Book Title: Agam 14 Upang 03 Jivabhigam Sutra Part 02 Stahanakvasi
Author(s): Madhukarmuni, Rajendramuni, Shobhachad Bharilla
Publisher: Agam Prakashan Samiti

View full book text
Previous | Next

Page 241
________________ २२२] [जीवाजीवाभिगमसूत्र २५९. अहवा दसविहा सव्वजीवा पण्णत्ता, तं जहा-१. पढमसमयनेरइया, २. अपढमर यनेरइया, ३. पढमसमयतिरिक्खजोणिया, ४. अपढमसमयतिरिक्खजोणिया, ५. पढमसमयमणूसा, ६. अपढमसमयमणूसा, ७. पढमसमयदेवा, ८. अपढमसमयदेवा, ९. पढमसमयसिद्धा, १०. अपढमसमयसिद्धा। पढमसमयनेरइए णं भंते! पढमसमयनेरइएत्ति कालओ केवचिरं होइ? गोयमा! एक्वं समयं। अपढमसमयनेरइए णं भंते! ०? जहण्णेणं दस वाससहस्साई समय-उणाई, उक्कोसेणं तेत्तीसं सागरोवमाइं समय-ऊणांइ। पढ मसमयतिरिक्खजोणिए णं भंते! ०? गोयमा! एक्कं समयं । अपढमसमयतिरिक्खजोणिए णं भंते! ०? गोयमा! जहण्णेणं खुड्डागं भवग्गहणं समयऊणं, उक्कोसेणं वणस्सइकालो। पढमसमयमणुस्से णं भंते! ०? एकं समयं। अपढमसमयमणुस्से? जहण्णेणं खुडुगं भवग्गहणं समयऊणं, उक्कोसेणं तिण्णिपलिओवमांइं पुव्वकोडिपुहुत्तमब्भहियाई। देवे जहा णेरइए। पढमसमयसिद्धे णं भंते! ०? एक्कं समयं । अपढमसमयसिद्धे णं भंते! ०? साइए अपजवसिए। पढमसमयनेरइयस्स णं भंते! अंतरं कालओ केवचिरं होइ? गोयमा! जहण्णेणं दस . वाससहस्साइं अंतोमुहुत्तमब्भहियाई, उक्कोसेणं वणस्सइकालो। अपढमसमयनेरइयस्स णं भंते!०? जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं वणस्सइकालो। पढमसमयतिरिक्खजोणियस्स अंतरं के वचिरं होइ? गोयमा! जहण्णेणं दो खुड्डागभवग्गहणाई समयऊणाई, उक्कोसेणं वणस्सइकालो। अपढमसमयतिरिक्खजोणियस्स णं भंते! ०? जहण्णेणं खुड्डागभवग्गहणं समयाहियं, उक्कोसेणं सागरोवमसयपुहुत्तं साइरेगं। पढमसमयमणूसस्स णं भंते! ०? जहण्णेणं दो खुड्डागभवग्गहणाई, समयऊणाई, उक्कोसेणं वणस्सइकालो। अपढमसमयमणूसस्स णं भंते! ०? जहणेणं खुड्डागभवग्गहणं समयाहियं, उक्कोसेणं वणस्सइकालो। देवस्स णं अंतरं जहा णेरइयस्स। पढमसमयसिद्धस्स णं भंते! ०? अंतरं णत्थि।

Loading...

Page Navigation
1 ... 239 240 241 242