसि जोएति?, ताजंसिणं देसंसि सूरे चरिमं बावट्ठि अमावासं जोएति ताते अमावासट्ठाणाते मंडलं चउव्वीसेणं सतेणं छेत्ता चउणउतिभागे उवायिणावेत्ता एत्य णं से सूरे पढम अमावासं जोएति, एवं जेणेव अभिलावेणं सूरियस्स पुण्णमासिणीओ तेणेव अमावासाओवि, तं०-बिदिया तइया दुवालसमी, एवं खलु एतेणुवाएणं ताते २ अमावासट्ठाणाते मंडलं चउव्वीसेणं सतेणं छेत्ता चउणउतिं २ भागे उवायिणावेत्ता तंसि २ देसंसि तं तं अमावासं सूरिए जोएति, ता एतेसिंणं पंचण्हं २ संवच्छराणं चरिमं बावट्ठि अमावासं पुच्छा, ता जंसि णं देसंसि सूरे चरिमं बावढिं पुण्णमासिणिं जोएति ताते पुण्णमासिणिट्ठाणाते मंडलं चउव्वीसेणं सतेणं छेत्ता सत्तालीसं भागे उसकावइत्ता एत्थ णं से सूरे चरिमं बावट्ठि अमावासं जोएति ।६६। ता एएसिंणं पंचण्हं संवच्छराणं पढमं पुण्णमासिणिं चंदे केणं णक्खत्तेणं जोएति ?, ता धणिवाहिं, धणिवाणं तिण्णि मुहुत्ता एकूणवीसं च बावट्ठिभागा मुहुत्तस्स बावट्ठिभागं च सत्तट्टिधा छेत्ता पण्णट्ठी चुण्णिया भागा सेसा, तंसमयं च णं सूरिए केणं णक्खत्तेणंजोएति?, ता पुव्वाफग्गुणीहिं, ता पुव्वाफग्गुणीणं अट्ठावीसं मुहुत्ता अकृतीसं च बावट्ठिभागा मुंहुत्तस्स बावट्ठिभागं च सत्तट्ठिधा छेत्ता दुवत्तीसं चुण्णिया भागा सेसा, ता एएसिंणं पंचण्हं संवच्छराणं दोच्चं पुण्णमासिणिं चंदे केणं णक्खत्तेणं जोएति ?, ता उत्तराहिं पोट्ठवताहिं, उत्तराणं पोट्ठवताणं सत्तावीसं मुहुत्ता चोद्दस य बावट्ठिभागा मुहुत्तस्स बावट्ठिभागं च सत्तट्ठिधा छेत्ता बावट्ठी चुण्णिया भागा सेसा, तंसमयं च णं सूरे केणं णक्खत्तेणं जोएति?, ता उत्तराहिं फग्गुणीहिं, उत्तराफग्गुणीणं सत्त मुहुत्ता तेत्तीसं च बावट्ठिभागा मुंहुत्तस्स बावट्ठिभागं च सत्तट्ठिधा छेत्ता एक्कतीसं चुण्णिया भागा सेसा, ता एतेसिंणं पंचण्हं संवच्छराणं तच्चं 3 पुण्णमासिणी चंदे केणं णक्खत्तेण जोएति ?, ता अस्सिणीहिं, अस्सिणीणं एक्कवीसं मुहुत्ता णव य बावट्ठिभागा मुहुत्तस्स बावट्ठिभागं च सत्तट्ठिधा छेत्ता तेवट्ठी २ चुण्णिया भागा सेसा, तंसमयं च ण'सूरे केण णक्खत्तेणं जोएति ?, ता चित्ताहिँ, चित्ताणं एक्को मुहुत्तो अट्ठावीसं च बावट्ठिभागा मुहुत्तस्स बावविभागं च सत्तट्ठिधा ROOFFFFFFFF55555555555555 श्री आगमगुणमजूषा - ११७१ 3555555555555555555555 FOTION 明明听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听峨峨嵋乐乐乐明明明明明明明听听C

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44